"ऋग्वेदः सूक्तं ४.३१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
अग्निष्टोमे चातुर्विंशिकेहनि च माध्यंदिने सवने मैत्रावरुण्सय कया नः इत्याद्स्तृचः स्तोत्रियः(आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः ७|७.७]])। वरुणप्रघासेषु कायस्य हविषः अनुवाक्या( आश्व.श्रौ. [[कल्पः/श्रौतसूत्राणि/आश्वलायन-श्रौतसूत्रम्/अध्यायः २|२.१७]])
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
<div class="verse">
<pre>
कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥१॥
Line ४२ ⟶ ४०:
अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य ।
वर्षिष्ठं द्यामिवोपरि ॥१५॥
</span></poem>
 
 
{{सायणभाष्यम्|
‘ कया नः' इति पञ्चदशर्चं दशमं सूक्तं वामदेवस्यार्षमैन्द्रं गायत्रम् । “ अभी षु णः' इत्येषा पादनिचृन्नाम गायत्री ' त्रयः सप्तकाः पादनिचृत्' (अनु. ४. ४ ) इति तल्लक्षणयुक्तत्वात् । तथा चानुक्रमणिका- ‘कया पञ्चोनाभी षु पादनिचृत्' इति । सूक्तविनियोगो लैङ्गिकः । अग्निष्टोमे चातुर्विंशिकेऽहनि च माध्यंदिने सवने मैत्रावरुणस्य ‘कया नः' इत्याद्यस्तृचः स्तोत्रियः । सूत्रितं च--- ‘ होत्रकाणां कया नश्चित्र आ भुवत् ' ( आश्व. श्रौ. ७. ४ ) इति । वरुणप्रघासेषु कायस्य हविषः अनुवाक्या ‘कया नः' इत्येषा । तथा च सूत्रितं-- कया नश्चित्र आ भुवद्धिरण्यगर्भः समवर्तताग्रे' ( आश्व. श्रौ. २. १७) इति ॥
 
 
कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ ।
 
कया॒ शचि॑ष्ठया वृ॒ता ॥१
 
कया॑ । नः॒ । चि॒त्रः । आ । भु॒व॒त् । ऊ॒ती । स॒दाऽवृ॑धः । सखा॑ ।
 
कया॑ । शचि॑ष्ठया । वृ॒ता ॥१
 
कया । नः । चित्रः । आ । भुवत् । ऊती । सदाऽवृधः । सखा ।
 
कया । शचिष्ठया । वृता ॥१
 
 
 
कस्त्वा॑ स॒त्यो मदा॑नां॒ मंहि॑ष्ठो मत्स॒दंध॑सः ।
 
दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ॥२
 
कः । त्वा॒ । स॒त्यः । मदा॑नाम् । मंहि॑ष्ठः । म॒त्स॒त् । अन्ध॑सः ।
 
दृ॒ळ्हा । चि॒त् । आ॒ऽरुजे॑ । वसु॑ ॥२
 
कः । त्वा । सत्यः । मदानाम् । मंहिष्ठः । मत्सत् । अन्धसः ।
 
दृळ्हा । चित् । आऽरुजे । वसु ॥२
 
 
 
अ॒भी षु णः॒ सखी॑नामवि॒ता ज॑रितॄ॒णां ।
 
श॒तं भ॑वास्यू॒तिभिः॑ ॥३
 
अ॒भि । सु । नः॒ । सखी॑नाम् । अ॒वि॒ता । ज॒रि॒तॄ॒णाम् ।
 
श॒तम् । भ॒वा॒सि॒ । ऊ॒तिऽभिः॑ ॥३
 
अभि । सु । नः । सखीनाम् । अविता । जरितॄणाम् ।
 
शतम् । भवासि । ऊतिऽभिः ॥३
 
 
 
अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः ।
 
नि॒युद्भि॑श्चर्षणी॒नां ॥४
 
अ॒भि । नः॒ । आ । व॒वृ॒त्स्व॒ । च॒क्रम् । न । वृ॒त्तम् । अर्व॑तः ।
 
नि॒युत्ऽभिः॑ । च॒र्ष॒णी॒नाम् ॥४
 
अभि । नः । आ । ववृत्स्व । चक्रम् । न । वृत्तम् । अर्वतः ।
 
नियुत्ऽभिः । चर्षणीनाम् ॥४
 
 
 
प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि ।
 
अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥५
 
प्र॒ऽवता॑ । हि । क्रतू॑नाम् । आ । ह॒ । प॒दाऽइ॑व । गच्छ॑सि ।
 
अभ॑क्षि । सूर्ये॑ । सचा॑ ॥५
 
प्रऽवता । हि । क्रतूनाम् । आ । ह । पदाऽइव । गच्छसि ।
 
अभक्षि । सूर्ये । सचा ॥५
 
 
 
सं यत्त॑ इंद्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे ।
 
अध॒ त्वे अध॒ सूर्ये॑ ॥६
 
सम् । यत् । ते॒ । इ॒न्द्र॒ । म॒न्यवः॑ । सम् । च॒क्राणि॑ । द॒ध॒न्वि॒रे ।
 
अध॑ । त्वे इति॑ । अध॑ । सूर्ये॑ ॥६
 
सम् । यत् । ते । इन्द्र । मन्यवः । सम् । चक्राणि । दधन्विरे ।
 
अध । त्वे इति । अध । सूर्ये ॥६
 
 
 
उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा॑नं शचीपते ।
 
दाता॑र॒मवि॑दीधयुं ॥७
 
उ॒त । स्म॒ । हि । त्वाम् । आ॒हुः । इत् । म॒घऽवा॑नम् । श॒ची॒ऽप॒ते॒ ।
 
दाता॑रम् । अवि॑ऽदीधयुम् ॥७
 
उत । स्म । हि । त्वाम् । आहुः । इत् । मघऽवानम् । शचीऽपते ।
 
दातारम् । अविऽदीधयुम् ॥७
 
 
 
उ॒त स्मा॑ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते ।
 
पु॒रू चि॑न्मंहसे॒ वसु॑ ॥८
 
उ॒त । स्म॒ । स॒द्यः । इत् । परि॑ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते ।
 
पु॒रु । चि॒त् । मं॒ह॒से॒ । वसु॑ ॥८
 
उत । स्म । सद्यः । इत् । परि । शशमानाय । सुन्वते ।
 
पुरु । चित् । मंहसे । वसु ॥८
 
 
 
न॒हि ष्मा॑ ते श॒तं च॒न राधो॒ वरं॑त आ॒मुरः॑ ।
 
न च्यौ॒त्नानि॑ करिष्य॒तः ॥९
 
न॒हि । स्म॒ । ते॒ । श॒तम् । च॒न । राधः॑ । वर॑न्ते । आ॒ऽमुरः॑ ।
 
न । च्यौ॒त्नानि॑ । क॒रि॒ष्य॒तः ॥९
 
नहि । स्म । ते । शतम् । चन । राधः । वरन्ते । आऽमुरः ।
 
न । च्यौत्नानि । करिष्यतः ॥९
 
 
 
अ॒स्माँ अ॑वंतु ते श॒तम॒स्मान्त्स॒हस्र॑मू॒तयः॑ ।
 
अ॒स्मान्विश्वा॑ अ॒भिष्ट॑यः ॥१०
 
अ॒स्मान् । अ॒व॒न्तु॒ । ते॒ । श॒तम् । अ॒स्मान् । स॒हस्र॑म् । ऊ॒तयः॑ ।
 
अ॒स्मान् । विश्वाः॑ । अ॒भिष्ट॑यः ॥१०
 
अस्मान् । अवन्तु । ते । शतम् । अस्मान् । सहस्रम् । ऊतयः ।
 
अस्मान् । विश्वाः । अभिष्टयः ॥१०
 
 
 
अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये॑ ।
 
म॒हो रा॒ये दि॒वित्म॑ते ॥११
 
अ॒स्मान् । इ॒ह । वृ॒णी॒ष्व॒ । स॒ख्याय॑ । स्व॒स्तये॑ ।
 
म॒हः । रा॒ये । दि॒वित्म॑ते ॥११
 
अस्मान् । इह । वृणीष्व । सख्याय । स्वस्तये ।
 
महः । राये । दिवित्मते ॥११
 
 
 
अ॒स्माँ अ॑विड्ढि वि॒श्वहेंद्र॑ रा॒या परी॑णसा ।
 
अ॒स्मान्विश्वा॑भिरू॒तिभिः॑ ॥१२
 
अ॒स्मान् । अ॒वि॒ड्ढि॒ । वि॒श्वहा॑ । इन्द्र॑ । रा॒या । परी॑णसा ।
 
अ॒स्मान् । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥१२
 
अस्मान् । अविड्ढि । विश्वहा । इन्द्र । राया । परीणसा ।
 
अस्मान् । विश्वाभिः । ऊतिऽभिः ॥१२
 
 
 
अ॒स्मभ्यं॒ ताँ अपा॑ वृधि व्र॒जाँ अस्ते॑व॒ गोम॑तः ।
 
नवा॑भिरिंद्रो॒तिभिः॑ ॥१३
 
अ॒स्मभ्य॑म् । तान् । अप॑ । वृ॒धि॒ । व्र॒जान् । अस्ता॑ऽइव । गोऽम॑तः ।
 
नवा॑भिः । इ॒न्द्र॒ । ऊ॒तिऽभिः॑ ॥१३
 
अस्मभ्यम् । तान् । अप । वृधि । व्रजान् । अस्ताऽइव । गोऽमतः ।
 
नवाभिः । इन्द्र । ऊतिऽभिः ॥१३
 
 
 
अ॒स्माकं॑ धृष्णु॒या रथो॑ द्यु॒माँ इं॒द्रान॑पच्युतः ।
 
ग॒व्युर॑श्व॒युरी॑यते ॥१४
 
अ॒स्माक॑म् । धृ॒ष्णु॒ऽया । रथः॑ । द्यु॒ऽमान् । इ॒न्द्र॒ । अन॑पऽच्युतः ।
 
ग॒व्युः । अ॒श्व॒ऽयुः । ई॒य॒ते॒ ॥१४
 
अस्माकम् । धृष्णुऽया । रथः । द्युऽमान् । इन्द्र । अनपऽच्युतः ।
 
गव्युः । अश्वऽयुः । ईयते ॥१४
 
 
 
अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो॑ दे॒वेषु॑ सूर्य ।
 
वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ॥१५
 
अ॒स्माक॑म् । उ॒त्ऽत॒मम् । कृ॒धि॒ । श्रवः॑ । दे॒वेषु॑ । सू॒र्य॒ ।
 
वर्षि॑ष्ठम् । द्याम्ऽइ॑व । उ॒परि॑ ॥१५
 
अस्माकम् । उत्ऽतमम् । कृधि । श्रवः । देवेषु । सूर्य ।
 
वर्षिष्ठम् । द्याम्ऽइव । उपरि ॥१५
 
 
}}
 
*[[ऋग्वेद:]]
</pre>
</div>
{{ऋग्वेदः मण्डल ४}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३१" इत्यस्माद् प्रतिप्राप्तम्