"ऋग्वेदः सूक्तं १.१३३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ४५:
अभिऽव्लग्य । यत्र । हताः । अमित्राः । वैलऽस्थानम् । परि । तृळ्हाः । अशेरन् ॥१
 
हे इन्द्र “ऋतेन त्वदुद्देश्येन यज्ञेन बलेन’ “उभे “रोदसी द्यावापृथिव्यौ “पुनामि लोकद्वयं हिंसकानां तव अयष्टॄणां वा अपगमनेन पावयामि । किंच भूलोके “अनिन्द्राः इन्द्रविरहितानाम् आश्रयभूताः “महीः “उर्वीः अत एव “द्रुहः द्रोहिणामाधारभूतत्वात् स्वयमपि द्रोग्धीः "सं “दहामि संभूय एकहेलया दहामि । पुनस्ता एव विशेष्यन्ते । “यत्र यासु भूमिषु "अमित्राः शत्रवः "अभिव्लग्य अभितो गत्वा “हताः सर्वतः प्राप्ताः अस्माभिर्घातिता वा ॥ व्लगतिर्गतिकर्मा छान्दसो धातुः ॥ ते सर्वे “परि “तृळ्हाः हिंसिताः ॥ तृहू हिंसार्थः । ऊदित्त्वात् “ यस्य विभाषा ' इति इट्प्रतिषेधः ॥ हिंसिताः सन्तः “अशेरन् शयनं प्राप्ताः ॥ शेतेर्व्यत्ययेन परस्मैपदम् ।' शीङो रुट्' (पा. सू. ७. १. ६) । शीङः सार्वधातुके गुणः ।। “वैलस्थानम् । बिलशब्दो गर्तसमानार्थः । स च गर्तः श्मशानवचनः । अतः अयमपि श्मशानवाची । अथवा बिलसंबन्धिस्थानं नागलोकः । तत्र वा अशेरन् । यद्वा । ‘ विल क्षेपे ' इति धातुः । घञर्थे कः। स्वार्थिकः अण् । तत्र शवाः क्षिप्यन्ते इति वैलस्थानं श्मशानम् ॥ तत्र त्वया हताः भूमिं श्मशानवत्कृत्वा सर्वत्र शेरते । तान् दहामीत्यर्थः॥
 
 
Line ५९ ⟶ ६०:
छिन्धि । वटूरिणा । पदा । महाऽवटूरिणा । पदा ॥२
 
"अद्रिवः वैरिणां भक्षक । यद्वा अद्रेः मेघस्य आदर्तः इन्द्र त्वं “यातुमतीनां हिंसावतीनां सेनानाम् । यद्वा । यातनसाधनानि आयुधानि यातूनि तद्वतीनाम् । अथवा । यातवो रक्षांसि तद्वतीनां सेनानाम् ।। कर्मणि षष्ठी। शत्रूणां सेनाः। “शीर्षा शीर्षाणि "अभिव्लग्या "चित् अभितः प्राप्यैव “च्छिन्धि चूर्णय। यद्वा । तासां संबन्धीनि रथादीनि च्छिन्धि । केन साधनेनेति तदुच्यते । “वटूरिणा “पदा वेष्टनशीलेन सर्वव्याप्तेन त्वदीयपादेन अतिविस्तृतेनेत्यर्थः । यद्वा । वटूरिणा पदा वेष्टनशीलेन हस्तिनः संबन्धिना पादेन ऐरावतपादेनेत्यर्थः । न केवलेन येन केन पादेनेत्याह । “महावटूरिणा “पदा महावेष्टनवता स्वीयेन ऐरावतसंबन्धिना वा पादेन च्छिन्धि चूर्णय ।। वट वेष्टने '। ‘ खर्जिपिञ्ज्यादिभ्य ऊरोलचौ ' (उ. सू. ४. ५३० ) इति ऊरप्रत्ययः । अत इनिठनौ ' इति इनिः ॥
 
 
Line ७३ ⟶ ७५:
वैलऽस्थानके । अर्मके । महाऽवैलस्थे । अर्मके ॥३
 
हे इन्द्र “मघवन् धनवन् "आसां “यातुमतीनाम् । यातनसाधनानि आयुधानि यातूनि तद्वतीनां यातुधानवतां वा सेनानां “शर्धः बलम् “अव "जहि चूर्णय। तथा कृत्वा च "अर्मके कुत्सिते शवैः अरणीये "वैलस्थानके कुत्सिते पूर्वोक्तलक्षणे श्मशाने क्षपय इति शेषः । यद्वा । वैलस्थानके बिलसंबन्धिनि कुत्सिते स्थाने अन्धकारावृते अधोलोके स्थापयेति शेषः। ननु यत्र क्वचित् क्षुद्रे न इत्याह । “महावैलस्थे सर्वैर्गन्तव्ये महाश्मशाने नागलोके वा । पुनः कीदृशे । “अर्मके कुत्सिते गतासुभिः अरणीये ॥
 
