"ऋग्वेदः सूक्तं ३.४०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
 
{{सायणभाष्यम्|
॥ श्रीगणेशाय नमः ।।
 
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।।
 
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ।।
 
अथ तृतीयाष्टकस्य तृतीयाध्याय आरभ्यते । ‘ इन्द्र त्वा ' इति नवर्चं द्वितीयं सूक्तं वैश्वामित्रं गायत्रमैन्द्रम् । तथा चानुक्रान्तम्-..' इन्द्र त्वा गायत्रं हि ' इति । अग्निष्टोमे प्रातःसवने ब्राह्मणाच्छंसिशस्त्रे इदं सूक्तम् । सूत्रितं च--- इन्द्र त्वा वृषभमुद्घेदभीति तिसः ' ( आश्व. श्रौ. ५, १० ) इति । आद्या प्रातःसवने ब्राह्मणाच्छंसिनः प्रस्थितयाज्या । सूत्रितं च-.' इन्द्र त्वा वृषभं मरुतो यस्य' ( आश्व. श्रौ. ५. ५) इति ॥
 
 
इंद्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे ।
Line ४५ ⟶ ५३:
 
सः । पाहि । मध्वः । अन्धसः ॥१
 
इन्दौ स्रवति सोमरसे रमते क्रीडतीति इन्द्रः । यद्वा इदं सर्वं जगत् साक्षाद्दर्शयतीतीन्द्रः । तस्य संबुद्धिः । हे “इन्द्र “वृषभं कामानां वर्षकं “त्वा त्वां “सुते ग्रावभिरभिषुते “सोमे “वयं “हवामहे सोमपानार्थमाह्वयामः । “सः त्वं “मध्वः मदकरम् “अन्धसः अन्नलक्षणं सोमं “पाहि पिब । इन्द्रशब्दं यास्को बहुधा निर्विवेच-’ इन्द्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयतीति वेरां धारयतीति वेन्दवे द्रवतीति वेन्दौ रमत इति वेन्द्धे भूतानीति वा । तद्यदेनं प्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वम् ' ( निरु. १०. ८ ) इति । यत्र यत्र योऽर्थोऽनुगुणस्तत्र सोऽर्थः स्वीकार्यः । ‘ इदंदर्शनादित्यौपमन्यवः' (निरु. १०. ८ )। इदं ब्रह्म साक्षात्पश्यतीतीन्द्रः । तथा चारण्यके श्रूयते-- स एतमेव पुरुषं ब्रह्मततममपश्यदिदमदर्शमितीँ३ । तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवा:' ( ऐ. आ. २. ४. ३ ) इति ॥ इन्द्र । ' इदि परमैश्वर्ये' इति धातुः । स्वमायया जगद्रूपत्वं परमैश्वर्यम् । अनेनाभिप्रायेण श्रूयते-- ‘ इन्द्रो मायाभिः पुरुरूप ईयते' ( ऋ. सं. ६. ४७. १८) इति । इन्दुशब्दे उपपदे रमतेः ‘ अन्येभ्योऽपि दृश्यते ' इति डः । पूर्वपदस्योकारलोपः । ‘ इदि परमैश्वर्ये 'इत्यस्मात् “ ऋज्रेन्द्राग्र° इत्यादिना रन्प्रत्ययान्तत्वेन निपातितः । एवमेतानि निर्वचनानि द्रष्टव्यानि । आमन्त्रिताद्युदात्तत्वम्। हवामहे । ह्वयतेः “ बहुलं छन्दसि ' इति संप्रसारणे लटि रूपम् । मध्वः । मधुशब्दः ‘फलिपाटि° ! इत्यादिना उन्प्रत्ययान्तः। आगमानुशासनस्यानित्यवान्नुमभावः । संज्ञापूर्वकस्य विधेरनित्यत्वात् गुणाभावः । यणादेशः । अन्धसः । ‘ अदेर्नुम् धश्च ' इत्यसुन् । नित्स्वरः ॥
 
 
ब्राह्मणाच्छंसिनः प्रातःसवने ‘इन्द्र क्रतुविदम्' इति शस्त्रयाज्या । सूत्रितं च-' इन्द्र क्रतुविदं सुतमिति याज्या ' ( आश्व. श्रौ. ५. १० ) इति ॥
 
इंद्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत ।
Line ६० ⟶ ७१:
पिब । आ । वृषस्व । ततृपिम् ॥२
 
