"ऋग्वेदः सूक्तं १०.१०२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७०:
रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रऽसेना ॥
 
“अस्याः ‘ रथीरभून्मुद्गलानी ' इति वक्ष्यमाणत्वादस्य मुद्गलस्य पत्न्याः सारथिभूतायाः “वासः अंशुकं “वातः वायुः “उत् “वहति ऊर्ध्वं प्रापयति । श्रमजनितस्वेदापनयाय । अथवा शीघ्ररथधावनजनितो वायुरंशुकं चालयतीत्यर्थः । कदेति उच्यते । “यत् यदा “अधिरथम् अधिकं रथमारुह्य “सहस्रं सहस्रसंख्याकं गोसंघम् “अजयत् तदा । यद्या गोसहस्रमजयदस्या इति वा योज्यम् । यद्योगाज्जयतेर्न निघातः । “गविष्टौ गवामपहृतानामेषणे “मुद्गलानी मुद्गलस्य स्त्री "रथीरभूत् सारथिरभवत् । छान्दस आनुक् । “इन्द्रसेना स्तुत्या परितुष्टस्येन्द्रस्य सेना । यद्वा । इन्द्रस्य शत्रूणां दारयितुर्मुद्गलस्य सेनानीरूपा मुद्गलानी । “भरे संग्रामे “कृतं संपादितं गोसंघं “व्यचेत् व्यचिनोत् । शत्रुभ्यः पृथक्कृतवती । चयतेर्लङि • बहुलं छन्दसि' इति विकरणस्य लुक् ॥
 
 
अं॒तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिंद्राभि॒दास॑तः ।
Line ८४ ⟶ ८५:
दासस्य । वा । मघऽवन् । आर्यस्य । वा । सनुतः । यवय । वधम् ॥
 
हे "इन्द्र “जिघांसतः हन्तुमिच्छतः “अभिदासतः अभिद्रुह्यतः शत्रोः “वज्रम् अन्तर्यच्छ अन्तर्गमय । तदेवाह । हे “मघवन् धनवन्निन्द्र “दासस्य “वा उपक्षीणस्याल्पस्य “आर्यस्य अभिगन्तव्यस्य महतो “वा शत्रोः “वधम् । वज्रनामैतत् । हननसाधनं वज्रं “सनुतः । अन्तर्हितनामैतत् । अन्तर्हितं गूढं प्रयुज्यमानं "यवय पृथक्कुरु ॥
 
 
Line ९८ ⟶ १००:
प्र । मुष्कऽभारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन् ॥
 
अत्र वृषभः स्तूयते । वृषभः "उद्नः उदकस्य “ह्रदम् अगाधजलाशयम् “अपिबत् “जर्हषाणः अत्यन्त हर्षितः सन् । तथा “कूटं पर्वतशृङ्गं चौरैर्गोपिधानार्थं निहितं "तृंहत् "स्म शृङ्गेण विहिंसितवान्। व्यदारयदित्यर्थः। तथा कृत्वा “अभिमातिमेति शत्रुं गच्छति हन्तुम् । पश्चात् “मुष्कभारः प्रवृद्धमुष्कः। प्रवृद्धस्य वृषभस्य हि मुष्कवृद्धिर्भवति । तथा प्रवृद्धो वृषभः “श्रवः । श्रूयत इति श्रवो यशः । “इच्छमानः इच्छन् “अजिरं गमनशीलं शत्रुं “बाहू बाहुभ्यां बाह्वोर्वा “प्र “अभरत् प्रहृतवान् । यद्वा अजिरमिति क्षिप्रनाम । क्षिप्रं “सिषासन् संभक्तुमिच्छन् बाहू प्राभरत् । प्रसारितवानित्यर्थः ॥
 
 
Line ११२ ⟶ ११५:
तेन । सूभर्वम् । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । प्रऽधने । जिगाय ॥
 
मुद्गल आह । तेनेति तच्छब्दश्रुतेर्यच्छब्दाध्याहारः । यम् “एनं वृषभं “न्यक्रन्दयन् नितरां क्रन्दनमकुर्वन् । के। “उपयन्तः समीपे गच्छन्तो नरः । यथा प्रचण्डेन क्रन्दनेन शत्रवो भीताः पलायन्ते तथाकुर्वन् । किम् । “वृषभं वर्षकं सेक्तारम् “आजेः संग्रामस्य “मध्ये “अमेहयन् मूत्रपुरीषोत्सर्गं विश्रामार्थं कारितवन्तः । “सूभर्वम् । भर्वतिरत्तिकर्मा । शोभनचणकादिभक्षकम् । तादृशो यथा भवति तथा कृत्वेत्यर्थः । यद्वा एतद्गोसहस्रविशेषणम् । “तेन उक्तरूपेण वृषभेण सूभर्वं सुष्ठु यवसास्वादि “शतवत् शतोपेतं “गवां “सहस्रं “मुद्गलः एतन्नामाहं “प्रधने संग्रामे “जिगाय अजैषम् ॥
 
 
Line १२६ ⟶ १३०:
दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःऽपदः । मुद्गलानीम् ॥
 
