"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

<table> <tr><td><p><center> १ </center></p></tr> <tr><td><p> प्रास्य धारा अक्षर... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०७:५७, १२ अक्टोबर् २०११ इत्यस्य संस्करणं







प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा |
देवां अनु प्रभूषतः || १७६५ ||

१अ
१छ्

सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा |
ज्योतिर्जज्ञानमुक्थ्यं || १७६६ ||

२अ
२छ्

सुषहा सोम तानि ते पुनानाय प्रभूवसो |
वर्धा समुद्रमुक्थ्यं || १७६७ ||

३अ
३छ्

एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे || १७६८ ||

१अ

त्वामिच्छवसस्पते यन्ति गिरो न संयतः || १७६९ ||

२अ

वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः || १७७० ||

३अ

आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि |
तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिं || १७७१ ||

१अ
१छ्

तुविशुष्म तुविक्रतो शचीवो विश्वया मते |
आ पप्राथ महित्वना || १७७२ ||

२अ
२छ्

यस्य ते महिना महः परि ज्मायन्तमीयतुः |
हस्ता वज्रं हिरण्ययं || १७७३ ||

३अ
३छ्

आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व |
सूरो न रुरुक्वाञ्छतात्मा || १७७४ ||

१अ
१छ्

अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् |
होता यजिष्ठो अपां सधस्थे || १७७५ ||

२अ
२छ्

अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या |
मर्तो यो अस्मै सुतुको ददाश || १७७६ ||

३अ
३छ्

अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषं |
ऋध्यामा त ओहैः || १७७७ ||

१अ
१छ्

अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः |
रथीरृतस्य बृहतो बभूथ || १७७८ ||

२अ
२छ्

एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः |
अग्ने विश्वेभिः सुमना अनीकैः || १७७९ ||

३अ
३छ्

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य |
आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः || १७८० ||

१अ
१छ्

जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणां |
सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ||१७८१ ||

२अ
२छ्

विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार |
देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान || १७८२ ||

१अ
१छ्

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः |
यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता || १७८३ ||

२अ
२छ्

ऐभिर्ददे वृष्ण्या प्ॐस्यानि येभिरौक्षद्वृत्रहत्याय वज्री |
ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः || १७८४ ||

३अ
३छ्

अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः |
उत स्वराजो अश्विना || १७८५ ||

१अ
१छ्

पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः |
त्रिषधस्थस्य जावतः || १७८६ ||

२अ
२छ्

उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः |
प्रातर्होतेव मत्सति || १७८७ ||

३अ
३छ्

बण्महां असि सूर्य बडादित्य महां असि |
महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि || १७८८ ||

१अ
१छ्

बट्सूर्य श्रवसा महां असि सत्रा देव महां असि |
मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यं || १७८९ ||

२अ
२छ्

१०

उप नो हरिभिः सुतं याहि मदानां पते |
उप नो हरिभिः सुतं || १७९० ||

१अ
१छ्

द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः |
उप नो हरिभिः सुतं || १७९१ ||

२अ
२छ्

त्वं हि वृत्रहन्नेषां पाता सोमानामसि |
उप नो हरिभिः सुतं || १७९२ ||

३अ
३छ्

११

प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वं |
विशः पूर्वीः प्र चर चर्षणिप्राः || १७९३ ||

१अ
१छ्

उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः |
तस्य व्रतानि न मिनन्ति धीराः || १७९४ ||

२अ
२छ्

इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै |
हर्यश्वाय बर्हया समापीन् ||१७९५ ||

३अ
३छ्

१२

यदिन्द्र यावतस्त्वमेतावदहमीशीय |
स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं || १७९६ ||

१अ
१छ्

शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे |
न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न || १७९७ ||

२अ
२छ्

१३

श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषां |
कृष्वा दुवांस्यन्तमा सचेमा || १७९८ ||

१अ
१छ्

न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् |
सदा ते नाम स्वयशो विवक्मि || १७९९ ||

२अ
२छ्

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् |
मारे अस्मन्मघवञ्ज्योक्कः || १८०० ||

३अ
३छ्

१४

प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत |
अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह |
अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु || १८०१ ||

१अ
१छ्
१ए

त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिं |
अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं |
तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु || १८०२ ||

२अ
२छ्
२ए

वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः |
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति |
या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु || १८०३ ||

३अ
३छ्
३ए

१५

रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः |
प्रेदु हरिवः सुतस्य || १८०४ ||

१अ
१छ्

उक्थं च न शस्यमानं नागो रयिरा चिकेत |
न गायत्रं गीयमानं || १८०५ ||

२अ
२छ्

मा न इन्द्र पीयत्नवे मा शर्धते परा दाः |
शिक्षा शचीवः शचीभिः || १८०६ ||

३अ
३छ्

१६

एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिं |
दिवो अमुष्य शासतो दिवं यय दिवावसो || १८०७ ||

१अ
१छ्

अत्रा वि नेमिरेषामुरां न धूनुते वृकः |
दिवो अमुष्य शासतो दिवं यय दिवावसो || १८०८ ||

२अ
२छ्

आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु |
दिवो अमुष्य शासतो दिवं यय दिवावसो || १८०९ ||

३अ
३छ्

१७

पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः || १८१० ||

१अ

ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत || १८११ ||

२अ

असृग्रं देववीतये वाजयन्तो रथा इव || १८१२ ||

३अ

१८

अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् |
य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा |
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः || १८१३ ||

१अ
१छ्
१ए

यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः |
परिज्मानमिव द्यां होतारं चर्षणीनां |
शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः || १८१४ ||

२अ
२छ्
२ए

स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः |
वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरं |
निष्षहमाणो यमते नायते धन्वासहा नायते || १८१५ ||

३अ
३छ्
३ए