"ऋग्वेदः सूक्तं १०.९९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२७:
 
अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयःऽअग्रया । हन्निति हन् ॥ ६॥
 
“स “इत् स एवेन्द्रः “पतिः सर्वस्य स्वामी “दासम् उपक्षपयितारं “तुवीरवं बहुशब्दं संग्रामे भयंकरं शब्दं कुर्वाणं वृत्रं "दन् दमयन् “षळक्षम् अक्षिषट्कोपेतं “त्रिशीर्षाणं त्रिशिरस्कं त्वष्टुः पुत्रं विश्वरूपं “दमन्यत् दमितुं प्रहर्तुमैच्छत् । अवधीदित्यर्थः । यद्वा । दमयतीति दमनः । नन्द्यादित्वात् ल्युः । स इवाचरति । उपमानादाचारे ' (पा. सू. ३. १. १०) इति क्यच्यन्त्यलोपश्छन्दसः । ततो लङि • बहुलं छन्दसि ' इत्यडभावः । किंच “त्रितः एतन्नामा महर्षिः अस्य इन्द्रस्य “ओजसा बलेन “वृधानः वर्धमानः “विपा अङ्गुल्या । कीदृश्या । “अयोअग्रया अयोवत्कठिननखया “वराहं वराहारम् उदकवन्तं मेघं व्यहन् विहतवान् ॥ ॥ १४ ॥
 
 
Line १३६ ⟶ १३८:
 
सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥
 
 
 
सः । द्रुह्वणे । मनुषे । ऊर्ध्वसानः । आ । साविषत् । अर्शसानाय । शरुम् ।
 
सः । नृऽतमः । नहुषः । अस्मत् । सुऽजातः । पुरः । अभिनत् । अर्हन् । दस्युऽहत्ये ॥
 
“सः इन्द्रः द्रुह्वणे द्रुह्वणाय दृढं शत्रुभिर्वामितव्याय “मनुषे मनुष्याय योद्ध्रे स्वभक्ताय “ऊर्ध्वसानः । ऊर्ध्वं उच्छ्रितः शोर्यादिभिर्गुणैरधिकः सन् स्यति शत्रूणामन्तं करोतीत्यूर्ध्वसः । स इवाचरन् । ऊर्ध्वसशब्दादाचारार्थे क्विबन्ताच्छानच्” । “अर्शसानाय शत्रूणां हिंसित्रे “शरुं हिंसकमायुधम् “आ “साविषत् अभिमुख्येन प्रसोति यच्छति । यद्वा । द्रुह्वणे मनुषे द्रोग्धव्याय मनुष्यायार्शसानाय स्वभक्तहिंसित्रे तस्य वधार्थमूर्ध्वसानः सन् शरुम् आ साविषत् वज्रं प्रेरयति । “सः एवेन्द्रः “नहुषः मनुष्यात् “नृतमः मनुष्याणां नेतृतमः संग्रामे शूराणां गमयितृतमः । यद्वा । नृतमो नहुषो बन्धकश्च । “अस्मत् अस्मदर्थं "सुजातः सुष्ठु प्रादुर्भूतः “अर्हन् पूज्यः सन् "दस्युहत्ये । दस्यवः उपक्षपयितारः शत्रवः । तेषां हत्यं हननं यस्मिन् तादृशे संग्रामे “पुरः शत्रूणां शरीराणि “अभिनत् भिन्नवान् ॥
 
 
सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।
Line १५० ⟶ १५३:
 
उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥
 
 
 
सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति ।
 
उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयःऽअपाष्टिः । हन्ति । दस्यून् ॥
 
“सः इन्द्रः “अभ्रियो “न । न भ्राजन्तेऽपो बिभ्रतीति वाभ्राणि मेघाः । तेषां संघोऽभ्रियः । स इव “यवसे गवादिभक्षणसाधनाय तृणाय “उदन्यन् उदकं दातुमिच्छन् । तथा “क्षयाय गमनाय निवासाय वा “अस्मे अस्माकं “गातुं मार्गं “विदत् लम्भयन् । “नः इति पूरणः । तादृशः सन् “यत् यदा “इन्दुं सोमं “शरीरैः स्वशरीरावयवैरङ्गैः “उप सीदत् उपगच्छति । यच्छब्दयोगादनिघातः । तदानीं “श्येनः । सादृश्यप्रधानोऽयं निर्देशः । श्येनसदृशः श्येनवच्छंसनीयगमनः “अयोपाष्टिः । अपयष्टिर्व्याप्तिर्यस्य स प्रदेशोऽपाष्टिः पार्ष्णिः । अयोमयोऽपाष्टिः पार्ष्णिर्यस्य सः । “दस्यून् शत्रून् “हन्ति हिनस्ति ।।
 
 
स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।
Line १६८ ⟶ १७२:
 
