"ऋग्वेदः सूक्तं १०.२८" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
विश्वो हयन्यो अरिराजगाम ममेदह शवशुरो न जगाम |
जक्षीयाद धना उत सोमं पपीयात सवाशितः पुनरस्तं जगायात ॥
स रोरुवद वर्षभस्तिग्मश्र्न्गो वर्ष्मन तस्थाु वरिमन्नाप्र्थिव्याः |
विश्वेष्वेनं वर्जनेषु पामि यो मे कुक्षिसुतसोमः पर्णाति ॥
अद्रिणा ते मन्दिन इन्द्र तूयान सुन्वन्ति सोमान पिबसि तवमेशाम |
पचन्ति ते वर्षभानत्सि तेषां पर्क्षेण यन्मघवन हूयमानः ॥
 
इदं सु मे जरितरा चिकिद्धि परतीपं शापं नद्योवहन्ति |
लोपाशः सिंहं परत्यञ्चमत्साः करोष्टावराहं निरतक्त कक्षात ॥
कथ त एतदहमा चिकेतं गर्त्सस्य पाकस्तवसोमनीषाम |
तवं नो विद्वान रतुथा वि वोचो यमर्धं तेमघवन कषेम्या धूः ॥
एवा हि मां तवसं वर्धयन्ति दिवश्चिन मे बर्हतौत्तरा धुः |
पुरू सहस्रा नि शिशामि साकमशत्रुंहि म जनिता जजान ॥
 
एवा हि मां तवसं जज्ञुरुग्रं कर्मन-कर्मन वर्षणमिन्द्र देवाः |
वधीं वर्त्रं वज्रेण मन्दसनो.अप वरजम्महिना दाशुषे वम ॥
देवास आयन परशून्रबिभ्रन वना वर्श्चन्तो अभि विड्भिरायन |
नि सुद्र्वं दधतो वक्षणासु यत्रा कर्पीटमनुतद दहन्ति ॥
शशः कषुरं परत्यञ्चं जगाराद्रिं लोगेन वयभेदमारात |
बर्हन्तं चिद रहते रन्धयानि वयद वत्सो वर्षभंशूशुवानः ॥
 
सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं नसिंहः |
निरुद्धश्चिन महिषस्तर्ष्यावान गोधा तस्मायथं कर्षदेतत ॥
तेभ्यो गोधा अयथं कर्षदेतद ये बरह्मणः परतिपियन्त्यन्नैः |
सिम उक्ष्णो.अवस्र्ष्टानदन्ति सवयं बलानितन्वः शर्णानाः ॥
एते शमीभिः सुशमी अभूवन ये हिन्विरे तन्वः सोमौक्थैः |
नर्वद वदन्नुप नो माहि वाजान दिवि शरवोदधिषे नाम वीरः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२८" इत्यस्माद् प्रतिप्राप्तम्