"ऋग्वेदः सूक्तं ४.३२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ८:
| notes = दे. इन्द्रः, २३-२४ इन्द्राश्वौ। गायत्री
}}
<poem><span style="font-size: 14pt; line-height:200%">
 
 
<div class="verse">
<pre>
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
महान्महीभिरूतिभिः ॥१॥
Line ६० ⟶ ५७:
अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।
बभ्रू यामेष्वस्रिधा ॥२४॥
</span></poem>
 
{{सायणभाष्यम्|
‘ आ तू न इन्द्र' इति चतुर्विंशत्यृचमेकादशं सूक्तं वामदेवस्यार्षं गायत्रमैन्द्रम् । अन्त्ये 'कनीनकेव ' इत्यादिके द्वे इन्द्रस्याश्वदेवताके। तथा चानुक्रान्तम्-’ आ तू नश्चतुर्विंशतिरन्त्याभ्यामिन्द्राश्वौ स्तुतौ ' इति । गतो विनियोगः ॥
 
 
आ तू न॑ इंद्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि ।
 
म॒हान्म॒हीभि॑रू॒तिभिः॑ ॥१
 
आ । तु । नः॒ । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । अ॒स्माक॑म् । अ॒र्धम् । आ । ग॒हि॒ ।
 
म॒हान् । म॒हीभिः॑ । ऊ॒तिऽभिः॑ ॥१
 
आ । तु । नः । इन्द्र । वृत्रऽहन् । अस्माकम् । अर्धम् । आ । गहि ।
 
महान् । महीभिः । ऊतिऽभिः ॥१
 
हे “वृत्रहन् वृत्राणां शत्रूणां हिंसक “इन्द्र त्वं “नः अस्मान् प्रति “तु क्षिप्रम् “आ गच्छ । हे इन्द्र “महान् प्रभूतस्त्वं “महीभिः महतीभिः “ऊतिभिः रक्षभिः सह “अस्माकमर्धं समीपम् “आ “गहि आगच्छ ।।
 
 
भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा ।
 
चि॒त्रं कृ॑णोष्यू॒तये॑ ॥२
 
भृमिः॑ । चि॒त् । घ॒ । अ॒सि॒ । तूतु॑जिः । आ । चि॒त्र॒ । चि॒त्रिणी॑षु । आ ।
 
चि॒त्रम् । कृ॒णो॒षि॒ । ऊ॒तये॑ ॥२
 
भृमिः । चित् । घ । असि । तूतुजिः । आ । चित्र । चित्रिणीषु । आ ।
 
चित्रम् । कृणोषि । ऊतये ॥२
 
हे “चित्र चायनीय पूजनीयेन्द्र त्वं “भृमिश्चित् भ्रमणशीलोऽपि “तूतुजिः “धासि अस्मदभीष्टप्रदाता च भवसि । आकारश्चार्थे । “चित्रिणीषु चित्रकर्मयुक्तास्वस्मद्रूपासु प्रजासु “चित्रं चायनीयं धनम् “ऊतये रक्षणाय “आ “कृणोषि आ समन्तात् करोषि । घ इति पूरणः ॥
 
 
द॒भ्रेभि॑श्चि॒च्छशी॑यांसं॒ हंसि॒ व्राधं॑त॒मोज॑सा ।
 
सखि॑भि॒र्ये त्वे सचा॑ ॥३
 
द॒भ्रेभिः॑ । चि॒त् । शशी॑यांसम् । हंसि॑ । व्राध॑न्तम् । ओज॑सा ।
 
सखि॑ऽभिः । ये । त्वे इति॑ । सचा॑ ॥३
 
दभ्रेभिः । चित् । शशीयांसम् । हंसि । व्राधन्तम् । ओजसा ।
 
सखिऽभिः । ये । त्वे इति । सचा ॥३
 
हे इन्द्र त्वं “दभ्रेभिश्चित् अल्पैरपि “सखिभिः यजमानैः सह “शशीयांसम् । ‘शश प्लुतगतौ । उत्प्लवमानं “व्राधन्तं महान्तमपि शत्रुम् “ओजसा बलेन “हंसि नाशयसि । "ये यजमानाः “त्वे त्वयि “सचा संगताः । तैरिति पूर्वेण संबन्धः ॥
 
 
व॒यमिं॑द्र॒ त्वे सचा॑ व॒यं त्वा॒भि नो॑नुमः ।
 
अ॒स्माँअ॑स्माँ॒ इदुद॑व ॥४
 
व॒यम् । इ॒न्द्र॒ । त्वे इति॑ । सचा॑ । व॒यम् । त्वा॒ । अ॒भि । नो॒नु॒मः॒ ।
 
अ॒स्मान्ऽअ॑स्मान् । इत् । उत् । अ॒व॒ ॥४
 
वयम् । इन्द्र । त्वे इति । सचा । वयम् । त्वा । अभि । नोनुमः ।
 
अस्मान्ऽअस्मान् । इत् । उत् । अव ॥४
 
हे “इन्द्र “वयं यजमाना: “त्वे त्वयि “सचा संगताः स्मः । “वयं “त्वा त्वाम् “अभि ”नोनुमः अतिशयेनाभिष्टुमः । हे इन्द्र त्वमपि "अस्मानस्मानित् सर्वानस्मानेव "उदव उत्कर्षेण रक्ष ॥
 
