"ऋग्वेदः सूक्तं ४.२१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः ।
वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥१॥
Line ३४ ⟶ ३१:
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥
</span></poem>
 
 
{{सायणभाष्यम्|
‘ आ यात्विन्द्रः' इत्येकादशर्चमेकादशं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । ‘आ यातु ' इत्यनुक्रान्तम् । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहन्येतन्निविद्धानीयम् । सूत्रितं च- आ यात्विन्द्रोऽवस इति मरुत्वतीयम्' ( आश्व. श्रौ. ७. ५) इति ।।
 
 
आ या॒त्विंद्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ ।
 
वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू॑ति॒ पुष्या॑त् ॥१
 
आ । या॒तु॒ । इन्द्रः॑ । अव॑से । उप॑ । नः॒ । इ॒ह । स्तु॒तः । स॒ध॒ऽमात् । अ॒स्तु॒ । शूरः॑ ।
 
व॒वृ॒धा॒नः । तवि॑षीः । यस्य॑ । पू॒र्वीः । द्यौः । न । क्ष॒त्रम् । अ॒भिऽभू॑ति । पुष्या॑त् ॥१
 
आ । यातु । इन्द्रः । अवसे । उप । नः । इह । स्तुतः । सधऽमात् । अस्तु । शूरः ।
 
ववृधानः । तविषीः । यस्य । पूर्वीः । द्यौः । न । क्षत्रम् । अभिऽभूति । पुष्यात् ॥१
 
सः “इन्द्रः “नः अस्माकम् “अवसे रक्षणाय "उप “आ “यातु उपागच्छतु । य इन्द्रः “इह अस्मिन् यज्ञे “स्तुतः । “शूरः विक्रान्तः “ववृधानः प्रवृद्धोऽयमिन्द्रः “सधमादस्तु अस्माभिः सह माद्यन् भवतु । “यस्य इन्द्रस्य “तविषीः तविष्यो बलानि “पूर्वीः पूर्व्यो बहूनि । सन्तीति शेषः । यश्चेन्द्रः “द्यौर्न द्योतमानः सूर्य इव “अभिभूति परकीयं बलमभिभावुकं “क्षत्रं स्वकीयं बलं तेजो वा “पुष्यात् पुष्यतु । स इन्द्र उपायात्विति पूर्वेण संबन्धः ॥
 
 
तस्येदि॒ह स्त॑वथ॒ वृष्ण्या॑नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् ।
 
यस्य॒ क्रतु॑र्विद॒थ्यो॒३॒॑ न स॒म्राट् सा॒ह्वाँ तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ॥२
 
तस्य॑ । इत् । इ॒ह । स्त॒व॒थ॒ । वृष्ण्या॑नि । तु॒वि॒ऽद्यु॒म्नस्य॑ । तु॒वि॒ऽराध॑सः । नॄन् ।
 
यस्य॑ । क्रतुः॑ । वि॒द॒थ्यः॑ । न । स॒म्ऽराट् । स॒ह्वान् । तरु॑त्रः । अ॒भि । अस्ति॑ । कृ॒ष्टीः ॥२
 
तस्य । इत् । इह । स्तवथ । वृष्ण्यानि । तुविऽद्युम्नस्य । तुविऽराधसः । नॄन् ।
 
यस्य । क्रतुः । विदथ्यः । न । सम्ऽराट् । सह्वान् । तरुत्रः । अभि । अस्ति । कृष्टीः ॥२
 
“तुविद्युम्नस्य बहुकीर्तेः "तुविराधसः बहुधनस्य “तस्येत् तस्येन्द्रस्यैव “वृष्ण्यानि बलभूतान् “नॄन् नेतॄन् मरुतो हे स्तोतारो यूयम् “इह अस्मिन् यज्ञे "स्तवथ स्तुत । "साह्वान् शत्रूनभिभावुकः “तरुत्रः अस्मानापद्भयस्तारकः “यस्य इन्द्रस्य “क्रतुः कर्म "कृष्टीः शत्रुसंबन्धिनीः प्रजाः “अभ्यस्ति अभिभवति । तत्र दृष्टान्तः । “विदथ्यो "न “सम्राट् । विदथार्हः' यज्ञार्हः सम्राट् सकललोकानाम् अधिपतिरिव तद्वत् । तस्य वृष्ण्यानि इति पूर्वेण संबन्धः ।।
 
