"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> सुषमिद्धो न आ वह दे... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:१०, १० अक्टोबर् २०११ इत्यस्य संस्करणं

सुषमिद्धो न आ वह देवां अग्ने हविष्मते |
होतः पावक यक्षि च || १३४७ ||

१अ
१छ्

मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे |
अद्या कृणुय्हूतये || १३४८ ||

२अ
२छ्

नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये |
मधुजिह्वं हविष्कृतं || १३४९ ||

३अ
३छ्

अग्ने सुखतमे रथे देवां ईडित आ वह |
असि होता मनुर्हितः || १३५० ||

४अ
४छ्

यदद्य सूर उदितेऽनागा मित्रो अर्यमा |
सुवाति सविता भगः || १३५१ ||

१अ
१छ्

सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः |
ये नो अंहोऽतिपिप्रति || १३५२ ||

२अ
२छ्

उत स्वराजो अदितिरदब्धस्य व्रतस्य ये |
महो राजान ईशते || १३५३ ||

३अ
३छ्

उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः |
अव ब्रह्मद्विषो जहि || १३५४ ||

१अ
१छ्

पदा पणीनराधसो नि बाधस्व महां असि |
न हि त्वा कश्च न प्रति || १३५५ ||

२अ
२छ्

त्वमीशिषे सुतानामिन्द्र त्वमसुतानां |
त्वं राजा जनानां || १३५६ ||

३अ
३छ्

आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु |
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः || १३५७ ||

१अ
१छ्

स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः |
प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ||१३५८ ||

२अ
२छ्

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् |
यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ||१३५९ ||

३अ
३छ्

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत |
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत || १३६० ||

१अ
१छ्

अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहं |
विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनं || १३६१ ||

२अ
२छ्

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते |
सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव || १३६२ ||

१अ
१छ्

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत |
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ||१३६३ ||

२अ
२छ्

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः |
द्विषस्तरध्या ऋणया न ईरसे || १३६४ ||

१अ
१छ्

अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः |
गोजीरया रंहमानः पुरन्ध्या || १३६५ ||

२अ
२छ्

अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये |
वाजां अभि पवमान प्र गाहसे || १३६६ ||

३अ
३छ्

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय || १३६७ ||

१अ

एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः || १३६८ ||

२अ

इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः || १३६९ ||

३अ

सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते |
तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन || १३७० ||

१अ
१छ्

उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि |
पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति || १३७१ ||

२अ
२छ्

उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं |
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत || १३७२ ||

३अ
३छ्

१०

अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तं |
दूरेदृशं गृहपतिमथव्युं || १३७३ ||

१अ
१छ्

तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् |
दक्षाय्यो यो दम आस नित्यः || १३७४ ||

२अ
२छ्

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ |
त्वां शश्वन्त उप यन्ति वाजाः || १३७५ ||

३अ
३छ्

११

आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः |
पितरं च प्रयन्त्स्वः || १३७६ ||

१अ
१छ्

अन्तश्चरति रोचनास्य प्राणादपानती |
व्यख्यन्महिषो दिवं || १३७७ ||

२अ
२छ्

त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते |
प्रति वस्तोरह द्युभिः || १३७८ ||

३अ
३छ्