"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.1 प्रथमप्रपाठकः/1.1.1.5 पञ्चमी दशतिः" इत्यस्य संस्करणे भेदः

<table> <tr><td><p> एना वो अग्निं नमसोर्जो नपातमा हुवे |<... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<table>
<tr><td><p> एना वो अग्निं नमसोर्जो नपातमा हुवे |<BR>प्रियं चेतिष्ठमरतिं स्वाध्वरं विश्वस्य दूतममृतं || ४५ || <td> १अ <BR> १छ् </p></tr>
<tr><td><p> शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते |<BR>अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि || ४६ || <td> २अ <BR> २छ् </p></tr>
<tr><td><p> अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः |<BR>उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः || ४७ || <td> ३अ <BR> ३छ् </p></tr>
<tr><td><p> अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे |<BR>ऋचा यामि मरुतो ब्रह्मणस्पते देवा अवो वरेण्यं || ४८ || <td> ४अ <BR> ४छ् </p></tr>
<tr><td><p> अग्निमीडिष्वावसे गाथाभिः शीरशोचिषं |<BR>अग्निं राये पुरुमीढ श्रुतं नरोऽग्निः सुदीतये छर्दिः || ४९ || <td> ५अ <BR> ५छ् </p></tr>
<tr><td><p> श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः |<BR>आ सीदतु बर्हिषि मित्रो अर्यमा प्रातर्यावभिरध्वरे || ५० || <td> ६अ <BR> ६छ् </p></tr>
<tr><td><p> प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना |<BR>अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि || ५१ || <td> ७अ <BR> ७छ् </p></tr>
<tr><td><p> अध ज्मो अध वा दिवो बृहतो रोचनादधि |<BR>अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण || ५२ || <td> ८अ <BR> ८छ् </p></tr>
<tr><td><p> कायमानो वना त्वं यन्मात्ऱीरजगन्नपः |<BR>न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभुवः || ५३ || <td> ९अ <BR> ९छ् </p></tr>
<tr><td><p> नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते |<BR>दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः || ५४ || <td> १०अ <BR> १०छ् </p></tr>
</table>