"ऋग्वेदः सूक्तं १०.२६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र हयछाह्यच्छा मनीषा सपार्हस्पार्हा यन्ति नियुतः ।
परप्र दस्रानियुद्रथःदस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥१॥
यस्य तयनत्यन्महित्वं महित्वं वताप्यमयंवाताप्यमयं जनः ।
विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनामसुष्टुतीनाम् ॥२॥
स वेद सुष्टुतीनामिन्दुर्न पूषपूषा वर्षावृषा
अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥३॥
अभि पसुरःप्रुषायति वरजं न आ परुषायति ॥
मंसीमहि तवात्वा वयमस्माकं देव पूषनपूषन्
मतीनां च साधनं विप्राणां चाधवम् ॥४॥
प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् ।
रषिःऋषिःयोमनुर्हितोयो मनुर्हितो विप्रस्य यावयत्सखः ॥५॥
अधीषमाणायाःआधीषमाणायाः पतिः शुचायाश्च शुचस्य च ।
वासोवायोऽवीनामा वासांसि मर्मृजत् ॥६॥
इनो वाजानां पतिरिनः पुष्टीनंपुष्टीनां सखसखा
प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥७॥
आ ते रथस्य पूषन्नजा धुरं वव्र्त्युःववृत्युः
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥८॥
अस्मकमुर्जाअस्माकमूर्जा रथं पूषा अविष्टु माहिनः ।
भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥९॥
 
मंसीमहि तवा वयमस्माकं देव पूषन ।
मत्मां चसाधनं विप्राणां चाधवम ॥
परत्यर्धिर्यज्ञनामश्वहयो रथानाम ।
रषिः स योमनुर्हितो विप्रस्य यावयत्सखः ॥
अधीषमाणायाः पतिः शुचायाश्च शुचस्य च ।
वासोवयो.अवीनामा वासांसि मर्म्र्जत ॥
 
इनो वाजानां पतिरिनः पुष्टीनं सख ।
पर शमश्रुहर्यतो दूधोद वि वर्थ यो अदाभ्यः ॥
आ ते रथस्य पूषन्नजा धुरं वव्र्त्युः ।
विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥
अस्मकमुर्जा रथं पूषा अविष्टु माहिनः ।
भुवद्वजनां वर्ध इमं नः शर्णवद धवम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२६" इत्यस्माद् प्रतिप्राप्तम्