"ऋग्वेदः मण्डल ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९२:
तद् आहू रथन्तरम् एव प्रथमे तृचे स्याद् वामदेव्यं द्वितीये बृहत् तृतीय एषां लोकानां समारोहायेति।…..अयम् एव लोको रथन्तरम् अन्तरिक्षं वामदेव्यम् असाव् एव बृहत्।….प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो बृहत्।….अथ यः कामयेत प्रजा मे श्रेयसी स्याद् इति रथन्तरम् एव प्रथमे तृचे कुर्याद् वामदेव्यम् उत्तरयोः। प्रजापतिर् वै वामदेव्यम्। प्रजापतिम् एव तत् स्वरम् अन्तत उपयन्ति प्रजननाय॥। - जै १.२२९, माश १३.३.३.४, शांआ १.२
वामदेव्य( सामन्-)
१. अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मसव एषः। ब्रह्मणाभिषिच्यमानो ऽभिषिच्याता इति। अथ वामदेव्यं शिवं शान्तं सुष्वाणम् अनुवर्तता इति। अथो पशवो वै वामदेव्यं, पशूनाम् एवावरुद्ध्यै। अथ नौधसं प्रज्ञातं ब्रह्मसाम। प्रज्ञातं ब्रह्मसाम नेद् अन्तरयामेति। अथ कालेयं कं सुष्वाणायासद् इत। जै २,१९४ ।
१. अथ वामदेव्यं शिवं शान्तं सुष्वाणमनुवर्तता इति । जै २,१९४ ।
२. वामदेव्यम् एवैतस्याह्नः (महाव्रतस्य) पृष्ठं कार्यम् इति। आत्मा वै व्रतस्य वामदेव्यम् । जै २,४११ ।
३. त्रीणि ह वै यज्ञे क्रियन्ते जग्धं गीर्णं वान्तं…..तस्यास्ति वामदेव्यस्य स्तोत्रे प्रायश्चित्तिरिदं वा वामदेव्यं यजमानलोको ऽमृतलोकः स्वर्गो लोकस्तत्त्रिभिरक्षरैर्न्यूनं तस्य स्तोत्र उपसृप्य त्रेधात्मानं विगृह्णीयात् पुरुष इति । ऐ ३,४६ ।।
४. ते देवा वामदेव्यम् एव योनिं परिगृह्योर्ध्वा उदागाहन्त। तद् एतस्य पृष्ठ्यस्य षडहस्य मध्ये ह मायं न्यदधुः। तद् यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति। अरिष्टेन यज्ञेन यजते य एवं वेद। ….. तस्माद् वामदेव्यं पृष्ठम्। पृष्ठं हि प्रतिवहतीति। क्लृप्तिर् वा एषा शान्तिर् वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद् वामदेव्यम्। । जै ३,११८ ।।
पङ्क्तिः ९९:
६. देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। पशवो वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् प्रजापताव् एव पृच्छामहा इति। ते प्रजापताव् अपृच्छन्त। स प्रजापतिर् अब्रवीत् सर्वेषाम् एव व एतद् वामं सह सर्वान् व एतेन स्तोष्यन्ति सर्वान् व एतद् अवष्यति मा विभग्ध्वम् इति॥ तद् यद् गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्र्यो ह्य् अग्निर् इति। यत् पृष्ठं माध्यंदिनं तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन वैश्वदेवम्। यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्। तद् वा एतत् पशव्यं यद् वामदेव्यम्॥। जै १.१३८ ।
७. तद्वा एतत् पिता माता साम्नां यद्वामदेव्यम् । यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा। तद यन्मध्यतः क्रियते शान्त्या एव निषिद्ध्यै । तद् यानि ह वै स्तुतानि सामानि पश्चात्त्वं तेषां वामदेव्यम्। अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। तेषाम् उभयेषां शान्त्यै निषिद्ध्यै॥जै १,१४४ ।
९. अपो वा ऋत्व्यमार्च्छत् तासांव्वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतांव्वामं मर्या इदं देवेष्वाजानीति तस्माद्वामदेव्यम् । तां ७,८,१। ।
९. तावब्रूतां ( मित्रावरुणौ ) वामं मर्या अ इदं देवेष्वाजनीति तस्माद्वामदेव्यम् ( साम ) । तां ७,८,१। ।
अयं वै लोको मध्यमो वामदेव्यमेतस्माद्वा इमौ लोकौ विष्वञ्चावसृज्येतां बृहच्च रथन्तरं च । यद्रथन्तरेण स्तुवन्ति ये रथन्तराः पशवोऽन्तरीक्षं त उपश्रयन्ति यद्बृहता स्तुवन्ति ये बार्हताः पशवोऽन्तरीक्षं त उपश्रयन्ति ते वामदेव्यस्य स्तोत्रेणावरुद्धाः। - तां ७.९...
