"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> प्र त आश्विनीः पवमा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ३९:
<tr><td><p> आविवासन्परावतो अथो अर्वावतः सुतः |<BR>इन्द्राय सिच्यते मधु || ९०२ || <td> ५अ<BR>५छ् </p></tr>
<tr><td><p> समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः |<BR>इन्दुमिन्द्राय पीतये || ९०३ || <td> ०अ६अ<BR>०छ्६छ् </p></tr>
<tr><td><p><center> ५ </center></p></tr>