अयम् । कविम् । अनयत् । शस्यमानम् । अत्कम् । यः । अस्य । सनिता । उत । नृणाम् ॥
 
“सः इन्द्रः “व्राधतः । महन्नामैतत् । महतोऽपि शत्रून् “शवसानेभिः बलमाचरद्भिरायुधैः “अस्य अस्यतु । ‘ असु क्षेपणे '। व्यत्ययेन मध्यमः। “कुत्साय एतन्नामकाय “कृपणे स्तोत्रे । कृपतिः स्तुतिकर्मा । “शुष्णं शोषकमेतन्नामकमसुरं “परादात् पराभूय खण्डितवान्। ‘कुत्साय शुष्णमशुषं नि बर्हीः ' (ऋ. सं. ४. १६. १२) इति मन्त्रान्तरम् । किंच “अयम् इन्द्रः “कविम् उशनसम् । कविरिति पितृनाम्ना पुत्रस्यापि व्यवहार उपचारात् । “शस्यमानं स्तुवन्तम् “अनयत् वशं प्रापयत्तस्य विरोधिनम् । यद्वा । कविं भार्गवमेव स्तोतृभिः शस्यमानं स्ववशमनयत् । “यः कविः “अस्य इन्द्रस्य “अत्कं रूपं “सनिता संभक्ता भवति । ‘न लोकाव्यय° ' इति षष्ठीप्रतिषेधः । “उत अपि च “नृणां वृष्ट्यादिनेतॄणामिन्द्रानुचराणां मरुतां यः कविः सनिता तमनयदिति ॥
 
 
Line १८१ ⟶ १८७:
 
अयम् । कनीनः । ऋतुऽपाः । अवेदि । अमिमीत । अररुम् । यः । चतुःऽपात् ॥
 
“अयम् इन्द्रः “दशस्यन् स्तोतृभ्यो धनं प्रयच्छन् । दशस्यतिर्दानकर्मा । नर्येभिः नर्यैर्नृहितैः मरुद्भिः “अस्य अस्यति । छान्दसस्तिपो लोपः। यद्वा। व्यत्ययेन लोण्मध्यमः । तथा “देवेभिः द्योतमानैः स्वतेजोभिः “दस्मः दर्शनीयः “वरुणो “न वरुण इव । वरुणस्तमोवारक आदित्यो वरुण एव वा । स इव “मायी मायावान्। तथा “अयं “कनीनः कमनीयः “ऋतुपाः ऋतौ पाता “अवेदि अज्ञायि । तथा “अररुम् असुरमेतन्नामानम् “अमिमीत अमिनात् । “यः अररुः “चतुष्पात् पादचतुष्टयोपेतः । “ मीङ् हिंसायाम्' । लङि ‘ बहुलं छन्दसि ' इति विकरणस्य श्लुः ॥
 
 
Line १९४ ⟶ २०२:
 
सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥
 
“अस्य इन्द्रस्य “स्तोमेभिः स्तोत्रैः “औशिजः उशिजः पुत्रः “ऋजिश्वा एतन्नामा “वृषभेण वज्रेण वृषभेण वा युक्तं “व्रजं गोष्ठं “पिप्रोः एतन्नामकस्यासुरस्य संबन्धिनं तेनापहृत्य पालितं “दरयत् अदारयत् । “यत् यदा “सुत्वा सोमस्य सोता । ‘सुयजोर्ङ्वनिप्' इति वनिप् । “ ह्रस्वस्य पिति° ' इति तुक् । “यजतः यष्टौशिजः “गीः स्तुतिवाचः "दीदयत् दीपितवान् । तथा यद्यदा “इयानः गच्छन् “पुरः शत्रुपुराणि । यद्वा । पुरः पुर इव संघीभूतानि पापानि । “अभि “भूत् अभिभवति । केन साधनेन । “वर्पसा । रूपनामैतत् । रूपेणेन्द्रानुगृहीतेन । यदैवमकरोत् तदा व्रजं दरयदिति संबन्धः ॥
 
 
Line २०७ ⟶ २१७:
 
सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥
 
अनया स्तुतिमुपसंहृत्याभिमतं वम्रकः प्रार्थयते । हे "असुर बलवन्निन्द्र त्वाम् “एव एवमुक्तप्रकारेण “महः महतो हविषः स्तोत्रस्य वा “वक्षथाय वहनाय महतः स्वर्गादेः प्रापणाय वा “षड्भिः पादैः “उप “सर्पत् उपागमत् । “सः “इयानः उपागम्यमानः सन् “करति करोतु “स्वस्तिम् अविनाशम् “अस्मै वम्रकाय । तथा “इषम् अन्नम् “ऊर्जं रसं “सुक्षितिं सुनिवासं सम्यक् “विश्वं सर्वम् “आभाः आहरतु ॥ ॥ १५ ॥ ॥ ८ ॥
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९९" इत्यस्माद् प्रतिप्राप्तम्