"महाभारतम्-01-आदिपर्व-091" इत्यस्य संस्करणे भेदः

:वैशंपायन उवाच । :ततॊ मृगसहस्राणि हत्वा सबलवाहनः... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
मृगयाप्रसङ्गेन दुष्यन्तस्य कण्वाश्रमगमनम्।। 1 ।।<table>
:वैशंपायन उवाच ।
<tr><td><p> <B>वैशंपायन उवाच।</B> <td> 1-91-1x </p></tr>
:ततॊ मृगसहस्राणि हत्वा सबलवाहनः ।
:तत्र मेघघनप्रख्यं सिद्धचारण्सेवितम् ॥१॥
<tr><td><p> ततो मृगसहस्राणि हत्वा सबलवाहनः।<BR>तत्र मेघघनप्रख्यं सिद्धचारणसेवितम्।। <td> 1-91-1a<BR>1-91-1b </p></tr>
 
:वनमालोकयामास नगराद्योजनद्वये ।
<tr><td><p> वनमालोकयामास नगराद्योजनद्वये।<BR>मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः।। <td> 1-91-2a<BR>1-91-2b </p></tr>
:मृगाननुचरन्वन्याञ्श्रमेण परिपीडितः ॥२॥
 
<tr><td><p> मृगाननुचरन्राजा वेगेनाश्वानचोदयत्।<BR>राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह।। <td> 1-91-3a<BR>1-91-3b </p></tr>
:मृगाननुचरन्राजा वेगेनाश्वानचोदयत् ।
:राजा मृगप्रसङ्गेन वनमन्यद्विवेश ह ॥३॥
<tr><td><p> एक एवोत्तमबलः क्षुत्पिपासाश्रमान्वितः।<BR>स वनस्यान्तमासाद्य महच्छून्यं समासदत्।। <td> 1-91-4a<BR>1-91-4b </p></tr>
 
:एक एवॊत्तमबलः क्षुत्पिपासाश्रामन्वितः ।
<tr><td><p> तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम्।<BR>मनःप्रह्लादजननं दृष्टिकान्तमतीव च।। <td> 1-91-5a<BR>1-91-5b </p></tr>
:स वनस्यान्तमसाद्य महच्छून्यं समासदत् ॥४॥
 
<tr><td><p> सीतमारुतसंयुक्तं जगामान्यन्महद्वनम्।<BR>पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्।। <td> 1-91-6a<BR>1-91-6b </p></tr>
:तच्चाप्यतीत्य नृपतिरुत्तमाश्रमसंयुतम् ।
:मनः प्रह्लादजननं दृष्टिकान्तमतीव च ॥५॥
<tr><td><p> विपुलं मधुरारावैर्नादितं विहगैस्तथा।<BR>पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम्।। <td> 1-91-7a<BR>1-91-7b </p></tr>
 
:शीतमारुतसंयुक्तं जगामान्यमहद्वनम् ।
<tr><td><p> प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम्।<BR>षट्पदाघूर्णिततलं लक्ष्म्या परमया युतम्।। <td> 1-91-8a<BR>1-91-8b </p></tr>
:पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम् ॥६॥
 
<tr><td><p> नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी।<BR>षट्पदैर्नाप्यपाकीर्णस्तस्मिन्वै काननेऽभवत्।। <td> 1-91-9a<BR>1-91-9b </p></tr>
:विपुलं मधुरारावैर्नादितं विहगैस्तथा ।
:पुंस्कोकिलनिनादैश्च झिल्लीकगणनादितम् ॥७॥
<tr><td><p> विगहैर्नादितं पुष्पैरलङ्कृतमतीव च।<BR>सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम्।। <td> 1-91-10a<BR>1-91-10b </p></tr>
 
:प्रवृद्धविटपैर्वृक्षैः सुखच्छायैः समावृतम ।
<tr><td><p> मनोरमं सहेष्वासो विवेश वनमुत्तमम्।<BR>मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः।। <td> 1-91-11a<BR>1-91-11b </p></tr>
:षटपदाघूर्णिततलं लक्ष्म्या परमया युतम ॥८॥
 
