प्रमुखा विकल्पसूचिः उद्घाट्यताम्
मुखपृष्ठम्
यादृच्छिकम्
प्रविश्यताम्
अभिविन्यासाः
दानम्
विकिस्रोतः विषयकं
प्रत्याख्यानम्
विकिस्रोतः
अन्विष्यताम्
"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः
← पुरातनतरं सम्पादनम्
नवतरं सम्पादनम् →
ऋग्वेदः सूक्तं १.९६
(सम्पाद्यताम्)
०२:४६, २ जनवरी २०१९ इत्यस्य संस्करणं
४ बैट्स् जोड़े गए
,
२ वर्ष पहले
सम्पादनसारांशरहितः
०३:५९, ९ नवेम्बर् २०१८ इत्यस्य संस्करणं
(
सम्पाद्यताम्
)
Puranastudy
(
सम्भाषणम्
|
योगदानानि
)
← पुरातनतरं सम्पादनम्
०२:४६, २ जनवरी २०१९ इत्यस्य संस्करणं
(
सम्पाद्यताम्
)
(
पूर्ववत्
)
Puranastudy
(
सम्भाषणम्
|
योगदानानि
)
नवतरं सम्पादनम् →
}}
{{ऋग्वेदः मण्डल १}}
▼
== ==
१.९६.८
द्रविणं धनं बलं वापि प्रायच्छद्येन कर्मणा ।
तत्कर्म दृष्ट्वा कुत्सस्तु प्राहैनं द्रविणोदसम् ।।बृहद्देवता २.२५ ।।
▲
{{ऋग्वेदः मण्डल १}}
Puranastudy
३८,५३२
सम्पादन