"ऋग्वेदः सूक्तं ३.४४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः २५:
 
{{सायणभाष्यम्|
‘ अयं ते अस्तु' इति पञ्चर्चं षष्ठं सूक्तं वैश्वामित्रं बार्हतमैन्द्रम् । अत्रानुक्रमणिका-- ‘ अयं ते पञ्च बार्हतं तु ' इति । महाव्रते बार्हत्यां तृचाशीताविदं सूक्तम् (ऐ. आ. ५. २. ४ )। षोडशिशस्त्रे ‘ अयं ते अस्तु हर्यतः' इत्याद्यस्तृचो विनियुक्तः । सूत्रितं च-- अयं ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ ' ( आश्व. श्रौ. ६. २ ) इति ।।
 
 
पङ्क्तिः ४०:
जुषाणः । इन्द्र । हरिऽभिः । नः । आ । गहि । आ । तिष्ठ । हरितम् । रथम् ॥१
 
हे "इन्द्र "हरिभिः। हरन्ति सोमरसानेभिः इति हरयो ग्रावाणः । तैः “आ “सुतः सर्वतोऽभिषुतः “हर्यतः कमनीयः "जुषाणः प्रीतिविषयः "अयं "सोमः “ते तुभ्यम् "अस्तु । त्वं “हरिभिः अश्वैर्युक्तं “हरितं हरिद्वर्णं "रथम् “आ “तिष्ठ अधितिष्ठ । ततः नः अस्मानभिलक्ष्य “आ “गहि आगच्छ । हर्यतः । ‘ हर्य गतिकान्त्योः' इत्यस्मात् ' भृमृदृशि°' इत्यादिना अतच्प्रत्ययः । चित्त्वादन्तोदात्तः । हरितम् । ‘ हृञ् हरणे'। ‘ हृश्याभ्यामितन् ' ( उ. सू. ३. ३७३ ) इतीतन्प्रत्ययः । नित्त्वादाद्युदात्तः । रथम् । रमु क्रीडायाम् । ‘ हनिकुषिनी ' इत्यादिना क्थन्प्रत्ययः । कित्त्वादनुनासिकलोपः । नित्स्वरः ॥
 
 
Line ५४ ⟶ ५५:
विद्वान् । चिकित्वान् । हरिऽअश्व । वर्धसे । इन्द्र । विश्वा । अभि । श्रियः ॥२
 
हे “इन्द्र "हर्यन् सोमं कामयमानस्त्वम् "उषसम् उषःकालम् "अर्चयः पूजयसि । तथा “हर्यन् उदिते सूर्ये सोमं कामयमानस्त्वं "सूर्यम् "अरोचयः दीपयसि । हे "हर्यश्व इन्द्र “ विद्वान् एतत्सर्वं जानानः "चिकित्वान् अस्मदभिलषितफलविषयज्ञानवांस्त्वं "विश्वाः सर्वाः "श्रियः नः संपदः "अभि “वर्धसे अभिमतफलप्रदानेनाभितो वर्धयसि । चिकित्वान् । ' कित ज्ञाने इत्यस्य क्वसौ रूपम् । प्रत्ययस्वरः । वर्धसे । “वृधु वर्धने' इत्यस्य अन्तर्भावितण्यर्थस्य लटि रूपम् । निघातः ॥
 