 
आ या॒त्विंद्रो॑ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी॑षात् ।
 
स्व॑र्णरा॒दव॑से नो म॒रुत्वा॑न्परा॒वतो॑ वा॒ सद॑नादृ॒तस्य॑ ॥३
 
आ । या॒तु॒ । इन्द्रः॑ । दि॒वः । आ । पृ॒थि॒व्याः । म॒क्षु । स॒मु॒द्रात् । उ॒त । वा॒ । पुरी॑षात् ।
 
स्वः॑ऽनरात् । अव॑से । नः॒ । म॒रुत्वा॑न् । प॒रा॒ऽवतः॑ । वा॒ । सद॑नात् । ऋ॒तस्य॑ ॥३
 
आ । यातु । इन्द्रः । दिवः । आ । पृथिव्याः । मक्षु । समुद्रात् । उत । वा । पुरीषात् ।
 
स्वःऽनरात् । अवसे । नः । मरुत्वान् । पराऽवतः । वा । सदनात् । ऋतस्य ॥३
 
“मरुत्वान् मरुद्भिः सहितः “इन्द्रः “नः अस्माकम् “अवसे रक्षणाय “दिवः स्वर्गलोकात् “आ “यातु आगच्छतु । “पृथिव्याः भूलोकाच्च “मक्षु शीघ्रम् “आ यातु । “उत “वा अथवा “समुद्रात् अन्तरिक्षलोकाच्चायातु । समुद्र इत्यन्तरिक्षनाम ‘ सगरः समुद्रः अध्वरम् ' ( नि. १. ३. १५ ) इति तन्नामसु पाठात् । अथवा “पुरीषात् उदकादायातु । पुरीषमित्युदकनाम ‘ मधु पुरीषं पिप्पलम् ' ( नि. १. १२. १२ ) इति तन्नामसु पाठात् । “स्वर्णरात् स्वरादित्यो नरो नेता यस्य तस्माल्लोकाद्वा आयातु । “परावतो “वा दूराद्वा आयातु । “ऋतस्य उदकस्य “सदनात् स्थानात् मेघलोकाद्वा आयातु ॥
 
 
स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विंद्रं॑ ।
 
यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ॥४
 
स्थू॒रस्य॑ । रा॒यः । बृ॒ह॒तः । यः । ईशे॑ । तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । वि॒दथे॑षु । इन्द्र॑म् ।
 
यः । वा॒युना॑ । जय॑ति । गोऽम॑तीषु । प्र । धृ॒ष्णु॒ऽया । नय॑ति । वस्यः॑ । अच्छ॑ ॥४
 
स्थूरस्य । रायः । बृहतः । यः । ईशे । तम् । ऊं इति । स्तवाम । विदथेषु । इन्द्रम् ।
 
यः । वायुना । जयति । गोऽमतीषु । प्र । धृष्णुऽया । नयति । वस्यः । अच्छ ॥४
 
"यः इन्द्रः “स्थूरस्य स्थूलस्य "बृहतः महतः “रायः धनस्य “ईशे ईष्टे “विदथेषु यज्ञेषु । विदथ इति यज्ञनामैतत् । “तम् इन्द्रम् "उ' तमिन्द्रमेव वयं स्तोतारः “स्तवाम । “यः इन्द्रः “वायुना प्राणरूपेण बलेन “गोमतीषु सेनासु “जयति शत्रून् विजयते । “धृष्णुया धृष्णुः प्रगल्भो य इन्द्रः स्तोतॄन् "वस्यः वसीयः श्रेष्ठं पश्वादिधनम् "अच्छ अभि “प्र “नयति प्रापयति । तमेवेन्द्रं स्तवामेति पूर्वेण संबन्धः ॥
 
