"ऋग्वेदः सूक्तं १०.१०४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०८:
शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥
 
पूर्वं व्याख्याता ॥ ॥ २५ ॥ हे इंद्र वाजसातौ वाजस्यान्नस्य सातिर्लाभो यस्मिन् सोयं वाजसातिः । तस्मिन् भरे। बिभ्रति जयलक्ष्मीमनेन योद्धार इति भरः संग्रामः । तस्मिन् संग्रामे शुनमुत्साहेन प्रवृद्धं मघवानं धनवंतं अत एव इंद्रं निरतिशयऐश्वर्यसंपन्नं नृतमं सर्वस्य जगतोतिशयेन नेतारं त्वां हुवेम कुशिका वयं यज्ञार्थमाह्वयाम । तथा शृण्वंति अस्माभिः क्रियमाणां स्तुतिं शृण्वंतं उग्रं शत्रूणां भयंकरं समत्सु संग्रामेषु वृत्राणि वृत्रोपलक्षितानि सर्वाणि रक्षांसि घ्नंतं हिंसंतं धनानां शत्रुसंबंधिनां संजितं सम्यग्जेतारं त्वां ऊतये रक्षणाय वयमाह्वयेम ।
पूर्वं व्याख्याता ॥ ॥ २५ ॥
}}
{{ऋग्वेदः मण्डल १०}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०४" इत्यस्माद् प्रतिप्राप्तम्