 
Line ६८ ⟶ ७०:
अधारयत् । हरितोः । भूरि । भोजनम् । ययोः । अन्तः । हरिः । चरत् ॥३
 
सोऽयम् "इन्द्रो "हरिधायसम् । हरितो हरितवर्णा धायसो धारका रश्मयो यस्याः सा । तां “द्याम् "अधारयत् । तथा "हरिवर्पसम् ओषधिभिर्हरितवर्णां “पृथिवीम् अधारयत् । "हरितोः हरिद्वर्णयोः “ययोः द्यावापृथिव्योर्मध्ये स्वकीययोरश्वयोः “भूरि प्रभूतं भोजनम् । भुज्यत इति भोजनं यवसादि । लभ्यते । ययोश्च द्यावापृथिव्योः "अन्तः मध्ये “हरिः इन्द्रः चरेत् चरति । ते द्यावापृथिव्याविन्द्रः अधारयत्' इत्यर्थः ॥ हरिधायसम् ।' डुधाञ् धारणपोषणयोः ' इत्यस्मात् ' वहिहाधाञ्भ्यश्छन्दसि ' इत्यसुन् । ' णित् ' इत्यनुवृत्तेः अतो युक् । बहुव्रीहौ पूर्वपदस्वरः । पृथिवीम् । ‘ प्रथेः षिवन् संप्रसारणं च ' इति षिवन्प्रत्ययः । षिद्गौरादिभ्यश्च' इति ङीष् । प्रत्ययस्वरेणान्तोदात्तः । हरिवर्पसम् । ‘वृङ् संभक्तौ ।' वृङ्शीभ्यां रूपस्वाङ्गयोः' इत्यसुन्प्रत्ययः पुगागमश्च । संभज्यते तदिति वर्पो रूपम् । बहुव्रीहौ पूर्वपदस्वरः । हरितोः । ‘ हृञ् हरणे' इत्यस्मात् “ हृसृरुहियुषिभ्य इतिः ' ( उ. सू: १. ९७ ) इति इतिप्रत्ययः । प्रत्ययस्वरः । भोजनम् । ‘ भुज पालनाभ्यवहारयोः' इत्यस्मात् “ कृत्यल्युटो बहुलम् ' इति कर्मणि ल्युट् । लित्स्वरः । अन्तः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । चरत् । चरतिर्गत्यर्थः । लेटि रूपम् । यद्वृत्तयोगादनिघातः ॥
 
 
Line ८२ ⟶ ८५:
हरिऽअश्वः । हरितम् । धत्ते । आयुधम् । आ । वज्रम् । बाह्वोः । हरिम् ॥४
 
“वृषा कामानां वर्षकः "हरितः हरिद्वर्णोपेतः "जज्ञानः जात इन्द्रः “विश्वं सर्वं “रोचनं दीप्यमानं लोकम् "आ "भाति सर्वतः प्रकाशयति । तथा "हर्यश्वः इन्द्रः "हरितं हरिद्वर्णोपेतम् “आयुधं “धत्ते बाह्वोर्धत्ते । तथा “हरिं शत्रूणां प्राणापहारकं "वज्रं “बाह्वोः "आ धत्ते ॥ जज्ञानः । ‘ जनी प्रादुर्भावे' इत्यस्य लिटः कानच् । ' गमहन° ' इत्यादिना उपधालोपः । चित्त्वादन्तोदात्तः । भाति । ‘भा दीप्तौ ' इत्यस्य अन्तर्भावितण्यर्थस्य लटि रूपम् । रोचनम् । “ रुच दीप्तौ ' इत्यस्मात् ‘ अनुदात्तेतश्च हलादेः' इति युच् । चित्त्वादन्तोदात्तः । बाह्वोः । ‘ उदात्तयणो हल्पूर्वात्' इति विभक्तेरुदात्तत्वम् ॥
 
 
Line ९६ ⟶ १००:
अप । अवृणोत् । हरिऽभिः । अद्रिऽभिः । सुतम् । उत् । गाः । हरिऽभिः । आजत ॥५
 
सोऽयम् "इन्द्रः "हर्यन्तं कमनीयम् "अर्जुनं शुभ्रम् । शुभ्रत्वमुपपादयति । "शुक्रैः शुभ्रैः क्षीरादिभिः "अभिवृतं व्याप्तं "वज्रं वेगवन्तं "हरिभिः । हरन्त्येभिः सोमरसान् इति हरयः । तैः “अद्रिभिः ग्रावभिः "सुतम् अभिषुतं सोमम् “अपावृणोत् आवरणरहितमकरोत् । तथा च मन्त्रवर्णः ---- ‘ पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् । अविन्दत् ' (ऋ. सं. १. २३. १४ ) इति । तथा “गाः पणिभिरपहृता गाः "हरिभिः अश्वैरुपेतः स इन्द्रः “उत् "आजत बिलात् निरगमयत् ॥ अर्जुनम् । ‘ अर्ज षर्ज अर्जने' इत्यस्मात् ' अर्जेर्णिलुक् च ' इत्युनन् । नित्स्वरः । अभिवृतम् ।' गतिरनन्तरः ' इति गतेः प्रकृतिस्वरत्वम् । आजत । ‘ अज गतिक्षेपणयोः ' । लङि व्यत्ययेनात्मनेपदम् । निघातः ॥ ॥ ८ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४४" इत्यस्माद् प्रतिप्राप्तम्