हे "इन्द्र “क्रतुविदं क्रतोः प्रज्ञाया लम्भकं "सुतम् अभिषुतमिमं “सोमं “हर्य पातुं कामयस्व । हे पुरुष्टुत पुरुभिर्बहुभिः स्तुतेन्द्र “तातृपिं तर्पकमाप्यायनकारिणमिमं सोमं “पिब । पीतमिमं सोमम् “आ “वृषस्व जठरे सिञ्च । यथा नाभेरधो न पतति तथा धारयेति भावः ॥ हर्य । ‘ हर्य गतिकान्त्योः ' इत्यस्य लोटि रूपम् । निघातः । पुरुष्टुत । ' स्तुतस्तोमयोश्छन्दसि ' इति संहितायां षत्वम् । वृषस्व । वृष सेचने ' इत्यस्य लोटि रूपम् । आङ उत्तरत्वात् निघातः । तातृपिम् ।' तृप प्रीणने' इत्यस्मात् ‘छन्दसि सदादिभ्यो दर्शनात् ' (पा. सू. ३. २. १७१. २) इति किन् । तस्य लिड्वद्भावात् द्विर्वचनादि । संहितायाम् ‘ अन्येषामपि ' इत्यभ्यासस्य दीर्घः । नित्त्वादाद्युदात्तः ॥
 
 
Line ७४ ⟶ ८६:
तिरः । स्तवान । विश्पते ॥३
 
हे "स्तवान स्तोतृभिः स्तूयमान “विश्पते विशां मरुतां पते हे “इन्द्र “विश्वेभिर्देवेभिः सर्वैः यजनीयैर्देवैः सहितस्त्वं “धितावानम् । वन्यते संभज्यते इति वानं हविः । धितं निहितं हविर्यस्य तम् । संभृतहविष्कमित्यर्थः । अस्मदीयमिमं “यज्ञं “प्र “तिर प्रकर्षेण वर्धय । हविःस्वीकरणेन संपूर्णं कुरु इति भावः ॥ नः । ' उपसर्गाद्बहुलम्' इति संहितायां णत्वम् । धितावानम् । ‘डुधाञ् धारणपोषणयोः' इत्यस्मान्निष्ठा । बहुव्रीहौ पूर्वपदस्वरः । तिर । तरतेर्व्यत्ययेन शः । प्रत्ययस्वरः । स्तवान ।' ष्टुञ् स्तुतौ '। 'सम्यानच् स्तुवः' इत्युपपदाभावेऽपि कर्मण्यानच्प्रत्ययः । आमन्त्रितत्वात् निघातः ॥
 
 
Line ८८ ⟶ १०१:
क्षयम् । चन्द्रासः । इन्दवः ॥४
 
हे “सत्पते "इन्द्र “चन्द्रासः आह्लादयितारः “इन्दवः दीप्ताः “सुताः अभिषुताः “इमे अस्माभिर्दत्ताः "सोमाः “तव “क्षयम् । क्षियन्ति निवसन्त्यन्नादीनि अत्रेति क्षयो जठरम्। “प्र “यन्ति प्रकर्षेण गच्छन्ति । तान् धारयेति भावः ॥ क्षयम् । ‘ क्षि निवासगत्योः' इत्यस्मादधिकरणे घप्रत्ययः । प्रत्ययस्वरेण अन्तोदात्तत्वे प्राप्ते ‘ क्षयो निवासे' इत्याद्युदात्तत्वम् । चन्द्रासः । ‘ चदि आह्लादने दीप्तौ च । अस्मात् ‘स्फायितञ्चि°' इत्यादिना रक्प्रत्ययः । ‘ आज्जसेरसक्' इत्यसुक् । प्रत्ययस्वरः । इन्दवः । ‘ उन्देरिच्चादेः' ( उ. सू. १. १२ ) इति उप्रत्ययः । ‘ नित्' इत्यनुवृत्तेराद्युदात्तः ॥
 
 
Line १०२ ⟶ ११६:
तव । द्युक्षासः । इन्दवः ॥५
 
हे “इन्द्र “वरेण्यं सर्वैर्वरणीयं "सुतम् अभिषुतं “सोमं जठरे "दधिष्व धारय । “इन्दवः दीप्ता इमे सोमाः “तव द्युक्षासः । दिवि क्षियन्ति निवसन्तीति द्युक्षासः । अतस्त्वं स्वभूतान् तान् धारयेति भावः ॥ दधिष्व । दधातेर्लोटि रूपम् । ‘ आगमा अनुदात्ताः' इतीटोऽनुदात्तत्वात् प्रत्ययस्वरः । वरेण्यम् । वृङ् संभक्तौ '। 'वृङ एण्यः ' इति एण्यप्रत्ययः । वृषादित्वादाद्युदात्तः । द्युक्षासः । क्षियतेः। ‘ अन्येभ्योऽपि दृश्यते ' इति डप्रत्ययः । कृदुत्तरपदस्वरः ॥ ॥१॥
 