१०. तासु वामदेव्यम् । स्तुतशस्त्रयोर् ह खलु वा एषा शान्तिर् यद् वामदेव्यम्। यद् ध वै किं च यज्ञस्य मिथ्योल्बणं क्रियते तद् एतेनैव शमयित्वोत्तिष्ठन्ति। मत्यं वा एतद् यज्ञस्य यद् वामदेव्यम्। स यथा स्थूललोष्टम् मत्येन शमयेद् एवम् एवैतद् वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति। प्रजापतिर् ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम्। यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्य् एवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति। योनिर् वै वामदेव्यम्। तद् दशमे ऽहन् योनेश् च्यावयन्ति। । जै ३, ३०१। ।
११. तद् ऊर्ध्वम् उदैषद् यथा पृष्ठं यथा ककुद् एवम्।.....यदब्रुवन्न् ( देवाः) इयद्वा वेदमासेदं वाव नो देवानां वाममिति वामदेव्यस्य तद्वामदेव्यत्वम् । जै १,१४४ ।
१२. यद्यन्तरिक्षे वामदेव्येन ( अनुविन्दाम ) तस्यौदुम्बरः सोमचमसो दक्षिणा । जै २,१५९।।
१३. यद्वा इदं सद् यद् भूतं यद्भवद् यद्भविष्यद्यदिमे अन्तरा द्यावापृथिवी तद् वामदेव्यम् । मै १.६.७
१४. अथैतद् वामदेव्यम्। आ प्रतिहाराद् अनवानं गेयम्। प्राणो हि वामदेव्यम्। प्राणान् नेद् अवच्छिद्या इति॥.....रूक्षितमिवैतद्यद्वामदेव्यं निर्धूतमिव ।.....तस्मिन् पृष्ठरूपं वा गायेद् एता वा व्याहृतीर् व्याहृत्योद्गायेद् गोश् चाश्वश् चाजा चाविश् च व्रीहिश् च यवश् चेति। गौर् एव रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्वर्यो यवा रेवतयः। जै १,३३३ ।।
१४. रूक्षितमिवैतद्यद्वामदेव्यं निर्धूतमिव । जै १,३३३ ।।
१५. वामदेव्यं वामदेवानां (वाव देवानाम् ) मधु । जै १,१४४ ।
१६. वामदेव्यं वै साम्नां सत् । तां ४,८,१० ।।
Line ११३ ⟶ ११४:
२१. अग्निर् वै रथन्तरं वायुर् वामदेव्यम् इन्द्रो नौधसं विश्वे देवाः कालेयम्। अथैष स्वर्ग एव लोको विश्व एव देवाः। । जै १,३३५ (तु. जै १,२९२; २,४३३)।
२२. विश्वेभिर्देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन, वामदेव्येन साम्ना...। तैसं ३,५,३,२।।
२३. अयम् एव लोको रथन्तरम् अन्तरिक्षं वामदेव्यम् असाव् एव बृहत्।....प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो बृहत्। (हिङ्कारो [जै १,१७३) वामदेव्यम् । जै १,२२९ ।
२४. शान्तिर्वै (+भेषजं [कौ.J) वामदेव्यम् । कौ २७,२; २९,३;४; तै १, १,८,२ ।।
२५. श्रोण्यां वामदेव्यं गायति । काठ २१,५; क ३१,२० ।।
Line १२७ ⟶ १२८:
ओषधीरेव देवेभ्यो रथन्तरेणादुह, पशून् बृहता , आपो वामदेव्येन , यज्ञं यज्ञायज्ञियेन । मै ४.२.२
आत्मा वै यज्ञायज्ञीयं, तनूर्वामदेव्यम्। काठ २१.५, क ३१.२०
अग्निचिति-ब्राह्मणम् -- इयं वै रथन्तरम्, अन्तरिक्षं वामदेव्यं, असौ बृहत्, त्रिधातुर्वा एतदर्को निधीयते , आत्मा वै वामदेव्यं , प्रतिष्ठा यज्ञायज्ञियम् , बृहद्रथन्तरे पक्षौ। मै ३.३.५
