"ऋग्वेदः सूक्तं ३.४६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height: 200%">
 
 
<div class="verse">
<pre>
युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः ।
अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥१॥
Line २३ ⟶ २०:
तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥५॥
 
</prespan></poem>
 
</div>
 
{{सायणभाष्यम्|
‘ युध्मस्य ते ' इति पञ्चर्चमष्टमं सूक्तं वैश्वामित्रमैन्द्रम् । ‘युध्मस्य' इत्यनुक्रमणिका । दशरात्रे चतुर्थेऽहनि निष्केवल्ये ‘युध्मस्य ते' इति सूक्तं निविद्धानम् । सूत्रितं च- कुह श्रुत इन्द्रो युध्मस्य त इति निष्केवल्यम्' ( आश्व. श्रौ. ७.११ ) इति । ऋषभनाम्नि एकाहेऽपि निष्केवल्य इदं सूक्तं निविद्धानम् । सूत्रितं च -- युध्मस्य त इति मध्यंदिनः ' ( आश्व. श्रौ. ९. ७ ) इति
 
 
यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः॑ ।
 
अजू॑र्यतो व॒ज्रिणो॑ वी॒र्या॒३॒॑णींद्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ॥१
 
यु॒ध्मस्य॑ । ते॒ । वृ॒ष॒भस्य॑ । स्व॒ऽराजः॑ । उ॒ग्रस्य॑ । यूनः॑ । स्थवि॑रस्य । घृष्वेः॑ ।
 
अजू॑र्यतः । व॒ज्रिणः॑ । वी॒र्या॑णि । इन्द्र॑ । श्रु॒तस्य॑ । म॒ह॒तः । म॒हानि॑ ॥१
 
युध्मस्य । ते । वृषभस्य । स्वऽराजः । उग्रस्य । यूनः । स्थविरस्य । घृष्वेः ।
 
अजूर्यतः । वज्रिणः । वीर्याणि । इन्द्र । श्रुतस्य । महतः । महानि ॥१
 
 
 
म॒हाँ अ॑सि महिष॒ वृष्ण्ये॑भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् ।
 
एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया॑ च क्ष॒यया॑ च॒ जना॑न् ॥२
 
म॒हान् । अ॒सि॒ । म॒हि॒ष॒ । वृष्ण्ये॑भिः । ध॒न॒ऽस्पृत् । उ॒ग्र॒ । सह॑मानः । अ॒न्यान् ।
 
एकः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । सः । यो॒धया॑ । च॒ । क्ष॒यय॑ । च॒ । जना॑न् ॥२
 
महान् । असि । महिष । वृष्ण्येभिः । धनऽस्पृत् । उग्र । सहमानः । अन्यान् ।
 
एकः । विश्वस्य । भुवनस्य । राजा । सः । योधया । च । क्षयय । च । जनान् ॥२
 
 
 
प्र मात्रा॑भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि॑र्वि॒श्वतो॒ अप्र॑तीतः ।
 
प्र म॒ज्मना॑ दि॒व इंद्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अं॒तरि॑क्षादृजी॒षी ॥३
 
प्र । मात्रा॑भिः । रि॒रि॒चे॒ । रोच॑मानः । प्र । दे॒वेभिः॑ । वि॒श्वतः॑ । अप्र॑तिऽइतः ।
 
प्र । म॒ज्मना॑ । दि॒वः । इन्द्रः॑ । पृ॒थि॒व्याः । प्र । उ॒रोः । म॒हः । अ॒न्तरि॑क्षात् । ऋ॒जी॒षी ॥३
 
प्र । मात्राभिः । रिरिचे । रोचमानः । प्र । देवेभिः । विश्वतः । अप्रतिऽइतः ।
 
प्र । मज्मना । दिवः । इन्द्रः । पृथिव्याः । प्र । उरोः । महः । अन्तरिक्षात् । ऋजीषी ॥३
 
 
 
उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नां ।
 
इंद्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शंति ॥४
 
उ॒रुम् । ग॒भी॒रम् । ज॒नुषा॑ । अ॒भि । उ॒ग्रम् । वि॒श्वऽव्य॑चसम् । अ॒व॒तम् । म॒ती॒नाम् ।
 
इन्द्र॑म् । सोमा॑सः । प्र॒ऽदिवि॑ । सु॒तासः॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । आ । वि॒श॒न्ति॒ ॥४
 
उरुम् । गभीरम् । जनुषा । अभि । उग्रम् । विश्वऽव्यचसम् । अवतम् । मतीनाम् ।
 
इन्द्रम् । सोमासः । प्रऽदिवि । सुतासः । समुद्रम् । न । स्रवतः । आ । विशन्ति ॥४
 
 
 
यं सोम॑मिंद्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या ।
 
तं ते॑ हिन्वंति॒ तमु॑ ते मृजंत्यध्व॒र्यवो॑ वृषभ॒ पात॒वा उ॑ ॥५
 
यम् । सोम॑म् । इ॒न्द्र॒ । पृ॒थि॒वीद्यावा॑ । गर्भ॑म् । न । मा॒ता । बि॒भृ॒तः । त्वा॒ऽया ।
 
तम् । ते॒ । हि॒न्व॒न्ति॒ । तम् । ऊं॒ इति॑ । ते॒ । मृ॒ज॒न्ति॒ । अ॒ध्व॒र्यवः॑ । वृ॒ष॒भ॒ । पात॒वै । ऊं॒ इति॑ ॥५
 
यम् । सोमम् । इन्द्र । पृथिवीद्यावा । गर्भम् । न । माता । बिभृतः । त्वाऽया ।
 
तम् । ते । हिन्वन्ति । तम् । ऊं इति । ते । मृजन्ति । अध्वर्यवः । वृषभ । पातवै । ऊं इति ॥५
 
 
}}
 
 
{{ऋग्वेदः मण्डल ३}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.४६" इत्यस्माद् प्रतिप्राप्तम्