"ऋग्वेदः सूक्तं ४.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः। त्रिष्टुप्
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष ।
को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥१॥
Line २९ ⟶ २६:
इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥८॥
 
</span></poem>
*[[ऋग्वेद:]]
 
</pre>
 
</div>
{{सायणभाष्यम्|
‘ को अद्य' इत्यष्टर्चं चतुर्थं सूक्तं वामदेवस्यार्षं त्रैष्टुभमैन्द्रम् । तथा चानुक्रान्तं-- ‘ को अद्याष्टौ' इति । दशरात्रे चतुर्थेऽहनि माध्यंदिने सवने स्तोमवृद्धौ मैत्रावरुणशस्त्रे आरम्भणीयाया उपरिष्टादिदं सूक्तमावपनीयं च । सूत्रितं च- स्तोमे वर्धमाने को अद्य नर्यः' ( आश्व. श्रौ. ७, १२ ) इति ॥
 
 
को अ॒द्य नर्यो॑ दे॒वका॑म उ॒शन्निंद्र॑स्य स॒ख्यं जु॑जोष ।
 
को वा॑ म॒हेऽव॑से॒ पार्या॑य॒ समि॑द्धे अ॒ग्नौ सु॒तसो॑म ईट्टे ॥१
 
कः । अ॒द्य । नर्यः॑ । दे॒वऽका॑मः । उ॒शन् । इन्द्र॑स्य । स॒ख्यम् । जु॒जो॒ष॒ ।
 
कः । वा॒ । म॒हे । अव॑से । पार्या॑य । सम्ऽइ॑द्धे । अ॒ग्नौ । सु॒तऽसो॑मः । ई॒ट्टे॒ ॥१
 
कः । अद्य । नर्यः । देवऽकामः । उशन् । इन्द्रस्य । सख्यम् । जुजोष ।
 
कः । वा । महे । अवसे । पार्याय । सम्ऽइद्धे । अग्नौ । सुतऽसोमः । ईट्टे ॥१
 
“अद्य अस्मिन् दिवसे “नर्यः मनुष्यहितः “देवकामः देवानिच्छन् "उशन् कामयमानः “कः यजमानः “इन्द्रस्य “सख्यं सखित्वं “जुजोष सेवते । किंच “सुतसोमः अभिषुतसोमः "को “वा यजमानः “अग्नौ “समिद्धे प्रज्वलिते सति "महे महते प्रवृद्धाय “पार्याय पारमर्हते “अवसे तर्पणाय “ईट्टे इन्द्रं स्तौति ।।
 
 
को ना॑नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा॑ भवति॒ वस्त॑ उ॒स्राः ।
 
क इंद्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ॥२
 
कः । न॒ना॒म॒ । वच॑सा । सो॒म्याय॑ । म॒ना॒युः । वा॒ । भ॒व॒ति॒ । वस्ते॑ । उ॒स्राः ।
 
कः । इन्द्र॑स्य । युज्य॑म् । कः । स॒खि॒ऽत्वम् । कः । भ्रा॒त्रम् । व॒ष्टि॒ । क॒वये॑ । कः । ऊ॒ती ॥२
 
कः । ननाम । वचसा । सोम्याय । मनायुः । वा । भवति । वस्ते । उस्राः ।
 
कः । इन्द्रस्य । युज्यम् । कः । सखिऽत्वम् । कः । भ्रात्रम् । वष्टि । कवये । कः । ऊती ॥२
 
“कः यजमानः “वचसा वाग्रूपया स्तुत्या “सोम्याय सोमायेन्द्राय “ननाम नमति प्रह्वीभवति । कः “वा इन्द्राय “मनायुः “भवति स्तुतिकामोऽस्ति । कः “उस्राः इन्द्रेण दत्ता गाः “वरते आच्छादयति । धारयतीत्यर्थः । "कः “इन्द्रस्य “युज्यं साहाय्यं “वष्टि इच्छति । "कः “सखित्वं “को “भ्रात्रं भ्रातृभावं वष्टि इच्छति । “कवये क्रान्तदर्शिने इन्द्राय “ऊती ऊतये तर्पणाय “कः । भवतीति शेषः ॥
 
 
को दे॒वाना॒मवो॑ अ॒द्या वृ॑णीते॒ क आ॑दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे ।
 
कस्या॒श्विना॒विंद्रो॑ अ॒ग्निः सु॒तस्यां॒शोः पि॑बंति॒ मन॒सावि॑वेनं ॥३
 
कः । दे॒वाना॑म् । अवः॑ । अ॒द्य । वृ॒णी॒ते । कः । आ॒दि॒त्यान् । अदि॑तिम् । ज्योतिः॑ । ई॒ट्टे॒ ।
 
कस्य॑ । अ॒श्विनौ॑ । इन्द्रः॑ । अ॒ग्निः । सु॒तस्य॑ । अं॒शोः । पि॒ब॒न्ति॒ । मन॑सा । अवि॑ऽवेनम् ॥३
 
कः । देवानाम् । अवः । अद्य । वृणीते । कः । आदित्यान् । अदितिम् । ज्योतिः । ईट्टे ।
 
कस्य । अश्विनौ । इन्द्रः । अग्निः । सुतस्य । अंशोः । पिबन्ति । मनसा । अविऽवेनम् ॥३
 
