"महाभारतम्-01-आदिपर्व-087" इत्यस्य संस्करणे भेदः

:वसुमानुवाच । :पृच्छामि त्वां वसुमानौषदश्चिर्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
वसुमतः शिबेश्च ययातिना संवादः।। 1 ।।
:वसुमानुवाच ।
पुनरष्टकययातिसंवादः।। 2 ।।
:पृच्छामि त्वां वसुमानौषदश्चिर्यद्यस्ति लोको दिविमे नरेन्द्र ।
तत्रागतया माधव्या स्वपुत्रान्प्रति यया तेर्मातामहत्वकथनम्।। 3 ।।
:यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञां त्वां तस्य ध्रमस्य् मन्ये ॥१॥
तद्वचनेन ययातेरष्टकादिदत्तपुण्यस्वीकारपूर्वकमष्टकादिभिः सह स्वर्गगमनम्।। 4 ।।
ययातिना मार्गे अष्टकादीन्प्रति विस्तरेण स्ववृत्तान्तकथनम्।। 5 ।।
ययात्युपाख्यानश्रवणादिफलकथनम्।। 6 ।।
<table>
<tr><td><p> <B>वसुमानुवाच।</B> <td> 1-87-1x </p></tr>
 
<tr><td><p> पृच्छामि त्वां वसुमानौषदश्वि-<BR>र्यद्यस्ति लोको दिवि मे नरेन्द्र।<BR>यद्यन्तरिक्षे प्रथितो महात्मन्<BR>क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये।। <td> 1-87-1a<BR>1-87-1b<BR>1-87-1c<BR>1-87-1d </p></tr>
:ययातिरुवाच ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-2x </p></tr>
:यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तप्ते भानुमाश्चं ।
:लोकासावन्तो दिवि संस्थिता वै तेनान्तवन्तः प्रतिपालयन्ति ॥२॥
<tr><td><p> यदन्तरिक्षं पृथिवी दिशश्च<BR>यत्तेजसा तपते भानुमांश्च।<BR>लोकास्तावन्तो दिवि संस्थिता वै<BR>तेनान्तवन्तः प्रतिपालयन्ति।। <td> 1-87-2a<BR>1-87-2b<BR>1-87-2c<BR>1-87-2d </p></tr>
<tr><td><p> <B>वसुमानुवाच।</B> <td> 1-87-3x </p></tr>
 
<tr><td><p> तांस्ते ददानि मा प्रपत प्रपातं<BR>ये मे लोकास्तव ते वै भवन्तु।<BR>क्रीणीष्वैतांस्तृणकेनापि राज-<BR>न्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः।। <td> 1-87-3a<BR>1-87-3b<BR>1-87-3c<BR>1-87-3d </p></tr>
:वसुमानुवाच ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-4x </p></tr>
:तांस्ते ददानि मा प्रपत प्रपातं ये मे लिकास्तव ते वै भवन्तु ।
:क्रीणीष्वैतांस्तृणकेनापि राजन्प्रतिग्रहस्ते यदि धीमन्प्रदुष्टः ॥३॥
 
<tr><td><p> न मिथ्याऽहं विक्रयं वै स्मरामि<BR>वृथा गृहीतं शिशुकाच्छङ्कमानः।<BR>कुर्यां न चैवाकृतपूर्वमन्यै-<BR>र्विधित्समानः किमु तत्र साधुः।। <td> 1-87-4a<BR>1-87-4b<BR>1-87-4c<BR>1-87-4d </p></tr>
:ययातिरुवाच ।
<tr><td><p> <B>वसुमानुवाच।</B> <td> 1-87-5x </p></tr>
:न मिथ्याऽहं विक्रयं वै स्मरामि वृथा गृहीतं शिशुकाच्छङ्कमानः ।
:कुर्या न चैवाकृतपूर्वमन्यै र्विधित्समानः किमु तत्र साधुः ॥४॥
 