 
उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै ।
 
ऋं॒ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेंद्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥५
 
उप॑ । यः । नमः॑ । नम॑सि । स्त॒भा॒यन् । इय॑र्ति । वाच॑म् । ज॒नय॑न् । यज॑ध्यै ।
 
ऋ॒ञ्ज॒सा॒नः । पु॒रु॒ऽवारः॑ । उ॒क्थैः । आ । इन्द्र॑म् । कृ॒ण्वी॒त॒ । सद॑नेषु । होता॑ ॥५
 
उप । यः । नमः । नमसि । स्तभायन् । इयर्ति । वाचम् । जनयन् । यजध्यै ।
 
ऋञ्जसानः । पुरुऽवारः । उक्थैः । आ । इन्द्रम् । कृण्वीत । सदनेषु । होता ॥५
 
“उप "स्तभायन् लोकानुपस्तम्भयन् “यजध्यै यष्टुं “वाचं गर्जितलक्षणां वाचं “जनयन् प्रजनयन् “ऋञ्जसानः प्रसाध्यमानः । ‘ ऋञ्जतिः प्रसाधनकर्मा' इति यास्कः । “उक्थैः शस्त्रलक्षणैः स्तोत्रैः “पुरुवारः बहुभिः संभजनीयः “यः इन्द्रः "नमसि । नम इत्यन्ननामैतत् । यजमानैर्दत्ते हविषि “नमः यजमानेभ्यो यज्ञादिसाधनमन्नम् “इयर्ति प्रेरयति । इन्द्रो हविषा तृप्तः सन् वृष्टिद्वारा अन्नं प्रयच्छति तेन चान्नेन पुनर्यज्ञः प्रजायत इत्यर्थः । अस्मदीयः "होता “सदनेषु यज्ञगृहेषु तम् “इन्द्रम् “आ “कृण्वीत अभिमुखीकरोतु ॥ ॥ ५ ॥
 
 
धि॒षा यदि॑ धिष॒ण्यंतः॑ सर॒ण्यान्त्सदं॑तो॒ अद्रि॑मौशि॒जस्य॒ गोहे॑ ।
 
आ दु॒रोषाः॑ पा॒स्त्यस्य॒ होता॒ यो नो॑ म॒हान्त्सं॒वर॑णेषु॒ वह्निः॑ ॥६
 
धि॒षा । यदि॑ । धि॒ष॒ण्यन्तः॑ । स॒र॒ण्यान् । सद॑न्तः । अद्रि॑म् । औ॒शि॒जस्य॑ । गोहे॑ ।
 
आ । दु॒रोषाः॑ । पा॒स्त्यस्य॑ । होता॑ । यः । नः॒ । म॒हान् । स॒म्ऽवर॑णेषु । वह्निः॑ ॥६
 
धिषा । यदि । धिषण्यन्तः । सरण्यान् । सदन्तः । अद्रिम् । औशिजस्य । गोहे ।
 
आ । दुरोषाः । पास्त्यस्य । होता । यः । नः । महान् । सम्ऽवरणेषु । वह्निः ॥६
 
“धिषण्यन्तः धिषणामिन्द्रविषयां स्तुतिमिच्छन्तः “औशिजस्य । उशिजः कामयमाना ऋत्विजः। तेषां संबन्ध्यौशिजो यजमानः । तस्य “गोहे गृहे “सदन्तः निषीदन्तो जनाः “अद्रिम् । आदृणाति शत्रून् इत्यद्रिरिन्द्रः । तमिन्द्रं “धिषा स्तुत्या "यदि यदा “सरण्यान् उपागच्छेयुः तदा स इन्द्रः “आ यातु । "नः अस्माकं संवरणेषु शत्रुसंबन्धिषु निरोधेषु “वह्निः वोढा पास्त्यस्य पस्त्ये गृहे वसता यजमानेन "होता आह्वाता “दुरोषाः दुस्तरक्रोधः “यः इन्द्रः “महान् प्रभूतो भवति । स आयात्विति ॥
 
