"अग्निपुराणम्/अध्यायः २६८" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
 
अगस्त्यस्योदयेऽगस्त्यञ्चातुर्म्मास्यं हरिं यजेत् ।
शयनोत्थापने पञअचदिनंपञ्चदिनं कुर्य्यात्समुत्सवम् ।। २६८.२ ।।
 
प्रोष्ठपादे सिते पक्षे प्रतिपत्प्रभृतिक्रमात् ।
शिविरात्शिबिरात् पूर्वदिग्भागे शक्रार्थं भवनञ्चरेत् ।। २६८.३ ।।
 
तत्र शक्रध्वजं स्थाप्य शचीं शक्रञ्च पूजयेत् ।
पङ्क्तिः २५:
अनन्ततेजा वै राजो यशोजयविवर्द्धनः ।। २६८.७ ।।
 
तेकजस्तेतेजस्ते वर्द्धयन्त्वेते देवाः शक्रः सुवृष्टिकृतंसुवृष्टिकृत्
ब्रह्मविष्णुमहेशाश्च कार्त्तिकेयो विनायकः ।। २६८.८ ।।
 
आदित्या वसवो रुद्राः साध्याश्च भृगवो दिशः ।
मरुद्गणा लोकपाला ग्रहा यक्षाद्रिनिम्नगाःयक्षादिनिम्नगाः ।। २६८.९ ।।
 
समुद्रा श्रीर्मही गौरी चण्डिका च सरस्वती ।
पङ्क्तिः ३८:
 
भवत्प्रसादात् पृथिवी नित्यं शस्यवती भवेत् ।
शिवं भवतु निव्विघ्नंनिर्व्विघ्नं शाम्यन्तामीतयो भृशं ।। २६८.१२ ।।
 
मन्त्रेणेन्द्रं समभ्यर्च्च्य जित्नभूःजितभूः स्वर्गमाप्नुयात् ।
भद्रकालीं पटे लिख्य पूजयेदाश्विने जये ।। २६८.१३ ।।
 
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२६८" इत्यस्माद् प्रतिप्राप्तम्