<tr><td><p> तांस्त्वं लोकान्प्रतिपद्यस्व राज-<BR>न्मया दत्तान्यदि नेष्टः क्रयस्ते।<BR>अहं न तान्वै प्रतिगन्ता नरेन्द्र<BR>सर्वे लोकास्तव ते वै भवन्तु।। <td> 1-87-5a<BR>1-87-5b<BR>1-87-5c<BR>1-87-5d </p></tr>
:वसुमानुवाच ।
<tr><td><p> <B>शिबिरुवाच।</B> <td> 1-87-6x </p></tr>
:तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तन्यदि नेष्टः क्रयस्ते ।
:अहं न तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकस्तव ते वै भवन्तु ॥५॥
 
<tr><td><p> पृच्छामि त्वां शिबिरौशीनरोऽहं<BR>ममापि लोका यदि सन्तीह तात।<BR>यद्यन्तरिक्षे यदि वा दिवि श्रिताः<BR>क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये।। <td> 1-87-6a<BR>1-87-6b<BR>1-87-6c<BR>1-87-6d </p></tr>
:शिबिरुवाच ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-7x </p></tr>
:पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि स्न्तीह तात ।
:यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥६॥
 
<tr><td><p> यत्त्वं वाचा हृदयेनापि साधू-<BR>न्परीप्समानान्नावमंस्था नरेन्द्र।<BR>तेनानन्ता दिवि लोकाः श्रितास्ते<BR>विद्युद्रूपाः स्वनवन्तो महान्तः।। <td> 1-87-7a<BR>1-87-7b<BR>1-87-7c<BR>1-87-7d </p></tr>
:ययातिरुवाच ।
<tr><td><p> <B>शिबिरुवाच।</B> <td> 1-87-8x </p></tr>
:यत्त्वं वाचा हृदयेनापि साधून्परीप्समानान्नवमंस्था नरेन्द्र ।
:तेनानन्ता दिवि लोकाः श्रितस्ते विद्युद्रूपाः स्वनवन्तो महान्तः ॥७॥
 
<tr><td><p> तांस्त्वं लोकान्प्रतिपद्यस्व राज-<BR>न्मया दत्तान्यदि नेष्टः क्रयस्ते।<BR>न चाहं तान्प्रतिपत्स्ये ह दत्त्वा<BR>यत्र गत्वा नानुशोचन्ति धीराः।। <td> 1-87-8a<BR>1-87-8b<BR>1-87-8c<BR>1-87-8d </p></tr>
:शिबिरुवाच ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-9x </p></tr>
:तांस्त्वं लोकान्प्रतिपद्यस्व राज न्मया दत्तान्यदि नेष्टः क्रयस्ते ।
:न चाहं तान्प्रतिपत्स्ये ह दत्त्वा यत्र गत्वा नानुशोचन्ति धीराः ॥८॥
 
<tr><td><p> यथा त्वमिन्द्रप्रतिमप्रभाव-<BR>स्ते चाप्यनन्ता नरदेव लोकाः।<BR>तथाऽद्य लोके न रमेऽन्यदत्ते<BR>तस्माच्छिबे नाभिनन्दामि दायम्।। <td> 1-87-9a<BR>1-87-9b<BR>1-87-9c<BR>1-87-9d </p></tr>
:ययातिरुवाच ।
<tr><td><p> <B>अष्टक उवाच।</B> <td> 1-87-10x </p></tr>
:यथा त्वमिन्द्रप्रतिमप्रभावस्ते चाप्यनन्ता नरदेव लोकाः ।
:तथाऽद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि दायम् ॥९॥
 
<tr><td><p> न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि।<BR>सर्वे प्रदाय भवते गन्तारो नरकं वयम्।। <td> 1-87-10a<BR>1-87-10b </p></tr>
:अष्टक उवाच ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-11x </p></tr>
:न चेदेकैकशो राजल्लोकान्नः प्रतिनन्दसि ।
:सर्वे प्रदाय भवते गन्तारो नरकं वयम् ॥१०॥
 
<tr><td><p> यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः।<BR>अहं तन्नाभिजानामि यत्कृतं न मया पुरा।। <td> 1-87-11a<BR>1-87-11b </p></tr>
:ययातिरुवाच ।
<tr><td><p> <B>अष्टक उवाच।</B> <td> 1-87-12x </p></tr>
:यदर्होऽहं तद्यतध्वं सन्तः सत्याभिनन्दिनः ।
:अहं तन्नभिजानामि यत्कतं न मया पुरा ॥११॥
 
