"ऋग्वेदः सूक्तं ३.५०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३९:
 
अयम् “इन्द्रः “स्वाहा स्वाहाकृतमिमं सोमं “पिबतु । “यस्य इन्द्रस्यायं “सोमः स इन्द्रो यज्ञं प्रति “आगत्य “तुम्रः कर्मविघ्नकारिणां हिंसकः “वृषभः यष्टॄणामभिमतफलवर्षकः “मरुत्वान् मरुद्भिस्तद्वान् "उरुव्यचाः प्रभूतव्याप्तिः सन् “एभिः अस्माभिर्दत्तैः “अन्नैः सोमादिलक्षणैर्हविर्भिः “आ “पृणतां समन्तात् पूरयतु । ततः “अस्य इन्द्रस्य संबन्धिनः “तन्वः शरीरस्य “कामं पुष्ट्यादि
लक्षणविषयमभिलाषं “हविः अस्माभिर्दत्तम् “आ “ऋध्याः सर्वतः पूरयतु ॥ तुम्रः । तुमिराहस्नार्थःतुमिराहननार्थः । उरुव्यचाः । व्यचेरसुन् । ‘ व्यचेः कुटादित्वमनसीति वक्तव्यम्' इत्यत्र ‘ अनसि' इति पर्युदासात् ङित्त्वाभावः । कृदुत्तरस्वरः । ऋध्याः । ऋध्नोतेः आशीर्लिंङि रूपम् ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५०" इत्यस्माद् प्रतिप्राप्तम्