"ऋग्वेदः सूक्तं १०.१०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १५८:
पुरः । कृणुध्वम् । आयसीः । अधृष्टाः । मा । वः । सुस्रोत् । चमसः । दृंहत । तम् ॥
 
हे ऋत्विजः “व्रजं “कृणुध्वं व्रजं गोष्ठं कुरुध्वम् । आशिरदोहार्थं गोस्थानं कुरुत । “स “हि स खलु “वः “नृपाणः नेतॄणां देवानां पातव्यः । देवपानसाधन इति । सांनाय्यरूपेण वाशिररूपेण वा गोः पयआदिकं देवाः पिबन्ति खलु । “वर्म वर्माणि “सीव्यध्वम् । वर्मवत्प्रधानस्योभयत आच्छादकत्वात् प्रयाजादीनि प्राच्यानि प्रतीच्यानि चाङ्गानि वर्माणि । तानि सीव्यध्वं 'दलयध्वम् । कुरुध्वमित्यर्थः । कीदृशानि वर्माणि । “बहुला बहुलान्यनेकानि । तानि च “पृथूनि विस्तीर्णानि । तथा “पुरः पुराणि धिष्ण्यादीनि यष्टव्यानां देवानां वा पुरः शरीराणि “आयसीः अयोमयवत्सारभूताः “अधृष्टाः अन्यैः अधृष्याः । पूरणीया ग्रहा वा पुर इत्युच्यन्ते । तानुक्तलक्षणान् कुरुत। “वः युष्मदीयः “चमसः यज्ञाख्यो भक्षणसाधनश्चमस एव वा। चमसपक्षे सामान्येनैकवचनम् । “मा “सुस्रोत मा स्रवेत् । स्रवतेर्लडि ‘ बहुलं छन्दसि ' इति शप: श्लुः । “तं “दृंहत दृढीकुरुत । यथा विकलो न भवति तथा कुरुत । ‘ दृह दृहि वृद्धौ ' । भौवादिकः । तस्माल्लोटि इदित्त्वान्नुम् । ऋत्विक्स्तुतिपक्ष एवम् । वैश्वदेवपक्षे । अस्मदीया योद्धारो यूयम् । नरो योद्धारः पिबन्ति प्रत्यर्थिनां प्राणानिति नृपाणः । स तादृशो युष्मदीयः खलु । गोष्ठपक्षे नराणां पानसाधनः स खलु। पातेः ‘करणाधिकरणयोश्च ' इति ल्युट् । वर्म वर्मणि कवचानि सीव्यध्वं बहुलानि पृथूनि च यथा भवन्ति तथा । पुरः पुरीः कृणुध्वमायसीरन्यैरधृष्टाश्च । वश्चमसोऽदनसाधनो मा सुस्रोत् मा स्रवेत् । तं दृंहतेति । इति देवतानुग्रहलब्धबलो वदति ।।
 
 
Line १७२ ⟶ १७३:
सा । नः । दुहीयत् । यवसाऽइव । गत्वी । सहस्रऽधारा । पयसा । मही । गौः ॥
 
हे “देवाः स्तोतार ऋत्विजः “वः युष्माकम् “ऊतये “यज्ञियां यज्ञार्हां “धियं बुद्धिम् “आ “वर्ते प्रवर्तये । यद्वा । हे देवा ऋत्विजः वो यज्ञियां धियं युष्माकं कर्तव्यत्वेन संबन्धिनामस्माकमूतये रक्षणाय आ वत । अपि वा देवा एवं संबोध्याः । हे देवा: वो युष्माकं धियं बुद्धिमा वर्ते आवर्तयामि । किमर्थम् । ऊतयेऽस्माकं रक्षणाय । कीदृशीं धियम् । “यज्ञियां यज्ञार्हां “देवीं द्योतमानां “यजतां पूज्याम् । “इह अस्मिन् यागे अस्यां भूमौ वा । एको यज्ञियामिति शब्दः पूरणः । “सा धीः “नः अस्माकं “दुहीयत् दुह्यात् । तत्र दृष्टान्तः । “यवसेव यवसानि भक्षयित्वेव “गत्वी पुनर्गोष्ठं गत्वा । पीत्वीतिवत् । “पयसा “सहस्रधारा “मही महती “गौः यथा दुग्धे तद्वत् ॥
 
 
Line १८६ ⟶ १८८:
परि । स्वजध्वम् । दश । कक्ष्याभिः । उभे इति । धुरौ । प्रति । वह्निम् । युनक्त ॥
 