<tr><td><p> कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः।<BR>यानारुह्य नरो लोकानभिवाञ्छति शाश्वतान्।। <td> 1-87-12a<BR>1-87-12b </p></tr>
:अष्टक उवाच ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-13x </p></tr>
:कस्यैते प्रतिद्दश्यन्ते ररथाः पञ्च हिरण्मयाः ।
:यानारुह्य नरो लोकानभिवाञ्चति शाश्वतान ॥१२॥
 
<tr><td><p> युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः।<BR>उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव।। <td> 1-87-13a<BR>1-87-13b </p></tr>
:ययातिरुवाच ।
<tr><td><p> <B>`वैशंपायन उवाच।</B> <td> 1-87-14x </p></tr>
:युष्मानेते वहिष्यन्ति रथाः पञ्च हिरण्मयाः ।
:उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥१३॥
 
<tr><td><p> अश्वमेधे महायज्ञे स्वयंभुविहिते पुरा।<BR>हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम्।। <td> 1-87-14a<BR>1-87-14b </p></tr>
:‘वैशंपायन उवाच ।
:अश्वमेधे महायज्ञे स्वयं भुविहिते पुरा ।
:हयस्य यानि चाङ्गानि संनिकृत्य यथाक्रमम् ॥१४॥
 
<tr><td><p> होताऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत।<BR>अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः।। <td> 1-87-15a<BR>1-87-15b </p></tr>
:होतोऽध्वर्युरथोद्गाता ब्रह्मणा सह भारत ।
:अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्विजः ॥१५॥
<tr><td><p> धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि।<BR>विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः।। <td> 1-87-16a<BR>1-87-16b </p></tr>
<tr><td><p> एतस्मिन्नन्तरे चैव माधवी सा तपोधना।<BR>मृगचर्मपरीताङ्गी परिधाय मृगत्वचम्।। <td> 1-87-17a<BR>1-87-17b </p></tr>
<tr><td><p> मृगैः परिचरन्ती सा मृगाहारविचेष्टिता।<BR>यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता।। <td> 1-87-18a<BR>1-87-18b </p></tr>
<tr><td><p> आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा।<BR>यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान्।। <td> 1-87-19a<BR>1-87-19b </p></tr>
<tr><td><p> पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी।<BR>असंस्पृशन्तं वसुधां ययातिं नाहुषं यदा।। <td> 1-87-20a<BR>1-87-20b </p></tr>
<tr><td><p> दिविष्ठं प्राप्तमाज्ञाय ववन्दे पितरं तदा।<BR>तदा वसुमनापृच्छन्मातरं वै तपस्विनीम्।। <td> 1-87-21a<BR>1-87-21b </p></tr>
<tr><td><p> भवत्या यत्कृतमिदं वन्दनं पादयोरिह।<BR>कोयं देवोपमो राजा याऽभिवन्दसि मे वद।। <td> 1-87-22a<BR>1-87-22b </p></tr>
<tr><td><p> <B>माधव्युवाच।</B> <td> 1-87-23x </p></tr>
<tr><td><p> शृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम।<BR>ययातिर्मम पुत्राणां मातामह इति स्मृतः।। <td> 1-87-23a<BR>1-87-23b </p></tr>
<tr><td><p> पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः।<BR>केन वा कारणेनैवमिह प्राप्तो महायशाः।। <td> 1-87-24a<BR>1-87-24b </p></tr>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-87-25x </p></tr>
<tr><td><p> तस्यास्तद्वचनं श्रुत्वा स्वर्गाद्भ्रष्टेति चाब्रवीत्।<BR>सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना।। <td> 1-87-25a<BR>1-87-25b </p></tr>
<tr><td><p> माधवी पितरं प्राह दौहित्रपरिवारितम्।<BR>तपसा निर्जिताँल्लोकान्प्रतिगृह्णीष्व मामकान्।। <td> 1-87-26a<BR>1-87-26b </p></tr>
 
