४९,७७८
सम्पादन
No edit summary |
No edit summary |
||
समूळ्हे दशरात्रेष्टमेहनि निष्केवल्ये इदं सूक्तं विनियुक्तम् (आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ८/खण्डः ७|८.७]])। पशुपुरोडाशस्य अनुवाक्या (आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ३|३.८]]
}}
<poem><span style="font-size: 14pt; line-height:200%">
त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।
त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूँरहिना जग्रसानान् ॥१॥
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥
</span></poem>
*[[ऋग्वेद:]]▼
{{सायणभाष्यम्|
}}
[[en:The Rig Veda/Mandala 4/Hymn 17]]
{{ऋग्वेदः मण्डल ४}}
▲*[[ऋग्वेद:]]
|
सम्पादन