"ऋग्वेदः सूक्तं १०.३१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसेयजत्रः |
तेभिर्वयं सुषखायो भवेम तरन्तो विश्वादुरिता सयाम ||
परि चिन मर्तो दरविणं ममन्याद रतस्य पथा नमसाविवासेत |
अत सवेन करतुना सं वदेत शरेयांसन्दक्षं मनसा जग्र्भ्यात ||
अधायि धीतिरसस्र्ग्रमंशास्तीर्थे न दस्ममुपयन्त्युमाः |
अभ्यानश्म सुवितस्य शूषं नवेदसोम्र्तानामभूम ||
 
नित्यश्चाकन्यात सवपतिर्दामूना यस्मा उ देवः सवितजजान |
भगो वा गोभिरर्यमेमनज्यात सो अस्मै चरुश्छदयदुत सयात ||
इयं सा भूया उषसामिव कष यद ध कषुमन्तःशवसा समायन |
अस्य सतुतिं जरितुर्भिक्षमाणा आनः शग्मास उप यन्तु वाजाः ||
अस्येदेषा सुमतिः पप्रथानाभवत पूर्व्या भुमनागौः |
अस्य सनीळा असुरस्य योनौ समान आ भरणेबिभ्रमाणाः ||
 
किं सविद वनं क उ स वर्क्ष आस यतो दयावाप्र्थिवीनिष्टतक्षुः |
सन्तस्थाने अजरे इतूती अहानि पूर्वीरुषसो जरन्त ||
नैतावदेना परो अन्यदस्त्युक्षा स दयावाप्र्थिवीबिभर्ति |
तवदं पवित्रं कर्णुत सवधावान यदींसूर्यं न हरितो वहन्ति ||
सतेगो न कषामत्येति पर्थ्वीं मिहं न वातो वि हवाति भूम |
मित्रो यत्र वरुणो अज्यमानो.अग्निर्वने न वयस्र्ष्ट शोकम ||
 
सतरीर्यत सूत सद्यो अज्यमाना वयथिरव्यथिः कर्णुतस्वगोपा |
पुत्रो यत पुर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद ध पर्छान ||
उत कण्वं नर्षदः पुत्रमाहुरुत शयावो धनमादत्तवाजि |
पर कर्ष्णाय रुशदपिन्वतोधरतमत्र नकिरस्मा अपीपेत ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३१" इत्यस्माद् प्रतिप्राप्तम्