<tr><td><p> पुत्राणामिव पौत्राणां धर्मादधिगतं धनम्।<BR>स्वार्थणेव वदन्तीह ऋषयो धर्मपाठकाः।<BR>तस्माद्दानेन तपसा चास्माकं दिवमाव्रज।। <td> 1-87-27a<BR>1-87-27b<BR>1-87-27c </p></tr>
:धूमगन्धं च पापिष्ठा ये जिघ्रन्ति नरा भुवि ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-28x </p></tr>
:विमुक्तपापाः पूतास्ते तत्क्षणेनाभवन्नराः ॥१६॥
<tr><td><p> यदि धर्मफलं ह्येतच्छोभनं भविता तव।<BR>दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः।। <td> 1-87-28a<BR>1-87-28b </p></tr>
<tr><td><p> तस्मात्पवित्रं दौहित्रमद्यप्रभृति पैतृके।<BR>त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः।। <td> 1-87-29a<BR>1-87-29b </p></tr>
<tr><td><p> त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम्।<BR>भोक्तारः परिवेष्टारः श्रावितारः पवित्रकाः।। <td> 1-87-30a<BR>1-87-30b </p></tr>
<tr><td><p> दिवसस्याष्टमे भागे मन्दीभवति भास्करे।<BR>स कालः कुतपो नाम पितॄणां दत्तमक्षयम्।। <td> 1-87-31a<BR>1-87-31b </p></tr>
<tr><td><p> तिलाः पिशाचाद्रक्षन्ति दर्भा रक्षन्ति राक्षसात्।<BR>रक्षन्ति श्रोत्रियाः पङ्क्तिं यतिभिर्भुक्तमक्षयम्।। <td> 1-87-32a<BR>1-87-32b </p></tr>
<tr><td><p> लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्रतं शुचिम्।<BR>स कालः कालतो दत्तं नान्यथा काल इष्यते।। <td> 1-87-33a<BR>1-87-33b </p></tr>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-87-34x </p></tr>
<tr><td><p> एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान्।<BR>सर्वे ह्यवभृथस्नातास्त्वरध्वं कार्यगौरवात्।।' <td> 1-87-34a<BR>1-87-34b </p></tr>
<tr><td><p> <B>अष्टक उवाच।</B> <td> 1-87-35x </p></tr>
<tr><td><p> आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम्।<BR>वयमप्यनुयास्यामो यदा कालो भविष्यति।। <td> 1-87-35a<BR>1-87-35b </p></tr>
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-36x </p></tr>
<tr><td><p> सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम्।<BR>एष नो विरजाः पन्था दृश्यते देवसद्मनः।। <td> 1-87-36a<BR>1-87-36b </p></tr>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-87-37x </p></tr>
 
<tr><td><p> `अष्टकश्च शिबिश्चैव काशेयश्च प्रतर्दनः।<BR>ऐक्ष्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा।<BR>सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह।।' <td> 1-87-37a<BR>1-87-37b<BR>1-87-37c </p></tr>
:एतस्मिन्नन्तरे चैव माधवी सा तपोधना ।
:मृगचर्मपरीताङ्गी परिधाय मृगत्वचम् ॥१७॥
<tr><td><p> तेऽधिरुह्य रथान्सर्वे प्रयाता नृपस्तमाः।<BR>आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी।। <td> 1-87-38a<BR>1-87-38b </p></tr>
<tr><td><p> <B>अष्टक उवाच।</B> <td> 1-87-39x </p></tr>
 
<tr><td><p> अहं मन्ये पूर्वमेकोऽस्मि गन्ता<BR>सखा चेन्द्रः सर्वथा मे महात्मा।<BR>कस्मादेवं शिबिरौशीनरोऽय-<BR>मेकोऽत्यगात्सर्ववेगेन वाहान्।। <td> 1-87-39a<BR>1-87-39b<BR>1-87-39c<BR>1-87-39d </p></tr>
:मृगैः परिचरन्ती सा मृगाहारविचेष्टिता ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-40x </p></tr>
:यज्ञवाटं मृगगणैः प्रविश्य भृशविस्मिता ॥१८॥
<tr><td><p> अददद्याचमानाय यावद्वित्तमविन्दत।<BR>उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठोहि वः शिबिः।। <td> 1-87-40a<BR>1-87-40b </p></tr>
 