हे अध्वर्यो त्वम् “ईम् एनं “हरिं हरितवर्णं सोमं “द्रोः दुमविकारस्य पात्रस्य “उपस्थे उपरि “आ “सिञ्च आसेकं कुरु। "तु इति पूरणः । तदर्थं हे पात्रसंपादिनः “अश्मन्मयीभिः अयःशिलासारभूताभिः “वाशीभिः “तक्षत पात्राणि । नकारोपजनश्छान्दसः । मयटः टित्त्वात् ङीप् । तानि पात्राणि सोमपूर्णानि “दश दशसंख्याकानि “कक्ष्याभिः प्रकारैः पर्यायेण "परि “ष्वजध्वं संस्कुरुध्वम् । आसादयत । यद्वा । वाशीभिरश्मन्मयीभिर्हविर्धानशकटे तक्षत । ते च दश कक्ष्याभिर्दशसंख्याकाभिः रज्जुभिः परि ष्वजध्वम्। “उभे “धुरौ युगसंबन्धिन्यौ “प्रति वह्नी वाहकावनड्वाहौ "युनक्त। अथवायं मन्त्रश्चयनक्षेत्रकर्षणसाधनहलविषयतया व्याख्येयः ॥
 
 
Line २०० ⟶ २०३:
वनस्पतिम् । वने । आ । अस्थापयध्वम् । नि । सु । दधिध्वम् । अखनन्तः । उत्सम् ॥
 
हविर्धानशकटस्य “उभे “धुरी “आपिब्दमानः आपिशब्दमानः “वह्निः हविर्वाहकोऽनड्वान् “योनौ “अन्तः “इव “द्विजानिः द्विजायः तयोरन्तः “चरति । तं “वनस्पतिं वनस्पतिविकारं शकटं “वने वनसंबन्धिनि वृक्षे । मेथीभूत इत्यर्थः । तत्र “आस्थापयध्वम् । यद्वा । वने वननीये देश आस्थापयध्वम्। तत्पश्चात् तत्रत्यं सोमं "सु सुष्ठु “नि दधिध्वं सुखं यथा भवति तथा स्थापयतासन्द्याम् । अभिषवप्रदेशे च पश्चात् "उत्सं तद्रसम् “अखनन्तः संपादयतेत्यर्थः। अथवायमपि मन्त्रः कर्षणपरो व्याख्येयः । यस्य लाङ्गलस्योभे धुरावापिब्दमानोऽपिशब्दमानो वह्निरनड्वान् अन्तर्योनाविवेत्यादि समानम् । तादृशं वनस्पतिं वनस्पतिविकारं लाङ्गलं वने वननीये वपनार्थं कर्षणप्रदेश आस्थापयध्वम् । सु सुष्ठु सर्वत्र तं लाङ्गलं नि दधिध्वम् । उत्सं सेकसाधनं गर्तं सिक्तं वा प्रदेशमखनन्तः ॥
 
 
Line २१४ ⟶ २१८:
निष्टिग्र्यः । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाधः । इह । सोमऽपीतये ॥
 
हे “नरः नेतार ऋत्विजः एष इन्द्रः “कपृत् । सुखस्य पूरको यष्टॄणां स्तोतॄणां च । कमिति सुखनाम । तं “कपृथं सुखस्य पूरयितारमिन्द्रं “चोदयत प्रेरयत “खुदत खुर्दत क्रीडयत । खुर्द क्रीडायां' भौवादिकः । व्यत्ययेन शः । रेफलोपश्छान्दसः । संपिंष्ट संस्कुरुतेत्यर्थः । किमर्थम् । “वाजसातये अन्नस्य लाभाय । तदेवाह । हे होतः “निष्टिग्र्यः “पुत्रम् । निष्टिं दितिं स्वसपत्नीं गिरतीहि निष्टिग्रीरदितिः । तस्याः पुत्रम् “इन्द्रं “सबाधः । सह पापैः प्रयासरूपैः कर्मभिर्बाध्यन्त इति सबाध ऋत्विजः। तथाविधा यूयं “सोमपीतये तस्य सोमपानाय “ऊतये अस्माकं रक्षणाय वा “आ “च्यवय । व्यत्ययेनैकवचनम्। आच्यावयतेत्यर्थः ॥ ॥ १९ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०१" इत्यस्माद् प्रतिप्राप्तम्