"ऋग्वेदः सूक्तं १०.२९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वने न वा यो नयधायिन्यधायि चाकञ्छुचिर्वां सतोमोस्तोमो भुरणावजीगः ।
यस्येदिन्द्रः पुरुदिनेषु होता नर्णांनृणां नर्योन्र्तमःनर्यो कषपावाननृतमः क्षपावान् ॥१॥
परप्र ते अस्या उषसः परापरस्याप्रापरस्या नर्तौनृतौ सयामस्याम नर्तमस्यन्र्णामनृतमस्य नृणाम्
अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥२॥
अनु तरिशोकः शतमावहन नॄन कुत्सेन रथो योसत ससवान ॥
कस्ते मद इन्द्र रन्त्यो भूद दुरोभूद्दुरो गिरो अभ्युग्रो वि धाव ।
कद वाहोकद्वाहो अर्वागुप मा मनीषा आ तवात्वा शक्यामुपमं शक्यमुपमंराधोराधो अन्नैः ॥३॥
कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन् ।
मित्रो न सत्य उरुगाय भर्त्याभृत्या अन्ने समस्य यदसन्मनीषाः ॥४॥
परेरयप्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इवग्मनइव ग्मन्
गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥
मात्रे नु ते सुमिते इन्द्र पूर्वी दयौर्मज्मनाद्यौर्मज्मना पर्थिवीकाव्येनपृथिवी काव्येन
वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥६॥
आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हिसत्यराधाःहि सत्यराधाः
वाव्र्धेवावृधे वरिमन्ना पर्थिव्यापृथिव्या अभि करत्वानर्यःक्रत्वा नर्यः पौंस्यैश्च ॥७॥
व्यानळिन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
समास्मा रथं न पर्तनासुपृतनासु तिष्ठ यं भद्रयासुमत्याभद्रया सुमत्या चोदयासे ॥८॥
 
कदु दयुम्नमिन्द्र तवावतो नॄन कया धिया करसे कन नागन ।
मित्रो न सत्य उरुगाय भर्त्या अन्ने समस्य यदसन्मनीषाः ॥
परेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इवग्मन ।
गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्रप्रतिशिक्षन्त्यन्नैः ॥
मात्रे नु ते सुमिते इन्द्र पूर्वी दयौर्मज्मना पर्थिवीकाव्येन ।
वराय ते घर्तवन्तः सुतासः सवाद्मन भवन्तुपीतये मधूनि ॥
 
आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हिसत्यराधाः ।
स वाव्र्धे वरिमन्ना पर्थिव्या अभि करत्वानर्यः पौंस्यैश्च ॥
वयानळ इन्द्रः पर्तनाः सवोजा आस्मै यतन्ते सख्यायपूर्वीः ।
आ समा रथं न पर्तनासु तिष्ठ यं भद्रयासुमत्या चोदयासे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.२९" इत्यस्माद् प्रतिप्राप्तम्