 
Line ८७ ⟶ ९०:
तत् । सु । ते । मनायति । तकत् । सु । ते । मनायति ॥४
 
हे इन्द्र “यासां पूर्वमन्त्रोक्तलक्षणानां सेनानां “तिस्रः “पञ्चाशतः त्रिगुणितपञ्चाशत्संख्यां सार्धशतम् “अभिव्लङ्गैः अभिगमनैः ॥ व्लङ्गतिर्गतिकर्मेत्युक्तम् । अभिगम्य “अपावपः नाशितवानसि । हे इन्द्र “तत् तादृशं सेनावधादिरूपं कर्म "सु" “मनायति सुष्ठु संभावयतीत्यर्थः। किंच हे इन्द्र “ते तव अध्यर्धशतशत्रुसेनाजयरूपं महदपि “तकत् इति "सु मनायति अत्यल्पमिदमिति सुष्ठु मन्यते ॥
 
 
Line १०१ ⟶ १०५:
सर्वम् । रक्षः । नि । बर्हय ॥५
 
हे “इन्द्र "पिशङ्गभृष्टिम् ईषद्रक्तवर्णम् “अम्भृणम् अतिभयंकरं शब्दायमानम् ॥ ‘ भ्रण शब्दे । यङ्लुगन्तात् पचाद्यचि छान्दसो भलोपश्च॥ यद्वा । महान्तम् अतिप्रवृद्धमित्यर्थः । अम्भृण इति महन्नाम, अम्भृणः माहिनः' (नि. ३. ३. १६ ) इति तत्र पाठात् । उक्तविधिं “पिशाचिं पिशाचविशेषं जरामित्येके। “सं “मृण सम्यग्हिंसय । न केवलं तमेकं किंतु “सर्वं “रक्षः रक्षणनिमित्तभूतं राक्षसादिकं “नि “बर्हय निषूदय ।। बृह हिंसायाम् । चौरादिकः ॥ नामय। वधकर्मैतत्। ‘ नितोशयति निबर्हयति' (नि. २. १९. ३०) इति तत्रोक्तत्वात् ॥
 
 
दशरात्रस्य षष्ठेऽहनि प्रउगशस्त्रे ऐन्द्रतृचस्य ‘अवर्मह इन्द्र' इत्यादिके प्रथमाद्वितीये । “षष्ठस्य' इति खण्डे सूत्रितम्- अवर्मह इन्द्र वृषन्निन्द्र' ( आश्व. श्रौ. ८. १ ) इति ॥
 
अ॒वर्म॒ह इं॑द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः ।
Line १२१ ⟶ १२८:
अपुरुषऽघ्नः । अप्रतिऽइत । शूर । सत्वऽभिः । त्रिऽसप्तैः । शूर । सत्वऽभिः ॥६
 