<tr><td><p> पुष्पवृष्टिं विचित्रां तु व्यसजंस्ते पुनः पुनः।<BR>दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः।। <td> 1-91-12a<BR>1-91-12b </p></tr>
 
:नापुष्पः पादपः कश्चिन्नाफलॊ नापि कण्टकी ।
<tr><td><p> विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः।<BR>तेषां तत्र प्रवालेषु पुष्पभारावनामिषु।। <td> 1-91-13a<BR>1-91-13b </p></tr>
:षटपदैर्नाप्यपाकीर्णस्त्स्मिन्वै काननेऽभवत ॥९॥
 
<tr><td><p> रुवन्ति रावान्मधुरान्षट्पदा मधुलिप्सवः।<BR>तत्र प्रदेशांश्च बहून्कुसुमोत्करमण्डितान्।। <td> 1-91-14a<BR>1-91-14b </p></tr>
:विगहैर्नादितं पुष्पैरलङ्कृतमतीव च ।
:सर्वर्तुकुसुमैर्वृक्षैः सुखच्छायैः समावृतम् ॥१०॥
<tr><td><p> लतागृहपरिक्षिप्तान्मनसः प्रीतिवर्धनान्।<BR>संपश्यन्सुमहातेजा बभूव मुदितस्तदा।। <td> 1-91-15a<BR>1-91-15b </p></tr>
 
:मनॊरमं सहेष्वासॊ विवेश वनमुत्तमम ।
<tr><td><p> परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः।<BR>अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः।। <td> 1-91-16a<BR>1-91-16b </p></tr>
:मारुता कलितास्तत्र द्रुमाः कुसुमशाखिनः ॥११॥
 
<tr><td><p> सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः।<BR>सेवितं वनमत्यर्थं मत्तवानरकिन्नरैः।। <td> 1-91-17a<BR>1-91-17b </p></tr>
:पुष्पवृष्टिं विचित्रां तु व्यसृजंस्ते पुनः पुनः ।
:दिवस्पृशॊऽथ संघुष्टाः पक्षिभिर्मधुरस्वनैः ॥१२॥
<tr><td><p> सुखः शीतः सुगन्धी च पुष्परेणुवहोऽनिलः।<BR>परिक्रामन्वने वृक्षानुपैतीव रिरंसया।। <td> 1-91-18a<BR>1-91-18b </p></tr>
 
:विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ।
<tr><td><p> एवंगुणसमायुक्तं ददर्श स वनं नृपः।<BR>नदीकच्छोद्भं कान्तमुच्छ्रितध्वजसन्निभम्।। <td> 1-91-19a<BR>1-91-19b </p></tr>
:तेषां तत्र प्रवालेषु पुष्पभारावनामिषु ॥१३॥
 
<tr><td><p> प्रेक्षमाणो वनं तत्तु सुप्रहृष्टविहङ्गमम्।<BR>आश्रमप्रवरं रम्यं ददर्श च मनोरमम्।। <td> 1-91-20a<BR>1-91-20b </p></tr>
:रुवन्ति रावान्मधुरान्षटपदा मधुलिप्सवः ।
:तत्र प्रदेशांश्च बहून्कुसुमॊत्करमण्डितान ॥१४॥
<tr><td><p> नानावृक्षसमाकीर्णं संप्रज्वलितपावकम्।<BR>तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत्।। <td> 1-91-21a<BR>1-91-21b </p></tr>
 
:लतागृहपरिक्षिप्तान्मनसः प्रतिवर्धनान ।
<tr><td><p> यतिभिर्वालखिल्यैश्च वृतं मुनिगणान्वितम्।<BR>अग्न्यगारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम्।। <td> 1-91-22a<BR>1-91-22b </p></tr>
:संपश्यन्सुमहातेजा बभूव मुदितस्तदा ॥१५॥
 
