"ऋग्वेदः सूक्तं १.१७९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
 
</span></poem>
 
{{ऋग्वेदः मण्डल १}}
{{सायणभाष्यम्|
‘पूर्वीरहम्' इति षडृचं पञ्चदशं सूक्तं त्रैष्टुभम् । उपान्त्या बृहती । अत्र त्रयाणां द्वृचानां लोपामुद्रागस्त्यतच्छिष्यैर्दृष्टत्वात्त एवर्षयः । सूक्तप्रतिपाद्योऽर्थों रतिर्देवता । अत्रानुक्रमणिका- पूर्वीः षड्जायापत्योर्लोपामुद्राया अगस्त्यस्य च द्वृचाभ्यां रत्यर्थं संवादं श्रुत्वान्तेवासी ब्रह्मचार्यन्त्ये बृहत्यादी अपश्यत्' इति । विशेषविनियोगो लैङ्गिकः ॥
पङ्क्तिः ११४:
आख्यानं तु हये जाये विलापः स्यान्नदस्य मा ।
अवीरामात्मनः श्लाघा सुदेव इति तु स्पृहा ।।बृहद्देवता १.५३ ।।
 
 
 
{{ऋग्वेदः मण्डल १}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१७९" इत्यस्माद् प्रतिप्राप्तम्