<tr><td><p> दानं तपः संत्यमथाऽपि धर्मो<BR>ह्रीः श्रीः क्षमा सौम्यमथो विधित्सा।<BR>राजन्नेतान्यप्रमेयाणि राज्ञः<BR>शिबेः स्थितान्यप्रतिमस्य बुद्ध्या।। <td> 1-87-41a<BR>1-87-41b<BR>1-87-41c<BR>1-87-41d </p></tr>
:आघ्रायन्ती धूमगन्धं मृगैरेव चचार सा ।
:यज्ञवाटमटन्ती सा पुत्रांस्तानपराजितान् ॥१९॥
<tr><td><p> एवं वृत्तो ह्रीनिषेवश्च यस्मा-<BR>त्तस्माच्छिबिरत्यगाद्वै रथेन। <td> 1-87-42a<BR>1-87-42b </p></tr>
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-87-42x </p></tr>
<tr><td><p> अथाष्टकः पुनरेवान्वपृच्छ-<BR>न्मातामहं कौतुकेनेन्द्रकल्पम्।। <td> 1-87-42c<BR>1-87-42d </p></tr>
 
<tr><td><p> पृच्छामि त्वां नृपते ब्रूहि सत्यं<BR>कुतश्च कश्चासि सुतश्च कस्य।<BR>कृतं त्वया यद्धि न तस्य कर्ता<BR>लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा।। <td> 1-87-43a<BR>1-87-43b<BR>1-87-43c<BR>1-87-43d </p></tr>
:पश्यन्ती यज्ञमाहात्म्यं मुदं लेभे च माधवी ।
<tr><td><p> <B>ययातिरुवाच।</B> <td> 1-87-44x </p></tr>
:असंस्पृशन्तं वसुधां ययाति नाहुषं यदा ॥२०॥
 
<tr><td><p> ययातिरस्मि नहुषस्य पुत्रः<BR>पूरोः पिता सार्वबौमस्त्विहासम्।<BR>गुह्यं चार्थं मामकेभ्यो ब्रवीमि<BR>मातामहोऽहं भवतां प्रकाशम्।। <td> 1-87-44a<BR>1-87-44b<BR>1-87-44c<BR>1-87-44d </p></tr>
:दिविष्टं पाप्तमाज्ञाय ववन्दे पितरं तदा ।
:तदा वसुमनापृच्छन्मातरं वै तपस्विनीम् ॥२१॥
 
<tr><td><p> सर्वामिमां पृथिवीं निर्जिगाय<BR>दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः।<BR>मेध्यानश्वानेकशतान्सुरूपां-<BR>स्तदा देवाः पुण्यभाजो भवन्ति।। <td> 1-87-45a<BR>1-87-45b<BR>1-87-45c<BR>1-87-45d </p></tr>
:भवत्या यत्कृतमिदं वन्दनं पादयोरिह ।
:कोयं देवोपमो राजा याऽभिवन्दसि मे वद् ॥२२॥
 
<tr><td><p> अदामहं पृथिवीं ब्राह्मणेभ्यः<BR>पूर्णामिमामखिलां वाहनेन।<BR>गोभिः सुवर्णेन धनैश्च मुख्यै-<BR>स्तदाऽददं गाः शथमर्बुदानि।। <td> 1-87-46a<BR>1-87-46b<BR>1-87-46c<BR>1-87-46d </p></tr>
:माधव्युवाच ।
:श्रृणुध्वं सहिताः पुत्रा नाहुषोयं पिता मम् ।
:ययातिर्मम पुत्राणां मातामह इति स्मृतः ॥२३॥
 
<tr><td><p> सत्येन मे द्यौश्च वसुन्धरा च<BR>तथैवाग्निज्वर्लते मानुषेषु।<BR>न मे वृथा व्याहृतमेव वाक्यं<BR>सत्यं हि सन्तः प्रतिपूजयन्ति।। <td> 1-87-47a<BR>1-87-47b<BR>1-87-47c<BR>1-87-47d </p></tr>
:पूरुं मे भ्रातरं राज्ये समावेश्य दिवं गतः ।
:केन वा कारणएनैवमिह प्ताप्तो महायशाः ॥२४॥
 