<tr><td><p> महाकच्छैर्बृहद्भिश्च विभ्राजितमतीव च।<BR>मालिनीमभितो राजन्नदीं पुण्यां सुखोदकाम्।। <td> 1-91-23a<BR>1-91-23b </p></tr>
:परस्पराश्लिष्टशाखैः पादपैः कुसुमान्वितैः ।
:अशॊभत वनं तत्तु महेन्द्रध्वजसंनिभैः ॥१६॥
<tr><td><p> नैकपक्षिगणाकीर्णां तपोवनमनोरमाम्।<BR>तत्रव्यालमृगान्सैम्यान्पश्यन्प्रीतिमवाप सः।। <td> 1-91-24a<BR>1-91-24b </p></tr>
 
:सिद्धचारणसङ्घैश्च गन्धर्वाप्सरसां गणैः ।
<tr><td><p> तं चाप्रतिरथः श्रीमानाश्रमं प्रत्यपद्यत।<BR>देवलोकप्रतीकाशं सर्वतः सुमनोहरम्।। <td> 1-91-25a<BR>1-91-25b </p></tr>
:सेवितं अनमत्यर्थ मत्तवानरकिन्नरैः ॥१७॥
 
<tr><td><p> नदीं चाश्रमसंश्लिष्टां पुण्यतोयां ददर्श सः।<BR>सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम्।। <td> 1-91-26a<BR>1-91-26b </p></tr>
:सुखः शीतः सुगन्धी च पुष्परेणुवहॊऽनिलः ।
:परिक्रामन्वने वृक्षानुपैतीव रिरंसया ॥१८॥
<tr><td><p> सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम्।<BR>सकिन्नरगणावासां वारनर्क्षनिषेविताम्।। <td> 1-91-27a<BR>1-91-27b </p></tr>
 
:एवंगुणसमायुक्तं ददर्श स वनं नृपः ।
<tr><td><p> पुण्यस्वाध्यायसंघुष्टा पुलिनैरुपशोभिताम्।<BR>मत्तवारणशार्दूलभुजगेन्द्रनिषेविताम्।। <td> 1-91-28a<BR>1-91-28b </p></tr>
:नदीकच्छॊद्भवं कान्तमुच्छ्रितध्वजसंनिभम् ॥१९॥
 
<tr><td><p> तस्यास्तीरे भगवतः काश्यपस्य महात्मनः।<BR>आश्रमप्रवरं रम्यं महर्षिगणसेवितम्।। <td> 1-91-29a<BR>1-91-29b </p></tr>
:प्रेक्षमाणॊ वनं तत्तु सुप्रहृष्टविहंगमम् ।
:आश्रमप्रवरं रम्यं ददर्श च मनॊरमम ॥२०॥
<tr><td><p> नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा।<BR>चकाराभिप्रवेशाय मतिं स नृपतिस्तदा।। <td> 1-91-30a<BR>1-91-30b </p></tr>
 
:नानावृक्षसमाकीर्णं संप्रज्वलितपावकम् ।
<tr><td><p> अलङ्कृतं द्वीपवत्या मालिन्या रम्यतीरया।<BR>नरनारायणस्थानं गङ्गयेवोपशोभितम्।। <td> 1-91-31a<BR>1-91-31b </p></tr>
:तं तदाऽप्रतिमं श्रीमानाश्रमं प्रत्यपूजयत् ॥२१॥
 
<tr><td><p> मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम्।<BR>तत्स चैत्ररथप्रख्यं समुपेत्य नरर्षभः।। <td> 1-91-32a<BR>1-91-32b </p></tr>
:यतिभिर्वालखिल्यैश्च् वृतं मुनिगणान्वितम ।
:अग्न्यागारैश्च बहुभिः पुष्पसंस्तरसंस्तृतम् ॥२२॥
<tr><td><p> अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा।<BR>महर्षिं काश्यपं द्रष्टुमथ कण्वं तपोधनम्।। <td> 1-91-33a<BR>1-91-33b </p></tr>
 
:महाकच्छैर्ब्रृहद्भिश्च् विभ्राजितमतीव च ।
<tr><td><p> ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम्।<BR>अवस्थाप्य वनद्वारि सेनामिदमुवाच सः।। <td> 1-91-34a<BR>1-91-34b </p></tr>
:मालिनीमभितॊ राजन्न्दीं पुण्यां सुखॊदकाम् ॥२३॥
 