 
स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य ।
 
गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥७
 
स॒त्रा । यत् । ई॒म् । भा॒र्व॒रस्य॑ । वृष्णः॑ । सिस॑क्ति । शुष्मः॑ । स्तु॒व॒ते । भरा॑य ।
 
गुहा॑ । यत् । ई॒म् । औ॒शि॒जस्य॑ । गोहे॑ । प्र । यत् । धि॒ये । प्र । अय॑से । मदा॑य ॥७
 
सत्रा । यत् । ईम् । भार्वरस्य । वृष्णः । सिसक्ति । शुष्मः । स्तुवते । भराय ।
 
गुहा । यत् । ईम् । औशिजस्य । गोहे । प्र । यत् । धिये । प्र । अयसे । मदाय ॥७
 
“भार्वरस्य । भर्वरो जगद्भर्ता प्रजापतिः । तस्य पुत्रो भार्वरः । तस्य “वृष्णः कामानां वर्षितुरिन्द्रस्य संबन्धी "ईम् एषः “शुष्मः बलं “स्तुवते स्तोत्रं कुर्वन्तं यजमानं “सिषक्ति सेवते इति “यत् तत् "सत्रा सत्यमेव । "ईम् एतद्बलम् “औशिजस्य यजमानस्य “भराय भर्तुं "गुहा गुहायां गुहारूपे हृदये "प्र भवतीति “यत् तत्सत्यम् । यजमानस्य “गोहे गृहे “धिये कर्मणे “प्र भवतीति “यत् तत्सत्यम् । “अयसे गमनाय कामानां प्राप्तये “मदाय हर्षाय तत्र यद्बलं प्रभवति तत्सत्यम् । इन्द्रस्य बलं यजमानं सर्वदा पालयतीत्यर्थः ॥
 
 
वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि ।
 
वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वहं॑ति ॥८
 
वि । यत् । वरां॑सि । पर्व॑तस्य । वृ॒ण्वे । पयः॑ऽभिः । जि॒न्वे । अ॒पाम् । जवां॑सि ।
 
वि॒दत् । गौ॒रस्य॑ । ग॒व॒यस्य॑ । गोहे॑ । यदि॑ । वाजा॑य । सु॒ऽध्यः॑ । वह॑न्ति ॥८
 
वि । यत् । वरांसि । पर्वतस्य । वृण्वे । पयःऽभिः । जिन्वे । अपाम् । जवांसि ।
 
विदत् । गौरस्य । गवयस्य । गोहे । यदि । वाजाय । सुऽध्यः । वहन्ति ॥८
 
इन्द्रः “पर्वतस्य मेघस्य “वरांसि द्वाराणि “वि “वृण्वे विवृतानि कृतवानिति “यत् । “अपाम् उदकानां “जवांसि वेगान् “पयोभिः जलैः "जिन्वे प्याययतीति यत् । “यदि यदा “सुध्यः शोभनकर्माणो यजमानाः “वाजाय अन्नाय “वहन्ति इन्द्रं प्राप्नुवन्ति तदा “गोहे गृहे “गौरस्य गौरमृगस्य “गवयस्य गवयमृगस्य च “विदत् तौ द्वौ पशू लभते इति यत् । तत्सर्वं सत्रा इति पूर्वेण संबन्धः ॥
 
 
अभ्युदयेष्टौ इन्द्रस्य प्रदातुः ‘भद्रा ते हस्ता' इति याज्या । सूत्रितं च–' दीर्घस्ते अस्व्दङ्कुशो भद्रा ते हस्ता सुकृतोत पाणी ' ( आश्व. श्रौ. ३.१३) इति ॥
 
भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑यं॒तारा॑ स्तुव॒ते राध॑ इंद्र ।
 
का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥९
 
भ॒द्रा । ते॒ । हस्ता॑ । सुऽकृ॑ता । उ॒त । पा॒णी इति॑ । प्र॒ऽय॒न्तारा॑ । स्तु॒व॒ते । राधः॑ । इ॒न्द्र॒ ।
 
