"जैमिनीयं ब्राह्मणम्/काण्डम् १/०८१-" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
 
राजानम् आनयति। तम् अभिमन्त्रयते स पवस्व सुधामा देवानाम् अभि प्रियाणि धाम॥ त्रिर् देवेभ्यो ऽपवथास् त्रिर् आदित्येभ्यस् त्रिर् अङ्गिरोभ्यः। येन तुर्येण ब्रह्मणा बृहस्पतये ऽपवथास् तेन मह्यं पवस्व॥
<poem>स नः पवस्व शं गवे शं जनाय शम् अर्वते।
शं राजन्न् ओषधीभ्यः॥</poem>
 
इति। शम् एवोद्गात्रे भवति शं यजमानाय शं प्रजाभ्यः॥
पङ्क्तिः ५७:
 
कपिवनो ह स्माह भौवायनः किं ते यज्ञं गच्छन्ति यद् एव सोमस्याभक्षयित्वा प्र वा सर्पन्ति प्र वा धावयन्तीति। बहिष्पवमानम् उपसन्नेषु ब्रूयाद् यं ब्रह्माणं शुचिम् इव मन्येताहरहस् तम् इति। तेन समुपहूयाथानुमन्त्रयेत।
<poem>यो देवानाम् इह सोमपीथो ऽस्मिन् यज्ञे बर्हिषि वेद्याम्।
तस्येदं भक्षयामसि॥</poem>
इति। यदि च ह प्रधावयति यदि च नाथ हास्य भक्षित एव देवस् सोमो भवति॥