<tr><td><p> मुनिं विरजसं द्रष्टुं गमिष्यामि तपोधनम्।<BR>काश्यपं स्थीयतामत्र यावदागमनं मम।। <td> 1-91-35a<BR>1-91-35b </p></tr>
:नैकपक्षिगणाकीर्णां तपॊवनमनॊरमाम ।
:तत्र वयालमृगान्सौम्यान्पश्यन्प्रीतिमवाप सः ॥२४॥
<tr><td><p> तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः।।<BR>क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम्।। <td> 1-91-36a<BR>1-91-36b </p></tr>
 
:तं चाप्रतिरथः शरीमानाश्रमं प्रत्यपद्यत ।
<tr><td><p> सामात्यो राजलिङ्गानि सोपनीय नराधिपः।<BR>पुरोहितसहायश्च जगामाश्रममुत्तमम्।। <td> 1-91-37a<BR>1-91-37b </p></tr>
:देवलॊकप्रतीकाशं सर्वतः सुमनॊहरम् ॥२५॥
 
:नदीं चाश्रमसंश्लिष्टां पुण्यतॊयां ददर्श सः ।
<tr><td><p> दिदृक्षुस्तत्र तमृषिं तपोराशिमथाव्ययम्।<BR>ब्रह्मलोकप्रतीकाशमाश्रमं सोऽभिवीक्ष्य ह।<BR>षट्पदोद्गीतसंघुष्टं नानाद्विजगणायुतम्।। <td> 1-91-38a<BR>1-91-38b<BR>1-91-38c </p></tr>
:सर्वप्राणभृतां तत्र जननीमिव धिष्ठिताम् ॥२६॥
 
:सचक्रवाकपुलिनां पुष्पफेनप्रवाहिनीम् ।
<tr><td><p> विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह।<BR>ऋचो बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः।<BR>शुश्राव मनुजव्याघ्रो विततेष्विह कर्मसु।। <td> 1-91-39a<BR>1-91-39b<BR>1-91-39c </p></tr>
:सकिंनरगणावासां वानरर्क्षनिषेविताम् ॥२७॥
 
<tr><td><p> यज्ञविद्याङ्गविद्भिश्च यजुर्विद्भिश्च शोभितम्।<BR>मधुरैः सामगीतैश्च ऋषिभिर्नियतव्रतैः।। <td> 1-91-40a<BR>1-91-40b </p></tr>
:पुण्यस्वाध्यायसंघुष्टां पुलिनैरुपशॊभिताम् ।
:मत्तवारणशार्दूल भुजगेन्द्रनिषेविताम ॥२८॥
<tr><td><p> भारुण्डसामगीताभिरथर्वशिरसोद्गतैः।<BR>यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः।। <td> 1-91-41a<BR>1-91-41b </p></tr>
 
:तस्यास्तीरे भगवतः काश्यपस्य महत्मनः ।
<tr><td><p> अथर्ववेदप्रवराः पूगयज्ञियसामगाः।<BR>संहितामीरयन्ति स्म पदक्रमयुतां तु ते।। <td> 1-91-42a<BR>1-91-42b </p></tr>
:आश्रमप्रवरं रम्यं महर्षिगणसेवितम् ॥२९॥
 
<tr><td><p> शब्दसंस्कारसंयुक्तर्ब्रुवद्भिश्चापरैर्द्विजैः।<BR>नादितः स बभौ श्रीमान्ब्रह्मलोक इवापरः।। <td> 1-91-43a<BR>1-91-43b </p></tr>
:नदीमाश्रमसंबद्धां दृष्ट्वाश्रमपदं तथा ।
:चकाराभिप्रवेशाय मतिं स नृपतिस्तदा ॥३०॥
<tr><td><p> यज्ञसंस्तरविद्भिश्च क्रमशिक्षाविशारदैः।<BR>न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः।। <td> 1-91-44a<BR>1-91-44b </p></tr>
 
