"ऋग्वेदः सूक्तं १०.२७" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
असत सु मे जरितः साभिवेगो यत सुन्वते यजमनय शिक्षम |
अनाशीर्दामहमस्मि परहन्ता सत्यध्व्र्तं वर्जिनायन्तमाभुम ||
यदीदहं युधये संनयान्यदेवयून तन्वाशूशुजानान |
अमा ते तुम्रं वर्षभं पचानि तीव्रंसुतं पञ्चदशं नि षिञ्चम ||
नाहं तं वेद य इति बरवीत्यदेवयून समरणेजघन्वान |
यदावाख्यत समरणं रघावदादिद ध मेव्र्षभा पर बरुवन्ति ||
 
यदज्ञातेषु वर्जनेष्वासं विश्वे सतो मघवानो मासन |
जिनामि वेत कषेम आ सन्तमाभुं पर तंक्षिणां पर्वते पादग्र्ह्य ||
न वा उ मां वर्जने वारयन्ते न पर्वतासो यदहम्मनस्ये |
मम सवनात कर्धुकर्णो भयात एवेदनु दयून्किरणः समेजात ||
दर्शन नवत्र शर्तपाननिन्द्रान बाहुक्षदः शरवेपत्यमानान |
घर्षुं वा ये निनिदुः सखायमध्यू नवेषु पवयो वव्र्त्युः ||
 
अभूर्वौक्षीर्व्यु आयुरानड दर्षन नु पूर्वो अपरोनु दर्षत |
दवे पवस्ते परि तं न भूतो यो अस्य पारेरजसो विवेष ||
गावो यवं परयुता अर्यो अक्षन ता अपश्यं सहगोपाश्चरन्तीः |
हवा इदर्यो अभितः समायन कियदासुस्वपतिश्छन्दयाते ||
सं यद वयं यवसादो जनानामहं यवाद उर्वज्रेन्तः |
अत्रा युक्तो.अवसातारमिछादथो अयुक्तं युनजद्ववन्वान ||
 
अत्रेदु मे मंससे सत्यमुक्तं दविपाच्च यच्चतुष्पात्संस्र्जानि |
सत्रीभिर्यो अत्र वर्षणं पर्तन्यादयुद्धोस्य वि भजानि वेदः ||
यस्यानक्षा दुहिता जात्वास कस्तां विद्वानभिमन्याते अन्धाम |
कतरो मेनिं परति तं मुचाते य ईंवहाते य ईं वा वरेयात ||
कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसावार्येण |
भद्रा वधूर्भवति यत सुपेशाः सवयं सामित्रं वनुते जने चित ||
 
पत्तो जगार परत्यञ्चमत्ति शीर्ष्णा शिरः परति दधौवरूथम |
आसीन ऊर्ध्वामुपसि कषिणाति नयंं उत्तानामन्वेति भूमिम ||
बर्हन्नछायो अपलाशो अर्वा तस्थौ माता विषितो अत्तिगर्भः |
अन्यस्या वत्सं रिहती मिमाय कया भुवा निदधे धेनुरूधः ||
सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात समजग्मिरन ते |
नव पश्चातात सथिविमन्त आयन दश पराक्सानु वि तिरन्त्यश्नः ||
 
दशानामेकं कपिलं समानं तं हिन्वन्ति करतवेपार्याय |
गर्भं माता सुधितं वक्षणास्ववेनन्तन्तुषयन्ती बिभर्ति ||
पीवानं मेषमपचन्त वीरा नयुप्ता अक्षा अनु दीवासन |
दवा धनुं बर्हतीमप्स्वन्तः पवित्रवन्ता चरतःपुनन्ता ||
वि करोशनासो विष्वञ्च आयन पचाति नेमो नहि पक्षदर्धः |
अयं मे देवः सविता तदाह दर्वन्न इद वनवत्सर्पिरन्नः ||
 
अपश्यं गरामं वहमानमारादचक्रया सवधयावर्तमानम |
सिषक्त्यर्यः पर युगा जनानां सद्यःशिश्ना परमिनानो नवीयान ||
एतौ मे गावौ परमरस्य युक्तौ मो षु पर सेधीर्मुहुरिन्ममन्धि |
आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्कौपरो बभूवान ||
अयं यो वज्रः पुरुधा विव्र्त्तो.अवः सूर्यस्य बर्हतःपुरीषात |
शरव इदेना परो अन्यदस्ति तदव्यथीजरिमाणस्तरन्ति ||
 
वर्क्षे-वर्क्षे नियता मीमयद गौस्ततो वयः पर पतान्पुरुषादः |
अथेदं विश्वं भुवनं भयात इद्रायसुन्वद रषये च शिक्षत ||
देवानां माने परथमा अतिष्ठन कर्न्तत्रदेषमुपर उदायन |
तरयस्तपन्ति पर्थिविमनूप दव बर्बूकं वहतःपुरीषम ||
सा ते जीवातुरुत तस्य विद्धि म समैताद्र्गप गूहःसमर्ये |
अविः सवः कर्णुते गूहते बुसं स पादुरस्यनिर्णिजो न मुच्यते ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२७" इत्यस्माद् प्रतिप्राप्तम्