आत्मा वै वामदेव्यम् (साम) । मै ३.३.५
पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते ऽग्निः पृथिव्यां वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु।....वायुर् वामदेव्यस्यादित्यो बृहतश्। - जै १.२९२
वामदेव्यम् (संवत्सर (तैसं) आत्मा । तैसं ७.५.२५.१, जै १.२९२
गायत्रम् एव हिंकारो रथन्तरं प्रस्तावो वामदेव्यम् उद्गीथो बृहत् प्रतिहारो यज्ञायज्ञीयं निधनम्।। जै १.२९२, जैउ १.१२.२.६
प्रजापतिर् वामदेव्यं प्रजापतिर् लोकानाम् अभिनेता।....वामदेव्यस्य स्तोत्र ऋषभम् अप्यर्जेत्। सौ हौ खा इत्य् एवर्षभः। योनिर्वामदेव्यं प्रजननमृषभः। - जै १.१३९
सुपर्णोऽसि गरुत्मान् , त्रिवृत्ते शिरो, गायत्रं चक्षु , र्बृहद्रथन्तरे पक्षौ, स्तोम आत्मा, छन्दांस्यङ्गानि, यजूंषि नाम साम ते तनू, र्वामदेव्यं , यज्ञायज्ञियं पुच्छम् , धिष्ण्याः शफाः । मै २.७.८, काठ १६.८
साम ते (सुपर्णस्य गरुत्मतः) तनूर्वामदेव्यम्। मै २.७.८, काठ १६.८
अन्तरिक्षं दैर्घश्रवसम्। वामदेव्यं ह्येतन्निदानेन - जै २.४३६
पशवः इहवद्वामदेव्यम् – जै ३.१५३
पशवो द्विहिंकारं वामदेव्यम् । जै ३.२, ३.१३२
उपहूतम्̇ रथंतरम्̇ सह पृथिव्येत्य् आह । इयं वै रथंतरम् । इमाम् एव सहान्नाद्येनोप ह्वयते । उपहूतं वामदेव्यम्̇ । सहान्तरिक्षेणेत्य् आह । पशवो वै वामदेव्यम् । पशून् एव सहान्तरिक्षेणोप ह्वयते । उपहूतम् बृहत् सह दिवेत्य् आह । ऐरं वै बृहत् । इराम् एव सह दिवोप ह्वयते । (वाजिनम्) तै.) । तैसं २.६.७.२, जै १.३३३, २.१९४, ३.१५, २६, ४९, २६१, तां ४.८.१५, ७.९.९, ११.४.८, १४.९.२४, तै १.६.३.१०
पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां ७.९.१
प्रजननं वै रथन्तरम् (वामदेव्यम् – माश.) जै २.९३, १४६, १७४, २३९, माश ५.१.३.१२
Line १४९ ⟶ १५०:
योनिर्वै वामदेव्यम् – जै ३.३०१
तद्ध वै प्रत्यक्षं वामदेव्यं ( साम) यद् राजनम् - जै २.१५
परोक्षमिव ह खलु वा एतद् वामदेव्यं यद् राजनम्राजनम्। राजनं पृष्ठं भवति। वामदेव्यं मैत्रावरुणसाम। पञ्चनिधनं वामदेव्यं ब्रह्मसाम। – जै २.४११
यथा ह वै वयस आशय एवं राजनस्य वामदेव्यम् (साम) जै २.१५
तत् परोक्षम् इव गेयम्। नर्चम् उपस्पृशेत्। वयो वै वामदेव्यम्। यद् ऋचम् उपस्पृशेद् यथा वयो ऽन्तरिक्षेण पतद् वृक्षम् ऋच्छेत् तादृक् तत्॥ जै १.१३९
वयो वै वामदेव्यम् (साम) जै १.१३९
वाम-भृत्
१. इयं ( पृथिवी ) वामभृत् ! माश ७,४,२,३५ ।।
Line १५७ ⟶ १५८:
वामभृत्वम् । तैसं ५,५,३,३ ।।
३. वाग्वामभृत् । माश ७,४,२,३५ ।।
 
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_मण्डल_४" इत्यस्माद् प्रतिप्राप्तम्