"ऋग्वेदः सूक्तं १.१४२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३८:
 
}}
 
{{ऋग्वेदः मण्डल १}}
== ==
 
पङ्क्तिः २५०:
ध्मा शब्दस्य विनियोजनं प्रायः अयसः ध्मानाय एव भवति। किन्तु अत्र प्रपूरणे अस्ति। यथा उल्लिखितमस्ति, इध्मस्य उन्नतं रूपं समित् अस्ति। समित् अर्थात् समिति, सममिति। अस्मिन् जगते सममितेः ह्रासं अस्ति, येन कारणेन सममितेः प्रपूरणाय वयं भोजनं कुर्वामः। सममितेः आधुनिकं व्याख्या [http://johnagowan.org/appendix1.html श्री गोवान] कृतमस्ति। विष्णु पुराणस्य [[श्रीविष्णुपुराणम्-प्रथमांशः/अध्यायः ८|१.८.१९]] कथनमस्ति - लक्ष्मी इध्मा, विष्णुः कुशः। [https://vedastudy.yolasite.com/kusha1.php कुशोपरि टिप्पणी]
}}
 
 
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४२" इत्यस्माद् प्रतिप्राप्तम्