"ऋग्वेदः सूक्तं ४.२५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ९०:
यः । इन्द्राय । सुनवाम । इति । आह । नरे । नर्याय । नृऽतमाय । नृणाम् ॥४
 
“भारतः हविषो भर्ताग्निः । ' प्राणो भूत्वा प्रजा धारयन् भारतः' इति वाजसनेयकम् । “अग्निः “तस्मै यजमानाय “शर्म सुखं “यंसत् यच्छेत् । किंचायमग्निः “ज्योक् चिरकालम् “उच्चरन्तम् उद्यन्तं “सूर्यं “पश्यात् पश्येत् । “यः यजमानः “इन्द्राय “सुनवामेत्याह इन्द्रार्थं सोमाभिषवं कुर्यामिति ब्रवीति । कीदृशायेन्द्राय । “नरे नेत्रे “नर्याय नरहिताय “नृणां नराणां नेतॄणां मध्ये "नृतमाय नेतृतमाय ॥
 
 
Line १०४ ⟶ १०५:
प्रियः । सुऽकृत् । प्रियः । इन्द्रे । मनायुः । प्रियः । सुप्रऽअवीः । प्रियः । अस्य । सोमी ॥५
 
“दभ्राः अल्पाः “बहवो “न बहवोऽपि शत्रुजनाः “तं यजमानं “न "जिनन्ति न हिंसन्तु । य इन्द्राय सुनवामेत्याह तमिति पूर्वेण संबन्धः । “अदितिः इन्द्रमाता “अस्मै यजमानाय “उरु विस्तीर्णं “शर्म सुखं “यंसत् यच्छतु । किंच “इन्द्रे इन्द्राय “सुकृत् शोभनयागादीनां कर्ता यजमानः “प्रियः भवति। “मनायुः इन्द्रविषयस्तुतिकामश्चास्येन्द्रस्य ”प्रियः भवति। “सुप्रावीः सुष्ठु प्राविता सुष्ठु प्रगच्छन्नुपगच्छन् वा यजमानोऽस्येन्द्रस्य “प्रियः भवति । “सोमी सोमवान् यजमानः "अस्य इन्द्रस्य “प्रियः भवति ॥ ॥ १३ ॥
 
 
Line ११८ ⟶ १२०:
न । असुस्वेः । आपिः । न । सखा । न । जामिः । दुःप्रऽअव्यः । अवऽहन्ता । इत् । अवाचः ॥६
 
“प्राशुषाट् शत्रूणां प्रकर्षेण शीघ्रमभिभविता "वीरः विक्रान्तः “एषः “इन्द्रः “सुप्राव्यः सुष्ठु उपगच्छतो हविर्भिः सुष्ठु प्रतर्पयितुर्वा “सुष्वेः सुन्वतो यजमानस्य संबन्धिनीं "केवला केवलामसाधारणां “पक्तिं “कृणुते आत्मनः कुरुते । किंचेन्द्रः “असुष्वेः असुन्वतोऽयजमानस्य “आपिः व्याप्तः "न भवति । इन्द्रोऽयजमानस्य “सखा “न भवति । "जामिः बन्धुश्च “न भवति । अपि च दुष्प्राव्यः दुरुपगमनस्य "अवाचः स्तुतिरहितस्य पुरुषस्य “अवहन्तेत् हिंसितैव भवति ॥
 
 
Line १३२ ⟶ १३५:
आ । अस्य । वेदः । खिदति । हन्ति । नग्नम् । वि । सुस्वये । पक्तये । केवलः । भूत् ॥७
 
“सुतपाः अभिषुतं सोमं पिबन् “इन्द्रः “रेवता धनवता “पणिना वणिजा लुब्धेन “असुन्वता सोमाभिषवमकुर्वता अयजमानेन सह “सख्यं सखित्वं “न “सं “गृणीते न संस्तौति । नानुमन्यत इत्यर्थः । किंच “अस्य अयजमानस्य “नग्नं निरर्थकं “वेदः धनं ज्ञानं वा “आ “खिदति उद्धरति । “हन्ति हिनस्ति च । अपि च "सुष्वये सोमं सुन्वते “पक्तये हवींषि पचते यजमानाय “केवलः असाधारणः सन् “वि “भूत् विभवति ॥
 
 
Line १४६ ⟶ १५०:
इन्द्रम् । क्षियन्तः । उत । युध्यमानाः । इन्द्रम् । नरः । वाजयन्तः । हवन्ते ॥८
 
“परे उत्कृष्टाः “अवरे निकृष्टाश्च जनाः' “इन्द्रं “हवन्ते आह्वयन्ति । “मध्यमासः मध्यमाश्च “इन्द्रम् एव हवन्ते । “यान्तः कार्यसिद्ध्यर्थं गच्छन्तो जनाः इन्द्रमेवाह्वयन्ति । “अवसितासः निविष्टाश्च “इन्द्रम् एवाह्वयन्ति । “क्षियन्तः गृहे निवसन्तो जनाः “इन्द्रम् एव हवन्ते । "उत अपि चं “युध्यमानाः युद्धं कुर्वाणा जना जयार्थमिन्द्रमेवाह्वयन्ति । "वाजयन्तः वाजमन्नमिच्छन्तः “नरः नेतारो मनुष्याः “इन्द्रम् एव “हवन्ते ॥ ॥ १४ ॥
 
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.२५" इत्यस्माद् प्रतिप्राप्तम्