"ऋग्वेदः सूक्तं १०.३२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
पर सु गमन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषु परसीदतः |
अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ||
वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुत |
ये तवा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः ||
तदिन मे छन्त्सत वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयति |
जाया पतिं वहति वग्नुना सुमत पुंसैद भद्रो वहतुः परिष्क्र्तः ||
 
तदित सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः |
माता यन मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः ||
पर वो.अछा रिरिचे देवयुष पदमेको रुद्रेभिर्यातितुर्वणिः |
जरा वा येष्वम्र्तेषु दावने परि वूमेभ्यः सिञ्चता मधु ||
निधीयमानमपगूळमप्सु पर मे देवानां वरतपाुवाच |
इन्द्रो विद्वाननु हि तवा चचक्ष तेनाहमग्नेनुशिष्ट आगाम ||
 
अक्षेत्रवित कषेत्रविदं हयप्राट स परैतिक्षेत्रविदानुशिष्टः |
एतद वै भद्रमनुशासनोस्योतस्रुतिं विन्दत्यञ्जसीनाम ||
अद्येदु पराणीदममन्निमाहापीव्र्तो अधयन मातुरूधः |
एमेनमाप जरिमा युवानमहेळन वसुः सुमनाबभूव ||
एतानि भद्रा कलश करियाम कुरुश्रवण ददतो मघानि |
दान इद वो मघवानः सो अस्त्वयं च सोमो हर्दि यम्बिभर्मि ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३२" इत्यस्माद् प्रतिप्राप्तम्