"महाभारतम्-01-आदिपर्व-154" इत्यस्य संस्करणे भेदः

संग्रहेण जतुगृहदाहकथनम्।। 1 ।।<br> पुनर्विस्तरेण ... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
संग्रहेण जतुगृहदाहकथनम्।। 1 ।।<br>
पुनर्विस्तरेण जतुगृहदाहकथनारम्भः।। 2 ।।<br>
Line ९४ ⟶ ९३:
<tr><td><p> विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम्।<BR>शोकपावकमुद्भूतं कर्मणैतेन नाशय।। <td> 1-154-40a<BR>1-154-40b </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <br>जतुगृहपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः।। 154 ।। <td> </p></tr></table>
= =
1-154-2 अनुज्ञाप्य पृष्ट्वा।।
1-154-3 इङ्गितं चेष्टितं तेन भावं चित्ताभिप्रायं जानातीति इङ्गितभावज्ञः।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-154" इत्यस्माद् प्रतिप्राप्तम्