"ऋग्वेदः सूक्तं १.१४३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes = दे. अग्निः । जगती, ८ त्रिष्टुप् ।
}}
{{ऋग्वेदः मण्डल १}}
 
<poem><span style="font-size: 14pt; line-height:200%">
प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
पङ्क्तिः १५४:
हे “अग्ने “अप्रयुच्छन् अस्मासु अप्रमाद्यन् ॥'युच्छ प्रमादे' । अविच्छिन्नप्रवृत्तिः सन् 'अप्रयुच्छद्भिः अप्रमाद्यद्भिः अनवधानरहितैः “शिवेभिः मन्त्रकल्याणैः "शग्मैः सुखकरैः “पायुभिः रक्षणप्रकारैः "न: अस्मान् “पाहि रक्ष। किंच हे “इष्टे सर्वैः एषणीयाग्ने “जाः जायमानोऽस्माभिर्दीप्यमानः सन् “अदब्धेभिः अहिंसितैः अदृपितेभिः केनचिदप्यपरिभूतैः ।। ‘ दृप दृम्फ उत्क्लेशे '। तौदादिकः ॥ “अनिमिषद्भिः निमेषरहितैः अनलस्वभावैः ईदृशैः लक्षणै: "नः अस्मान् “परि परितः “पाहि पालय । यद्वा । उपर्युपरि जायन्ते इति जाः । नो जाः अस्मत्संबन्धिनीः पुत्रपौत्रादिरूपाः प्रजाः परि “पाहि परितो रक्ष । न केवलमस्मान् किंतु अस्मत्पुत्रपौत्रादीनपि रक्ष ॥ ॥ १२ ॥
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४३" इत्यस्माद् प्रतिप्राप्तम्