का । ते॒ । निऽस॑त्तिः । किम् । ऊं॒ इति॑ । नः॒ । म॒म॒त्सि॒ । किम् । न । उत्ऽउ॑त् । ऊं॒ इति॑ । ह॒र्ष॒से॒ । दात॒वै । ऊं॒ इति॑ ॥९
 
भद्रा । ते । हस्ता । सुऽकृता । उत । पाणी इति । प्रऽयन्तारा । स्तुवते । राधः । इन्द्र ।
 
का । ते । निऽसत्तिः । किम् । ऊं इति । नः । ममत्सि । किम् । न । उत्ऽउत् । ऊं इति । हर्षसे । दातवै । ऊं इति ॥९
 
हे “इन्द्र "ते त्वदीयौ “भद्रा भद्रौ कल्याणौ “हस्ता हस्तौ “सुकृता सुकृतौ शोभनकर्माणौ भवतः । “उत अपि च “पाणी त्वदीयौ हस्तौ “स्तुवते स्तोत्रे यजमानाय “राधः धनं “प्रयन्तारा प्रयन्तारौ प्रदातारौ भवतः । हे इन्द्र “ते त्वदीया “निषत्तिः निषदनं स्थितिः "का । त्वमस्मान् “किमु किमर्थं “नो “ममत्सि न मादयसि । “किम् "उदुदु किमर्थमेव “दातवै अस्माकं धनं दातुं “न “हर्षसे हृष्टो न भवसि ॥
 
 
ऐन्द्रस्य वार्त्रघ्नस्य पशोः ' एवा वस्वः' इति हविषो याज्या । सूत्रितं च -' एवा वस्व इन्द्रः सत्यः सम्राड्यद्वाग्वदन्त्यविचेतनानि ' ( आश्व. श्रौ. ३.८) इति ।
 
ए॒वा वस्व॒ इंद्रः॑ स॒त्यः स॒म्राड्ढंता॑ वृ॒त्रं वरि॑वः पू॒रवे॑ कः ।
 
पुरु॑ष्टुत॒ क्रत्वा॑ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ॥१०
 
ए॒व । वस्वः॑ । इन्द्रः॑ । स॒त्यः । स॒म्ऽराट् । हन्ता॑ । वृ॒त्रम् । वरि॑वः । पू॒रवे॑ । क॒रिति॑ कः ।
 
पुरु॑ऽस्तुत । क्रत्वा॑ । नः॒ । श॒ग्धि॒ । रा॒यः । भ॒क्षी॒य । ते॒ । अव॑सः । दैव्य॑स्य ॥१०
 
एव । वस्वः । इन्द्रः । सत्यः । सम्ऽराट् । हन्ता । वृत्रम् । वरिवः । पूरवे । करिति कः ।
 
पुरुऽस्तुत । क्रत्वा । नः । शग्धि । रायः । भक्षीय । ते । अवसः । दैव्यस्य ॥१०
 
“एवा एवमुक्तप्रकारेण स्तूयमानः “सत्यः सत्यवान् “वस्वः धनस्य “सम्राट् ईश्वरः “वृत्रं वृत्रनामानमसुरं “हन्ता हिंसिता “इन्द्रः “पूरवे मनुष्याय यजमानाय “वरिवः धनं "कः करोति । ददातीत्यर्थः । 'क्रत्वा कर्मणा स्तुतिहेतुना हे “पुरुष्टुत बहुभिर्यजमानैः स्तुतेन्द्र त्वं “नः अस्मभ्यं “रायः धनानि “शग्धि देहि ।। “ते त्वया दीयमानस्य “दैव्यस्य देवसंबन्धिनः “अवसः अन्नस्य ।। कर्मणि षष्ठी ॥ अन्नं “भक्षीय अहं भजेय ॥
 
 
नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।
 
अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११
 
नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।
 
अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥११
 
नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।
 
अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥११
 
पूर्वं व्याख्याता ॥
}}
 
</pre>
</div>
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२१" इत्यस्माद् प्रतिप्राप्तम्