"महाभारतम्-01-आदिपर्व-151" इत्यस्य संस्करणे भेदः

यौवराज्ये युधिष्ठिरस्याभिषेकः।। 1 ।।<br> भीमसेनस... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ११६:
<tr><td><p> ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम्।<BR>दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु।<BR>स चिन्तापरमो राजा न निद्रामलभन्निशि।। <td> 1-151-55a<BR>1-151-55b<BR>1-151-55c </p></tr></table>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकपञ्चाशदधिकशततमोऽध्यायः।। 151 ।। <td> </p></tr></table>
= =
1-151-9 गुडाका निद्रा तस्या ईशमर्जुनं जितनिद्रं, गुडा स्नुही तद्वत्केशा यस्य।।
1-151-11 तीर्थात्पात्रान्तरं गमयितुं संप्रदायाविच्छेदार्थमित्यर्थः।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-151" इत्यस्माद् प्रतिप्राप्तम्