 
Line ११६ ⟶ १३१:
इन्द्र । त्वाऽदातम् । इत् । यशः ॥६
 
“गिर्वणः गीर्भिर्वननीय । तथा च यास्कः-’ गिर्वणा देवो भवति गीर्भिरेनं वनयन्ति' ( निरु. ६. १४ ) इति । तादृशेन्द्र “नः अस्मदीयं “सुतम् अभिषुतमिमं सोमं “पाहि पिब । यतः “मधोः मदकरस्य सोमस्य “धाराभिः “अज्यसे सिच्यसे हे “इन्द्र “त्वादातमित् त्वया शोधितं विशदीकृतमेव “यशः अन्नमस्मासु भवति ॥ गिर्वणः । वन संभक्तौ' इत्यस्मादसुन् । गिर उपधाया दीर्घाभावश्छान्दसः। ‘आमन्त्रितस्य' इति षाष्ठिकमाद्युदात्तत्वम् । पाहि ।' पा पाने ' इत्यस्माल्लोटि रूपम् । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । प्रत्ययस्वरः । त्वादातम् । दैप् शोधने'। सत्यपि पकारे ‘नानुबन्धकृतमनेजन्तत्वम् ' ( परिभा, ७ ) इत्येजन्त एवायम् । ततः ‘ आदेचः° ' इत्यात्वम् । अस्मात् कर्मणि क्तः।' दाधा घ्वदाप्' इत्यत्र अदाप् इति प्रतिषेधेन घुसंज्ञाया अभावात् ‘ दो दद्धोः' इति ददादेशो न भवति । त्वेति युष्मच्छब्दस्य तृतीया ।' कर्तृकरणे कृता बहुलम् ' इति समासः । तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरः । यशः । ‘अशू व्याप्तौ ।' अशेर्युट् च ' इत्यसुन् । तस्संनियोगेन धातोः युडागमः । नित्त्वादाद्युदात्तः ॥
 
 
Line १२९ ⟶ १४५:
 
पीत्वी । सोमस्य । ववृधे ॥७
 
"वनिनः । वनं देवताविषयं संभजनमस्यास्तीति वनी । तस्य देवान् संभजमानस्य यजमानस्य “द्युम्नानि द्योतमानानि "अक्षिता क्षयरहितानि संपूर्णानि सोमादीनि हवींषि “इन्द्रम् "अभि अभितः “सचन्ते समवयन्ति । तेषु मध्ये “सोमस्य “पीत्वी सोमं पीत्वा “वावृधे स इन्द्रो वर्धते ॥ वनिनः । ‘ अत इनिठनौ ' इतीनिप्रत्ययः । तस्य स्वरः । सचन्ते । ‘ षच समवाये' इत्यस्य लटि रूपम् । अक्षिता । ‘ क्षि क्षये' इत्यस्य निष्ठा । अत्र ण्यदर्थः' इति दीर्घाभावः । तस्मादेव ‘क्षियो दीर्घात् ' इति निष्ठानत्वाभावः। नञा समासे तस्य स्वरः । पीत्वी । “पा पाने' इत्यस्मात् क्त्वाप्रत्ययस्य ‘ स्नात्व्यादयश्च' इति निपातनात् त्वी इत्यादेशः । प्रत्ययस्वरः। ‘घुमास्थागापा' इत्यादिना ईत्वम्॥
 
 
Line १४२ ⟶ १६०:
 
इमाः । जुषस्व । नः । गिरः ॥८
 
हे “वृत्रहन् इन्द्र “अर्वावतः अर्वाचीनात् समीपाद्देशात् “परावतः अतिदूराद्देशात् वा “नः अस्मानभिलक्ष्य "आ “गहि आगच्छ । आगत्य च “नः अस्मदीयाः “इमाः स्तुतिलक्षणाः "गिरः वाचः "जुषस्व सेवस्व ॥ परावतः ।' उपसर्गाच्छन्दसि धात्वर्थे ' इति वतिः । प्रत्ययस्वरः ॥
 
 
Line १५६ ⟶ १७६:
इन्द्र । इह । ततः । आ । गहि ॥९
 
हे “इन्द्र “यत् यस्मिन् “परावतम् अतिविप्रकृष्टस्य देशस्य “अर्वावतं अतिसंनिकृष्टस्य देशस्य “च “अन्तरा तयोर्मध्यदेशे “हूयसे सम्यगिज्यसे “ततः तस्माद्देशात् “इह अस्मिन् यज्ञे “आ “गहि सोमपानार्थमागच्छ ॥ परावतम् अर्वावतम् । अन्तरान्तरेण युक्ते' (पा. सू. २. ३. ४ ) इति द्वितीया । ततः । पञ्चम्यास्तसिल्। लित्व््रः ॥ ॥ २ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४०" इत्यस्माद् प्रतिप्राप्तम्