"ककर्दवे हिंसनाय शत्रूणां “वृषभः वर्षिता गौः "युक्त “आसीत् रथे संबद्धोऽभूत् । "केशी केशवान् प्रग्रहवान् “अस्य राज्ञः रथस्य वा “सारथिः । मुद्गलानीत्यर्थः । सारथ्यभिप्रायेण केशीति पुँलिङ्गता। “अवावचीत् वृषभभयजनकं शत्रुभयजनकं वाक्रोशमकरोत् । अथवा । केशी केशिनी सारथिरस्य । अमुमित्यर्थः । अमुं वृषभं शब्दमकारयत् । ‘वच परिभाषणे' इत्यस्य केवलस्यान्तर्णीतण्यर्थस्य यङ्लुगन्तस्य लुङि रूपम् । अथवा । अस्य सारथिः सहायभूतः केशी प्रकृष्टकेशो वृषभोऽवावचीत् भृशमशब्दयत् । एवंभूतस्य “दुधेः दुर्धरस्य “अनसा “सह “द्रवतः शीघ्रं शत्रुमध्ये रथेन सह धावतो वृषभस्य भयंकरशब्देन “निष्पदः निर्गच्छन्तो योद्धारः “मुद्गलानीं मुद्गलस्य योषितं सारथिभूतां प्रति “ऋच्छन्ति “ष्म अगच्छन्नित्यर्थः । ‘ पाघ्रा इत्यादिना ऋच्छादेशः ॥ ॥ २० ॥
 
 
Line १४० ⟶ १४५:
इन्द्रः । उत् । आवत् । पतिम् । अघ्न्यानाम् । अरंहत । पद्याभिः । ककुत्ऽमान् ॥
 
“उत अपि च “विद्वान् स मुद्गलः “अस्य रथस्य “प्रधिम् । प्रधिरक्षच्छिद्रकाष्ठः प्रान्तकाष्ठः। स च रथावयवानामुपलक्षकः । रथावयवम् “उदहन् उदगमयत् । रथं संननाहेत्यर्थः । तदनन्तरम् “अत्र रथे “वंसगं वननीयगमनं वृषभं “शिक्षन् शिक्षयन् रज्जुषु स्थापयन् “उपायुनक् रथसमीपे युगेऽयोजयत् । युजेर्लङि तिपो हल्ङ्यादिलोपः । एवं सति “इन्द्रः देवः “अघ्न्यानाम् अहन्तव्यानां गवां “पतिम् “उत् उत्कृष्टम् “आवत् रक्षामकरोत् । पश्चात् “ककुद्मान् वृषभः “पद्याभिः सरणिभिः “अरंहत वेगेनागमत् । रहिर्गत्यर्थः ॥ .
 
 
Line १५४ ⟶ १६०:
नृम्णानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त ॥
 
“शुनम् इति सुखनाम। सुखं यथा भवति तथा । “अष्ट्रावी । अष्ट्रा प्रतोदः तद्वान् । छान्दसो विनिः । “कपर्दी कपर्दवान् “अचरत् संचरति । किं कुर्वन् । “वरत्रायां वध्रौ “दारु काष्ठं रथाङ्गभूतम् “आनह्यमानः सर्वतो बध्नन् । पुनः किं कुर्वन् । “बहवे “जनाय स्वपुत्रभृत्यादिलक्षणाय “नृम्णानि धनानि शत्रुसंबन्धीनि सुखानि वा “कृण्वन् । “गाः “पस्पशानः स्पृशन् । ' स्पश बाधनस्पर्शनयोः । छान्दसो लिटि कानच् । एवं कुर्वन् “तविषीः बलानि “अधत्त धते । जयं प्राप्नोतीत्यर्थः ॥
 
 
Line १६८ ⟶ १७५:
येन । जिगाय । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु ॥
 
कंचन सखायं सेनादिसहायाभावेन जयविषय उपहासं कुर्वाणं प्रति ब्रवीति । राजा द्रुघणेन वृषभेण चाजिं जिगायेत्युक्तवान् । पूर्वं वृषभो वर्णितः । अत्र द्रुघणो वर्ण्यते । हे सखे “तम् “इमं “द्रुघणं “पश्य । कीदृशमिममिति उच्यते । ‘ युजेरसमासे' ( पा. सू. ७. १. ७१ ) इति नुम् । “युञ्जम् । युज्यत इति युक् सखा । “वृषभस्य सखिभूतम् । वृषभो यावन्तमर्थं साधयति तावन्तमेव साधयन्तमित्यर्थः । पुनः कीदृशम् । “काष्ठाया “मध्ये । ‘ आज्यन्तोऽपि काष्ठोच्यते' (निरु. २.१५) इति निरुक्तम् । आज्यन्तस्य मध्ये। संग्राम इत्यर्थः । तत्र “शयानं हन्तव्यान् सर्वान् हत्वा सुखेन स्वपन्तं निर्व्यापारत्वेन वर्तमानम् । ईदृशं द्रुमसयं घनं पश्येत्यर्थः । “येन द्रुघणेन “शतवत् शतोपेतं “गवां “सहस्रं “पृतनाज्येषु संग्रामेषु “जिगाय अहमजैषं तमिमं पश्येति समन्वयः। जयतेर्लिट् । ‘ सन्लिटोर्जेः' इत्यभ्यासादुत्तरस्य कुत्वम् । मिपो णल् ॥
 