<tr><td><p> यदष्टक प्रब्रवीमीह सत्यं<BR>प्रतर्दनं चौषदश्विं तथैव।<BR>सर्वे च लोका मुनयश्च देवाः<BR>सत्येन पूज्या इति मे मनोगतम्।। <td> 1-87-48a<BR>1-87-48b<BR>1-87-48c<BR>1-87-48d </p></tr>
:वैशंपायन उवाच ।
:तस्यास्तद्वचनं श्रुत्वा सर्गाद्वष्टेति चाब्रवीत् ।
:सा पुत्रस्य वचः श्रुत्वा संभ्रमाविष्टचेतना ॥२५॥
 
<tr><td><p> यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत्।<BR>अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम्।। <td> 1-87-49a<BR>1-87-49b </p></tr>
:माधवी पितरं प्राह दौहित्रपरिवारितम् ।
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-87-50x </p></tr>
:तपसा निर्जिताल्लोकान्प्रतिगृह्णीष्व मामकान् ॥२६॥
 
<tr><td><p> एवं राजा स महात्मा ह्यतीव<BR>स्वैर्दौहित्रैस्तारितोऽमित्रसाह।<BR>त्यक्त्वा महीं परमोदारकर्मा<BR>स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम्।। <td> 1-87-50a<BR>1-87-50b<BR>1-87-50c<BR>1-87-50d </p></tr>
:पुत्राणामिव पौत्राणां धर्मादिधिगतं धनम् ।
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> संभवपर्वणि सप्ताशीतितमोऽध्यायः।। 87 ।। <td> </p></tr></table>
:स्वार्थमेव वदन्तीह ऋषयो धर्मपाठकाः ।
= =
:तस्माद्दनेन तपसा चास्माकं दिवमाव्रज ॥२७॥
1-87-2 यत् यत् तपते प्रकाशयति।।
 
1-87-4 शिशुकात् शैशवमारभ्य।।
:ययातिरुवाच ।
1-87-7 परीप्समानान् याचकान्। नावमंस्था नावमानं कृतवानसि। स्वनवन्तः संगीतादिध्वनियुक्ताः।।
:यदि धर्मफलं ह्येतच्छोभनं भविता तव ।
1-87-10 गन्तारो मृत्वा प्राप्स्यामः। नरकं भूलोकम्।।
:दुहित्रा चैव दौहित्रैस्तारितोऽहं महात्मभिः ॥२८॥
1-87-11 यतध्वं कर्तुम्। नाभिजानामि नाङ्गीकरोमि।।
 
1-87-13 प्रकाशन्ते दृश्यन्ते। ज्वलन्तो दीप्यमानाः।।
:तस्मात्पवित्रं दौहित्र्मद्यप्रभृति पैतृके ।
1-87-14 अकृतहोमसमाप्तीनामवभृथायोगात् होमोपि समापित इत्याह। अश्वमेध इति। पुरा स्वयंभुविहिते कर्तव्यतया विहिते अश्वमेधे अष्टकादिभिः क्रियमाणे।।
:त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ॥२९॥
1-87-41 सौम्यमक्रूरत्वम्। विधित्सा पालनेच्छा।।
 
1-87-42 सत्यमेव श्रेयःसाधनमिति विधातुं पूर्वोक्तप्रश्नोत्तरे अनुवदति। अथाष्टक इत्यादिना।।
:भोक्तारः परिवेष्टारः शावितारः पवित्रकाः ॥३०॥
1-87-44 प्रकाशं प्रागुक्तमपि स्पष्टतरम्।।
:दिवसस्याष्टमे भागे मन्दिभवति भास्करे ।
1-87-45 एवं कृते सति पुण्यभाजः सन्तः देवा भवन्ति।।
 
सप्ताशीतितमोऽध्यायः।। 87 ।।
:दिवसस्याष्टमे भागे मन्दीभवति भास्करे ।
:स कालः कुतपो नाम पितृणां दत्तमक्षयम् ॥३१॥
 
:तिलाः पिशाचाद्रक्षन्ति दर्मारक्षन्ति राक्षसात् ।
:रक्षन्ति श्रोत्रियाः पङ्किं यतिभिर्भुक्तमक्षयम् ॥३२॥
 
:लब्ध्वा पात्रं तु विद्वांसं श्रोत्रियं सुव्र्तं शुचिम् ।
:स कालः कालतो दत्तं नान्यथा काल इष्यते ॥३३॥
 