:अलंकृतं द्वीपवत्या मालिन्या रम्यतीरया ।
<tr><td><p> नानावाक्यसमाहारसमवायविशारदैः।<BR>विशेषकार्यविद्भिश्च मोक्षधर्मपरायणैः।। <td> 1-91-45a<BR>1-91-45b </p></tr>
:नरनारायणस्थानं गङ्गयेवॊपशॊभितम ॥३१॥
 
<tr><td><p> स्तापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः।<BR>शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशारदैः।। <td> 1-91-46a<BR>1-91-46b </p></tr>
:मत्तबर्हिणसंघुष्टं प्रविवेश महद्वनम् ।
:तत्स चैत्ररथप्रख्यं समुपेत्य नरेर्षभः ॥३२॥
<tr><td><p> द्रव्यकर्मगुणज्ञैश्च कार्यकारणवेदिभिः।<BR>पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाश्रितैः।। <td> 1-91-47a<BR>1-91-47b </p></tr>
 
:अतीव गुणसंपन्नमनिर्देश्यं च वर्चसा ।
<tr><td><p> नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम्।<BR>लोकायतिकमुख्यैश्च समन्तादनुनादितम्।। <td> 1-91-48a<BR>1-91-48b </p></tr>
:महर्षिं काश्यपं द्रष्टुमथ कण्वं तपॊधनम ॥३३॥
 
<tr><td><p> तत्रतत्र च विप्रेन्द्रान्नियतान्संशितव्रतान्।<BR>जपहोमपरान्विप्रान्ददर्श परवीरहा।। <td> 1-91-49a<BR>1-91-49b </p></tr>
:ध्वजिनीमश्वसंबाधां पदातिगजसङ्कुलाम् ।
:अवस्थाप्य वनद्वारि सेनामिदमुवाच सः ॥३४॥
<tr><td><p> आसनानि विचित्राणि रुचिराणि महीपतिः।<BR>प्रयत्नोपहितानि स्म दृष्ट्वा विस्मयमागमत्।। <td> 1-91-50a<BR>1-91-50b </p></tr>
 
:मुनिं विरजसं दरष्टुं गमिष्यामि तपॊधनम् ।
<tr><td><p> देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः।<BR>ब्रह्मलोकस्थमात्मानं मेने स नृपसत्तमः।। <td> 1-91-51a<BR>1-91-51b </p></tr>
:काश्यपं स्थीयतामत्र यावदागमनं मम ॥३५॥
 
<tr><td><p> स काश्यपतपोगुप्तमाश्रमप्रवरं शुभम्।<BR>नातृप्यत्प्रेक्षमाणो वै तपोवनगुणैर्युतम्।। <td> 1-91-52a<BR>1-91-52b </p></tr>
:तद्वनं नन्दनप्रख्यमासाद्य मनुजेश्वरः ।
:क्षुत्पिपासे जहौ राजा मुदं चावाप पुष्कलाम ॥३६॥
 
:सामात्यॊ राजलिङ्गानि सॊऽपनीय नराधिपः ।
<tr><td><p> स काश्यपस्यायतनं महाव्रतै-<BR>र्वृतं समान्तादृषिभिस्तपोधनैः।<BR>विवेश सामात्यपुरोहितोऽरिहा<BR>विविक्तमत्यर्थमनोहरं शुभम्।। <td> 1-91-53a<BR>1-91-53b<BR>1-91-53c<BR>1-91-53d </p></tr>
:पुरॊहितसहायश्च जगामाश्रमनुत्तमम ॥३७॥
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि<BR> संभवपर्वणि एकनवतितमोऽध्यायः।। 91 ।। <td> </p></tr></table>
 
= =
:दिदृक्षुस्तत्र तमृषिं तपॊराशिमथाव्यय ।
1-91-4 शून्यं वृक्षादिरहितमूषरम्।।
:ब्रह्मलॊकप्रतीकाशमआश्रमं सॊऽभिवीक्ष्य ह ।
1-91-18 रिरंसया रमयितुमिच्छया।।
:षट्पदॊद्गीतसंघुष्टं नानाद्विजगणायुतम् ॥३८॥
1-91-19 नदीकच्छोद्भवं कच्छः सजलोऽनूपप्रदेशः।।
 
