"नारदपुराणम्- पूर्वार्धः/अध्यायः ११६" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
 
<poem><fontspan sizestyle="4.9font-size: 14pt; line-height: 200%">
सनातन उवाच ।।
श्रृणु नारद वक्ष्यामि सप्तम्यास्ते व्रतान्यहम् ।।
पङ्क्तिः २२०:
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्तमीव्रतनिरूपणं नाम षोडशाधिकशततमोऽध्यायः ।। ११६ ।।
</fontspan></poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]