:वैशंपायन उवाअच ।
:एवमुक्त्वा ययातिस्तु पुनः प्रोवाच बुद्धिमान् ।
:सर्वे ह्यवभृथस्नाता त्वरध्वं कार्यगौरवात् ॥३४॥
 
:अष्टक् उवाच ।
:आतिष्ठ स्वरथं राजन्विक्रमस्व विहायसम् ।
:वयमप्यनुयास्यामो यदा कालो भविष्यति ॥३५॥
 
:ययातिरुवाच ।
:सर्वैरिदानीं गन्तव्यं सह स्वर्गजितो वयम् ।
:एष नो विरजाः पन्था द्दश्यते देवसद्मनः ॥३६॥
 
:वैशंपायन उवाच ।
:‘अष्टकश्च शिबिश्चैव काशेयश्च् प्रतर्दनः ।
:ऎश्वाकवो वसुमनाश्चत्वारो भूमिपास्तदा ।
:सर्वे ह्यवभृथस्नाताः स्वर्गताः साधवः सह ॥३७॥
 
:तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः ।
:आक्रमान्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ॥३८॥
 
:अष्टक उवाच ।
:अहं मन्ये पूर्वमेकोऽस्मि गन्ता सखा चेन्द्रः सर्वथा मे महात्मा ।
:कस्मादेवं शिबिरौशीनरोऽथ मेकोऽत्यगात्सर्ववेगेन वाहान् ॥३९॥
 
:ययातिरुवाच ।
:अददद्याचमानाय यावद्वित्तमविन्दत ।
:उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि वः शिबिः ॥४०॥
 
:दानं तपः स्त्यमथाऽपि धर्मो हीः शीः क्षमा सौम्यमथो विधित्सा ।
:राजन्नेतान्यप्रमेयाणि राज्ञः शिबेः स्थितान्यप्रतिमस्य बुद्धया ॥४१॥
 
:एवं वृत्तो हीनिषेवश्च यस्मात्तस्माच्छिबिरत्यगाद्वै रथेन ।
:वैशंपायन उवाच ।
:अथाष्टकः पुनरेवाअन्वपृच्छन्मातामहं कौउकेनेन्द्रकल्पम् ॥४२॥
 
:पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि सुतश्च कस्य ।
:कृतं त्वया यद्धि न तस्यकर्ता लोके त्वदन्यः क्षत्रिया ब्राह्माणो वा ॥४३॥
 
:ययातिरुवाच ।
:ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् ।
:गुह्यं चार्थ मामकेभ्यो ब्रवीमी मातामहोऽहं भवतां प्रकाशम् ॥४४॥
 
:सर्वामिमां पृथिवीं निर्जिगाय दत्त्वा प्रतस्थे विपिनं ब्राह्मणेभ्यः ।
:मेध्यानश्वानेकशतान्सुरुपां स्तदा देवाः पुण्यभाजो भवन्ति ॥४५॥
 
:अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलां वाहनेन ।
:गोभिः सुवर्णेन धनैश्च मुख्यैस्तदाऽददं गाः शतमर्बुदानि ॥४६॥
 
:सत्येन मे द्यौश्च वसुन्धरा च तथैवाग्निज्वर्लते मानुषेषु ।
:नमे वृथा व्याहृतमेव वाकयं सत्यं हि सन्तः प्रतिपूजयन्ति ॥४७॥
 
:यदष्ट्क प्रब्रवीमीह सत्यं प्रतर्दनं चौशदश्विं तथैव ।
:सर्वे च लोका मुनयश्च देवाः सत्येन पूज्या इति मे मनोगतम् ॥४८॥
 
:यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् ।
:अनसूयुर्द्विजाग्र्येभ्यः स लभेन्नः सलोकताम् ॥४९॥
 
:वैशंपायन उवाच ।
:एवं राजा स महात्मा ह्यतीव स्वैर्दौहित्रैस्तारितोऽमित्रसाह ।
:त्यक्त्वा महीं परमोदारकर्मा स्वर्ग गतः कर्मभिर्व्याप्य प्रृथ्वीम् ॥५०॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-087" इत्यस्माद् प्रतिप्राप्तम्