"महाभारतम्-01-आदिपर्व-142" इत्यस्य संस्करणे भेदः

द्रोणेनास्त्रशिक्षायां कुरुपाण्डवानां शिष्य... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
द्रोणेनास्त्रशिक्षायां कुरुपाण्डवानां शिष्यत्वेनाङ्गीकारः।। 1 ।।<br>
विद्याभ्याससमाप्त्यनन्तरं बहुशः परीक्षितस्यार्जुनस्य द्रोणाचार्याद्विशेषशिक्षाप्राप्तिः।। 2 ।।<br>
Line २०४ ⟶ २०३:
<tr><td><p> ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः।<BR>तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत।। <td> 1-142-88a<BR>1-142-88b </p></tr>
<tr><td><p> अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्।<BR>यदा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः।। <td> 1-142-89a<BR>1-142-89b </p></tr></table>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि द्विचत्वारिंशदधिकशततमोऽध्यायः।। 142 ।। <td> </p></tr></table>
= =
1-142-12 यत्प्रदेयं मे इति पाठान्तरम्।।
1-142-22 द्रोणमभ्ययात् द्रोणतुल्योऽभवत्।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-142" इत्यस्माद् प्रतिप्राप्तम्