"ऋग्वेदः सूक्तं १०.२६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
पर हयछा मनीषा सपार्ह यन्ति नियुतः |
पर दस्रानियुद्रथः पूषा अविष्टु माहिनः ॥
यस्य तयन महित्वं वताप्यमयं जनः |
विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम ॥
स वेद सुष्टुतीनामिन्दुर्न पूष वर्षा |
अभि पसुरःप्रुषायति वरजं न आ परुषायति ॥
 
मंसीमहि तवा वयमस्माकं देव पूषन |
मत्मां चसाधनं विप्राणां चाधवम ॥
परत्यर्धिर्यज्ञनामश्वहयो रथानाम |
रषिः स योमनुर्हितो विप्रस्य यावयत्सखः ॥
अधीषमाणायाः पतिः शुचायाश्च शुचस्य च |
वासोवयो.अवीनामा वासांसि मर्म्र्जत ॥
 
इनो वाजानां पतिरिनः पुष्टीनं सख |
पर शमश्रुहर्यतो दूधोद वि वर्थ यो अदाभ्यः ॥
आ ते रथस्य पूषन्नजा धुरं वव्र्त्युः |
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥
अस्मकमुर्जा रथं पूषा अविष्टु माहिनः |
भुवद्वजनां वर्ध इमं नः शर्णवद धवम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२६" इत्यस्माद् प्रतिप्राप्तम्