हे “इन्द्र “महः महतो मेघस्य ॥ कर्मणि षष्ठी ।। महान्तं जलधारिणं मेघं महान्तं वृत्रं वा “अवः अवस्तात् अवाङ्मुखम् ॥ ‘पूर्वाधरा' इत्यादिना असिप्रत्ययोऽवादेशश्च । ‘अम्नरूधरवरित्युभयथा छन्दसि ' ( पा. सू. ८. २. ७० ) इति रेफः ॥ “ददृहि विदारय । किंच “नः अस्मद्वाक्यं “श्रुधि शृणु । हे "अद्रिवः । अद्रिर्मेघः । तद्वन्निन्द्र “हि यस्मात् कारणात् “द्यौः द्युलोको देवानामाश्रयभूतः “शुशोच शोचति । वृष्ट्यभावेन हविराद्यभावादिति भावः । तत्र दृष्टान्तः। “क्षाः “न । क्षेति भूनाम । क्षायन्ति निवसन्त्यस्यामिति क्षाः । क्षै जै षै क्षये '। अधिकरणे क्विप् ॥ क्षाः न सर्वनिवासाश्रयभूमिरिव । सा यथा “भीषा वृष्ट्यभावात् सस्यादिशोषभीत्या शोचति तद्वत् । लोकद्वयमपि वृष्ट्यभावेन शोचतीत्यर्थः। असुरपक्षं लोकद्वयमावृत्य प्रवर्धमानं धर्तुम् असहमाने द्यावापृथिव्यौ शोचतः इत्यर्थः। तस्माच्छ्रुधीति पूर्वत्रान्वयः। भीतौ दृष्टान्तः । हे “अद्रिवः शत्रूणां भक्षक । यद्वा । अद्रिर्वज्रः तेन तद्वन् । हे इन्द्र “घृणात् “भीषा “न दीप्तात् अग्नेर्मूर्त्यन्तरात् त्वष्टुर्भीत्येव । त्वष्टुर्भीत्या पूर्वं यथा द्यावापृथिव्यौ शोचतः तद्वत्। अत्रेतिहासमाहुः। पूर्वं जगति महान्धकारेण आवृते सति देवा विचिन्त्य अग्निं प्रार्थितवन्तः । स च त्वष्टृरूपेण द्यावापृथिवीभ्यां सकाशात् तमो व्युदस्यन् उदपद्यत । तं दृष्ट्वा द्यावापृथिव्यौ बिभ्यतुरिति । स च ‘उभे त्वष्टुर्बिभ्यतुः' (ऋ. सं. १. ९५. ५) इत्यादिश्रुतितोऽवगन्तव्यः । यद्वा । घृणः केवलोऽग्निः । तस्माद्यथा बिभीतस्तद्वत् । सा च भीतिः ‘अरेजेतां रोदसी' ( ऋ. सं. १. ३१. ३ ) इत्यादिश्रुतितोऽवगन्तव्या । तादृशभीतिं वृष्टिप्रदानेन परिहरेत्यर्थः । हे इन्द्र त्वं “शुष्मिभिः बलैः “शुष्मिन्तमो “हि अतिशयेन बलवान् खलु । अतः कारणात् “उग्रेभिः उद्गूर्णैरतिक्रूरैः “वधैः तदुपायैः सहितः त्वम् “ईयसे शत्रून् मेघान् वा गच्छसि ॥ ‘ ईङ् गतौ'। देवादिकत्वात् श्यन् ॥ यद्वा । शुष्मिभिर्वधैरिति संबन्धः । हे “शूर विक्रान्त “सत्वभिः "अप्रतीत अवसन्नैः रक्षःप्रभृतिभिः अप्रतिगत युद्धे शत्रुभिः अनाक्रान्त । यद्वा । सत्वभिः प्राणिभिः असंस्कृतमनस्कैः अनधिगत । अपुरुषघ्नः पौरुषोपेतानां यजनसमर्थानाम् अहननः त्वम् । “त्रिसप्तैः “सत्वभिः त्रिभिः सप्तभिर्वा सत्वभिः अनुचरैरुपेतः सन् ईयसे इत्यन्वयः ॥
 
 
प्रातःसवने ब्राह्मणाच्छंसिनः प्रस्थितयाज्यायाः पुरस्तात् ' वनोति हि' इत्येषा प्रक्षेपणीया । तत्रैव खण्डे सूत्रितं- वनोति हि सुन्वन्क्षयं परीणसो मो षु वो अस्मदभि तानि पौंस्या ' ( आश्व. श्रौ. ८, १) इति ॥
 
व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी॑णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो॑ दे॒वाना॒मव॒ द्विषः॑ ।
Line १४१ ⟶ १५१:
सुन्वानाय । इन्द्रः । ददाति । आऽभुवम् । रयिम् । ददाति । आऽभुवम् ॥
 
हे इन्द्र “सुन्वन् त्वामुद्दिश्य अभिषवं कुर्वन् यजमानः “क्षयं सर्वेर्वस्तव्यं गन्तव्यं वा गृहं “वनोति “हि त्वत्प्रसादात् संभजते । हिः प्रसिद्ध्यर्थः । किंच “सुन्वानो हि सोमयागं कुर्वाणः एव “परीणसः परितो नद्धान् संबद्धान् “द्विषः द्वेष्टॄन् “अव “यजति नाशयति । न केवलं यागद्वेषिणः देवानां “द्विषः अपि “अव यजति । किंच "सुन्वान “इत् अभिषवोपलक्षितं यागं कुर्वाणो हे इन्द्र त्वत्प्रसादात् “वाजी वाजवान् अन्नवान् "अवृतः परैरनाक्रान्तः सन् 'सहस्रा सहस्राण्यपरिमितानि गवादिधनानि 'सिषासति साधयितुं संभक्तुं वा इच्छति ॥ सनेः सनि सनीवन्तर्ध' इति विकल्पनात् इडभावे ‘ जनसनखन' इति आत्वम् ।। केनेदं लभ्यते इति तत्राह । "सुन्वानाय इन्द्रमुद्दिश्य सोमयागं कुर्वाणाय यजमानाय वा अयम् “इन्द्रः “आभुवं समन्ताद्भवनशीलं तथा “आभुवं पुनर्भवनशीलम् अतिसमृद्धं “रयिं गवादिरूपं धनं “ददाति प्रयच्छति । तस्मात् सुन्वानः सिषासतीत्यर्थः ॥ ॥ २२ ॥ ॥ १९ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१३३" इत्यस्माद् प्रतिप्राप्तम्