"महाभारतम्-01-आदिपर्व-144" इत्यस्य संस्करणे भेदः

कुमाराणां अस्त्रशिक्षापरीक्षार्थं रङ्गनिर्म... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
कुमाराणां अस्त्रशिक्षापरीक्षार्थं रङ्गनिर्माणम्।। 1 ।।<br>
शिक्षादर्शनार्थं भीष्मादीनां प्रेक्षागारप्रवेशः।। 2 ।।<br>
Line ९७ ⟶ ९६:
<tr><td><p> तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ।<BR>चेरतुर्मण्डलगतौ समदाविव कुञ्जरौ।। <td> 1-144-45a<BR>1-144-45b </p></tr>
<tr><td><p> विदुरो धृतराष्ट्राय गान्धार्याः पाण्डवारणिः।<BR>न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम्।। <td> 1-144-46a<BR>1-144-46b </p></tr></table>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः।। 144 ।। <td> </p></tr></table>
= =
1-144-19 दर्शनेप्सुः जन इति शेषः।।
1-144-22 अंशुमान् चन्द्रः।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-144" इत्यस्माद् प्रतिप्राप्तम्