 
Line १८२ ⟶ १९०:
न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्ऽतरः । धुरः । वहति । प्रऽदेदिशत् ॥
 
यः "आरे समीप एव “अघा अघानि दुःखानि शत्रुरूपाणि करोति तं “कः नरः “नु इदानीम् “इत्था इत्थं “ददर्श पश्यति । किंच “यं द्रुघणं “युञ्जन्ति रथे “तमु तमेव “आ “स्थापयन्ति आरोहयन्तीत्यर्थः। अथवा । यं रथे युञ्जन्ति तमेव प्रहरणार्थमा स्थापयन्ति । उभयविधकार्यमेकः करोतीत्यर्थः । किंच “अस्मै “तृणं न “आ “भरन्ति नाहरन्ति । तथा “उदकं “न आहरन्ति । हृग्रहोर्भः इति भत्वम् । ईदृशो द्रुघणः “उत्तरः दक्षिणस्य वृषभस्य स्वयमुत्तरः सन् “धुरः रथभारस्य रथधुरं “वहति “प्रदेदिशित् प्रकर्षेण जयं स्वामिने प्रदिशन् शत्रूणां वा भयं प्रदिशन् वहति । ‘दिश अतिसर्जने' इत्यस्माद्यङ्लुगन्ताच्छतरि रूपम् ॥
 
 
Line १९६ ⟶ २०५:
एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥
 
अत्र मुद्गलानी सारथिः स्तूयते । एषा मुद्गलानी “परिवृक्तेव। ' वृजी वर्जने'। परित्यक्ता पत्या पत्या' वियुक्ता योषिदिव । सा यथा “पतिविद्यम् । विद्यो वेद्यो लम्भनीयः। पतिश्चासौ विद्यश्च । पतिविद्यमानशे तद्वत्पतिविद्यम् “आनट् । आनड् व्याप्तिकर्मा । नशेर्लुङि' मन्त्रे घस' इति च्लेर्लुक् । ‘ छन्दस्यपि दृश्यते ' ( पा. सू. ६. ४. ७३) इत्यनजादीनामप्याडागमः । अश्नोतेर्वा लिटि तलोपश्छान्दसः । तथा पतिसमीपं सारथित्वेनागत्य “पीप्याना वर्धमाना भवति । किमिव । “कूचक्रेणेव “सिञ्चन् । कुः पृथिवी । तस्याश्चक्रो वलयः कूचक्रः । तेन वर्षणीयत्वेन निमित्तेन सिञ्चन् जलं वर्षन्मेघ इव । स यथान्तरिक्षे स्वल्पमात्रोऽपि वर्षणसमये महान्भवति तद्वदियमपि शत्रुमध्ये शरधारा वर्षन्ती वर्धत इत्यर्थः । तथा “एषैष्या। एषितव्यो गोसंघ एषः। तमिच्छतीस्येषैषी । ईदृश्या तया “रथ्या सारथिभूतया “जयेम शत्रुभिरपहृतं गोसंघम् । तस्याः “सातं दत्तं संभजनं वा "सुमङ्गलं शोभनमङ्गलवत् 'सिनवत् । सिनमन्नम् । तद्वच्च “अस्तु गोरूपान्नवच्च भवतु ॥
 
 
Line २१० ⟶ २२०:
वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥
 
सूक्तस्य विकल्पेनैन्द्रत्वादादाविन्द्रस्य स्तुतत्वादन्तेऽपीन्द्रः स्तूयते । हे “इन्द्र “त्वं “विश्वस्य सर्वस्य “जगतः “चक्षुषः चक्षुष्मतः पश्यतो वा जगतः “चक्षुः “असि । प्रत्येकमुत्पत्तिविशिष्टचक्षुःसद्भावेऽपि सर्वस्य साधारणं चक्षुरसि । त्वया दृष्टया द्रष्टव्यानैहिकामुष्मिकपदार्थान् पश्यन्तीत्यर्थः । त्वामेव हि यज्ञादिना लब्ध्वा पुरुषार्थान् साधयन्ति । यद्वा । विश्वस्य जगतो यन्निजं चक्षुरस्ति तस्यापि चक्षुषस्त्वं चक्षुरसि । “यत् यस्मात् “वृषा अभिमतवर्षकस्त्वम् “आजिं मुद्गलस्य मम संग्रामं “वध्रिणा पाशेन "युजा युजौ युक्तौ “वृषणा वृषणौ वर्षकावश्वौ रथे योजयित्वा “चोदयन् शत्रुषु प्रेरयन् “सिषाससि आजिं संभक्तुमिच्छसि तस्माच्चक्षुरसि ॥ ॥ २१ ॥
 
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०२" इत्यस्माद् प्रतिप्राप्तम्