“अद्य अस्मिन् दिने “कः यजमानः "देवानां द्योतमानानामिन्द्रादीनाम् “अवः रक्षणं “वृणीते प्रार्थयते । “क “आदित्यान् देवान् “अदितिं देवमातरं च “ज्योतिः उदकं च “ईट्टे याचते । “अश्विनौ अश्विदेवौ “इन्द्रः च “अग्निः च "मनसा स्तुत्या प्रीताः सन्तः "अविवेनम् अविगतकामम् । यथाकाममित्यर्थः । “कस्य यजमानस्य संबन्धिनं "सुतस्य अभिषुतस्य “अंशोः सोमस्य । सोममित्यर्थः । “पिबन्ति पानं कुर्वन्ति ॥
 
 
तस्मा॑ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चरं॑तं ।
 
य इंद्रा॑य सु॒नवा॒मेत्याह॒ नरे॒ नर्या॑य॒ नृत॑माय नृ॒णां ॥४
 
तस्मै॑ । अ॒ग्निः । भार॑तः । शर्म॑ । यं॒स॒त् । ज्योक् । प॒श्या॒त् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ।
 
यः । इन्द्रा॑य । सु॒नवा॑म । इति॑ । आह॑ । नरे॑ । नर्या॑य । नृऽत॑माय । नृ॒णाम् ॥४
 
तस्मै । अग्निः । भारतः । शर्म । यंसत् । ज्योक् । पश्यात् । सूर्यम् । उत्ऽचरन्तम् ।
 
यः । इन्द्राय । सुनवाम । इति । आह । नरे । नर्याय । नृऽतमाय । नृणाम् ॥४
 
 
 
न तं जि॑नंति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् ।
 
प्रि॒यः सु॒कृत्प्रि॒य इंद्रे॑ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ॥५
 
न । तम् । जि॒न॒न्ति॒ । ब॒हवः॑ । न । द॒भ्राः । उ॒रु । अ॒स्मै॒ । अदि॑तिः । शर्म॑ । यं॒स॒त् ।
 
प्रि॒यः । सु॒ऽकृत् । प्रि॒यः । इन्द्रे॑ । म॒ना॒युः । प्रि॒यः । सु॒प्र॒ऽअ॒वीः । प्रि॒यः । अ॒स्य॒ । सो॒मी ॥५
 
न । तम् । जिनन्ति । बहवः । न । दभ्राः । उरु । अस्मै । अदितिः । शर्म । यंसत् ।
 
प्रियः । सुऽकृत् । प्रियः । इन्द्रे । मनायुः । प्रियः । सुप्रऽअवीः । प्रियः । अस्य । सोमी ॥५
 
 
 
सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेंद्रः॑ ।
 
नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवहं॒तेदवा॑चः ॥६
 
सु॒प्र॒ऽअ॒व्यः॑ । प्रा॒शु॒षाट् । ए॒षः । वी॒रः । सुस्वेः॑ । प॒क्तिम् । कृ॒णु॒ते॒ । केव॑ला । इन्द्रः॑ ।
 
न । असु॑स्वेः । आ॒पिः । न । सखा॑ । न । जा॒मिः । दुः॒प्र॒ऽअ॒व्यः॑ । अ॒व॒ऽह॒न्ता । इत् । अवा॑चः ॥६
 
सुप्रऽअव्यः । प्राशुषाट् । एषः । वीरः । सुस्वेः । पक्तिम् । कृणुते । केवला । इन्द्रः ।
 
न । असुस्वेः । आपिः । न । सखा । न । जामिः । दुःप्रऽअव्यः । अवऽहन्ता । इत् । अवाचः ॥६
 
 
 
न रे॒वता॑ प॒णिना॑ स॒ख्यमिंद्रोऽसु॑न्वता सुत॒पाः सं गृ॑णीते ।
 
आस्य॒ वेदः॑ खि॒दति॒ हंति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ॥७
 
न । रे॒वता॑ । प॒णिना॑ । स॒ख्यम् । इन्द्रः॑ । असु॑न्वता । सु॒त॒ऽपाः । सम् । गृ॒णी॒ते॒ ।
 
आ । अ॒स्य॒ । वेदः॑ । खि॒दति॑ । हन्ति॑ । न॒ग्नम् । वि । सुस्व॑ये । प॒क्तये॑ । केव॑लः । भू॒त् ॥७
 
न । रेवता । पणिना । सख्यम् । इन्द्रः । असुन्वता । सुतऽपाः । सम् । गृणीते ।
 
आ । अस्य । वेदः । खिदति । हन्ति । नग्नम् । वि । सुस्वये । पक्तये । केवलः । भूत् ॥७
 
 
 
इंद्रं॒ परेऽव॑रे मध्य॒मास॒ इंद्रं॒ यांतोऽव॑सितास॒ इंद्रं॑ ।
 
इंद्रं॑ क्षि॒यंत॑ उ॒त युध्य॑माना॒ इंद्रं॒ नरो॑ वाज॒यंतो॑ हवंते ॥८
 
इन्द्र॑म् । परे॑ । अव॑रे । म॒ध्य॒मासः॑ । इन्द्र॑म् । यान्तः॑ । अव॑ऽसितासः । इन्द्र॑म् ।
 
इन्द्र॑म् । क्षि॒यन्तः॑ । उ॒त । युध्य॑मानाः । इन्द्र॑म् । नरः॑ । वा॒ज॒यन्तः॑ । ह॒व॒न्ते॒ ॥८
 
इन्द्रम् । परे । अवरे । मध्यमासः । इन्द्रम् । यान्तः । अवऽसितासः । इन्द्रम् ।
 
इन्द्रम् । क्षियन्तः । उत । युध्यमानाः । इन्द्रम् । नरः । वाजयन्तः । हवन्ते ॥८
 
 
}}
 
{{ऋग्वेदः मण्डल ४}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२५" इत्यस्माद् प्रतिप्राप्तम्