"महाभारतम्-01-आदिपर्व-159" इत्यस्य संस्करणे भेदः

खनकेन सुरङ्गकरणम्।। 1 ।।<br> <table> <tr><td><p> <B>वैशंपायन उव... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४४:
<tr><td><p> न चैनानन्वबुध्यन्त नरा नगरवासिनः।<BR>अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्।। <td> 1-159-20a<BR>1-159-20b </p></tr>
<tr><td><p> ।। इति श्रीमन्महाभारते आदिपर्वणि <brBR>जतुगृहपर्वणि ऊनषष्ट्यधिकशततमोऽध्यायः।। 159 ।। <td> </p></tr></table>
= =
1-159-4 आर्द्रायां च पुरोचनः। भवनस्य निशि द्वारि इति ङ. पाठः।।
1-159-7 कवेः सर्वज्ञस्य क्रान्तदर्शिनो वा।।
"https://sa.wikisource.org/wiki/महाभारतम्-01-आदिपर्व-159" इत्यस्माद् प्रतिप्राप्तम्