"ऋग्वेदः सूक्तं १.१४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
अङ्कनम् : 2017 स्रोत संपादन
पङ्क्तिः ८:
| notes = दे. अग्निः। जगती ।
}}
 
{{ऋग्वेदः मण्डल १}}
<poem><span style="font-size: 14pt; line-height:200%">
एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
Line १३५ ⟶ १३७:
हे “अग्ने “जुषस्व सेवस्व हविः । प्रीतो भव वा स्तुत्या । किंच “तत् तादृशं प्रियकरं “वचः वाग्रूपं स्तोत्रं “प्रति हर्य पुनः कामयस्व । हे "मन्द्र मादनशील स्तुत्य वा हे “स्वधावः हविर्लक्षणान्नवन् हे “ऋतजात यज्ञार्थमुत्पन्न हे “सुक्रतो शोभनकर्मन् शोभनप्रज्ञ वा । “यः ईदृशस्त्वं “विश्वतः सर्वस्य स्थावरजङ्गमस्य जगतः “प्रत्यङ्ङसि अभिमतः अनुकूलोऽसि न पराङ्मुखः इत्यर्थः । तथा “दर्शतः दर्शनीयः सर्वैः । किंच “संदृष्टौ सम्यग्दर्शने “रण्वः रमणशीलो रमयिता वा भवसि सर्वस्य । यद्वा । तव संदृष्टौ सत्यां सर्वो जनः “क्षयः निवासवान् भवति । तत्र दृष्टान्तः । “पितुमानिव । अतिप्रभूतान्नस्वामी यथा सर्वैः वस्तव्यः गन्तव्यश्च भवति तद्वत् ॥ ॥ १३ ॥
}}
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१४४" इत्यस्माद् प्रतिप्राप्तम्