"पृष्ठम्:Mudrarakshasa.pdf/११०" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center=द्वितीयोऽङ्कः।|right=१०९}}
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{bold|<big>(आकाशे|)अज्ज, किं तुमं भणासि–‘को तुमं’ ति । अज्ज, अहं
द्वितीयोऽङ्कः। १०९

(आकाशे|)अज्ज, किं तुमं भणासि–‘को तुमं’ ति । अज्ज, अहं
खु आहितुण्डिओ जिण्णविसो णाम । किं भणासि–‘अहं वि अहिणा
खु आहितुण्डिओ जिण्णविसो णाम । किं भणासि–‘अहं वि अहिणा
खेलिदुं इंच्छामि' त्ति। अह कदरं उण अज्जो वित्तिं उपजीवदि ।
खेलिदुं इंच्छामि' त्ति। अह कदरं उण अज्जो वित्तिं उपजीवदि ।
किं भणासि—राअउलसेवकोलि’ त्ति । णं खेलदि ऐव्व
किं भणासि—राअउलसेवकोलि’ त्ति । णं खेलदि ऐव्व
अजो अहिणा । कहं विअ । अमन्तोसहिर्सलो वालग्गाही
अजो अहिणा । कहं विअ । अमन्तोसहिर्सलो वालग्गाही
मैत्तमतङ्गआरोहि लज़ाहिआरो जिद्कासी राअसेबओ ति एदे
मैत्तमतङ्गआरोहि लज़ाहिआरो जिद्कासी राअसेबओ ति एदे</big>}}
{{rule}}

आर्य, किं त्वं भणसि –‘कस्त्वम्’ इति । आर्य, अहं खलु आहितुण्डिको
आर्य, किं त्वं भणसि –‘कस्त्वम्’ इति । आर्य, अहं खलु आहितुण्डिको
जीर्णविषो नाम । किं भणसि—‘अहमपि अहिना खेलितुमिच्छामि’
जीर्णविषो नाम । किं भणसि—‘अहमपि अहिना खेलितुमिच्छामि’
{{rule}}
ण्डलं राष्ट्रं माहेन्द्रादिदेवतायन्त्रं चाभिलिखन्ति चिन्तयन्ति रेखाकारेण
ण्डलं राष्ट्रं माहेन्द्रादिदेवतायन्त्रं चाभिलिखन्ति चिन्तयन्ति रेखाकारेण
लिखन्ति च । तन्त्रमन्त्रादिषु अत्यन्तमवहितात्मना सर्पनराधिपोपचरणं
लिखन्ति च । तन्त्रमन्त्रादिषु अत्यन्तमवहितात्मना सर्पनराधिपोपचरणं
कर्तव्यमिति गीत्यर्थः ॥ १ ॥
कर्तव्यमिति गीत्यर्थः ॥ १ ॥
किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येक-
{{gap}}किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येक-
स्तत्स्यादाकाशभाषणम् । अप्रविष्टैः सहालापो भवेदाकाशभाषणम् ।।'
स्तत्स्यादाकाशभाषणम् । अप्रविष्टैः सहालापो भवेदाकाशभाषणम् ।।'
{{rule}}


१ E. adds लक्षं बङ्गा. B. G. E. om. तुमं . In next word K. has ण for णा
१ E. adds लक्षं बङ्गा. B. G. E. om. तुमं . In next word K. has ण for णा
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rule}}
"https://sa.wikisource.org/wiki/पृष्ठम्:Mudrarakshasa.pdf/११०" इत्यस्माद् प्रतिप्राप्तम्