1-91-29 काश्यपस्य कश्यपगोत्रस्य कण्वस्य।।
:विस्मयोत्फुल्लनयनो राजा प्रीतो बभूवह ।
1-91-39 विततेषु वैतानिकेषु इष्टिपशुसोमादिषु प्रवर्तमानेषु।।
:ऋचॊ बह्वृचमुख्यैश्च प्रेर्यमाणाः पदक्रमैः ।
1-91-40 यज्ञविद्यायामङ्गभूतानि कल्पसूत्रादीनि।।
:शुश्राव मनुजव्याघ्रॊ विततेष्विह कर्मसु ॥३९॥
1-91-41 भारुण्डसामानि पूगयज्ञियसामानि च साम्नामवान्तरभेदाः।।
 
1-91-46 स्थापनं प्रथमं स्वसिद्धान्तव्यवस्था ततस्तत्र शङ्काऽऽक्षेपः तस्याः परिहारः सिद्धान्तस्तैर्या परमार्थज्ञता तां गतैः।।
:भारुण्डसामगीताभिरथर्वशिरसोद्गतैः ।
1-91-48 लोके एव आयतन्ते ते लोकायतिकाः तेषु लोकरञ्जनपरेषु मुख्यैः।।
:यतात्मभिः सुनियतैः शुशुभे स तदाश्रमः ॥४०॥
एकनवतितमोऽध्यायः।। 91 ।।
 
:अथर्ववेदप्रवराः पूगयाज्ञियसामगाः ।
:संहितामीरयन्ति स्म पदक्रमयुतां तु ते ॥४१॥
 
:शब्दसंस्कारसंयुक्तौर्ब्रुवद्भिश्चापरैर्द्विजैः ।
:नादितः स बभौ शरीमानब्रह्मलॊक इवापरः ॥४२॥
 
:यज्ञसंस्तरविद्बिश्च करमशिक्षाविशारदैः ।
:न्यायतत्त्वात्मविज्ञानसंपन्नैर्वेदपारगैः ॥४४॥
 
:नानावाक्यसमाहारसमवायविशारदैः ।
:विशेषकार्यविद्भिश्च मॊक्षधर्मपरायणैः ॥४५॥
 
:स्थापनाक्षेपसिद्धान्तपरमार्थज्ञतां गतैः ।
:शब्दच्छन्दोनिरुक्तज्ञैः कालज्ञानविशरदैः ॥४६॥
 
:द्रव्यकर्मगुणज्ञैश्च कार्यकाअणवेदिभिः ।
:पक्षिवानररुतज्ञैश्च व्यासग्रन्थसमाशितैः ॥४७॥
 
:नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् ।
:लॊकायतिकमुख्यैश्च समन्तादनुनादितम् ॥४८॥
 
:तत्र तत्र च विप्रेन्द्रान्नियतानसंशितव्रतान् ।
:जपहॊमपरानिप्रान्ददर्श परवीरहा ॥४९॥
 
:आसनानि विचित्राणि रुचिराण महीपतिः ।
:प्रयत्नॊपहितानि स्म दृष्ट्वा विस्मयमागमत् ॥५०॥
 
:देवतायतनानां च प्रेक्ष्य पूजां कृतां द्विजैः ।
:ब्रह्मलॊकस्थमात्मानं मेने स नृपसत्तमः ॥५१॥
 
:स काश्यपतपॊ गुप्तमाश्रमप्रवरं शुभम् ।
:नातृप्यत्प्रेक्षमाणॊ वै तपॊवनगुणैर्युतम् ॥५२॥
 
:सा काश्यपस्यायतनं महाव्रतैर्वृतं समन्ताद्दषिभिस्तपॊधनैः ।
:विवेश सामात्यपुरॊहितॊऽरिहा; विविक्तमत्यर्थमनॊहरं शुभम् ॥५३॥
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-091" इत्यस्माद् प्रतिप्राप्तम्