 
स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ ।
 
अना॑धृष्टाभि॒रा ग॑हि ॥५
 
सः । नः॒ । चि॒त्राभिः॑ । अ॒द्रि॒ऽवः॒ । अ॒न॒व॒द्याभिः॑ । ऊ॒तिऽभिः॑ ।
 
अना॑धृष्टाभिः । आ । ग॒हि॒ ॥५
 
सः । नः । चित्राभिः । अद्रिऽवः । अनवद्याभिः । ऊतिऽभिः ।
 
अनाधृष्टाभिः । आ । गहि ॥५
 
हे “अद्रिवः वज्रवन्निन्द्र “सः त्वं “चित्राभिः चायनीयाभिः "अनवद्याभिः अनिन्दिताभिः "अनाधृष्टाभिः शत्रुभिरप्रधर्षितैः “ऊतिभिः रक्षणैः सहितः सन् “नः अस्मान् “आ “गहि आगच्छ ॥ ॥ २७ ॥
 
 
भू॒यामो॒ षु त्वाव॑तः॒ सखा॑य इंद्र॒ गोम॑तः ।
 
युजो॒ वाजा॑य॒ घृष्व॑ये ॥६
 
भू॒यामो॒ इति॑ । सु । त्वाऽव॑तः । सखा॑यः । इ॒न्द्र॒ । गोऽम॑तः ।
 
युजः॑ । वाजा॑य । घृष्व॑ये ॥६
 
भूयामो इति । सु । त्वाऽवतः । सखायः । इन्द्र । गोऽमतः ।
 
युजः । वाजाय । घृष्वये ॥६
 
हे "इन्द्र “त्वावतः त्वत्सदृशस्य “गोमतः गोभिर्युक्तस्य देवस्य संबन्धिनः “सखायः स्तोतारो वयं “घृष्वये महते “वाजाय अन्नाय "युजः संयुक्ताः "सु सुष्ठु "भूयामो भवामैव ॥
 
 
त्वं ह्येक॒ ईशि॑ष॒ इंद्र॒ वाज॑स्य॒ गोम॑तः ।
 
स नो॑ यंधि म॒हीमिषं॑ ॥७
 
त्वम् । हि । एकः॑ । ईशि॑षे । इन्द्र॑ । वाज॑स्य । गोऽम॑तः ।
 
सः । नः॒ । य॒न्धि॒ । म॒हीम् । इष॑म् ॥७
 
त्वम् । हि । एकः । ईशिषे । इन्द्र । वाजस्य । गोऽमतः ।
 
सः । नः । यन्धि । महीम् । इषम् ॥७
 
हे “इन्द्र “हि यस्मात् कारणात् “त्वम् “एकः एव “गोमतः गोभिर्युक्तस्य “वाजस्य अन्नस्य “ईशिषे प्रभवसि । अतः कारणात् “सः त्वं “नः अस्मभ्यं “महीं महतीम् “इषम् अन्नं “यन्धि प्रयच्छ ।
 
 
न त्वा॑ वरंते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घं ।
 
स्तो॒तृभ्य॑ इंद्र गिर्वणः ॥८
 
न । त्वा॒ । व॒र॒न्ते॒ । अ॒न्यथा॑ । यत् । दित्स॑सि । स्तु॒तः । म॒घम् ।
 
स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥८
 
न । त्वा । वरन्ते । अन्यथा । यत् । दित्ससि । स्तुतः । मघम् ।
 
स्तोतृऽभ्यः । इन्द्र । गिर्वणः ॥८
 
हे “इन्द्र “गिर्वणः गिरां संभक्तः "स्तुतः अस्माभिः संस्तुतः “यत् यदा “स्तोतृभ्यः अस्मभ्यं “मघं धनं “दित्ससि दातुमिच्छसि । तदा “त्वा त्वाम् “अन्यथा प्रकारान्तरेण “न “वरन्ते न निवारयन्ति । किंतु सर्वेऽप्यनुकूला एव भवन्ति ।
 
 
अ॒भि त्वा॒ गोत॑मा गि॒रानू॑षत॒ प्र दा॒वने॑ ।
 
इंद्र॒ वाजा॑य॒ घृष्व॑ये ॥९
 
अ॒भि । त्वा॒ । गोत॑माः । गि॒रा । अनू॑षत । प्र । दा॒वने॑ ।
 
इन्द्र॑ । वाजा॑य । घृष्व॑ये ॥९
 
अभि । त्वा । गोतमाः । गिरा । अनूषत । प्र । दावने ।
 
इन्द्र । वाजाय । घृष्वये ॥९
 
हे 'इन्द्र “त्वा त्वाम् "अभि लक्षीकृत्य “गोतमाः एतन्नामका ऋषयः “गिरा स्तुतिरूपया वाचा “दावने धनदानार्थं “प्र “अनूषत प्रकर्षेण स्तुवन्ति । “घृष्वये महते “वाजाय अन्नाय प्रस्तुवन्ति ॥
 
 
प्र ते॑ वोचाम वी॒र्या॒३॒॑ या मं॑दसा॒न आरु॑जः ।
 
पुरो॒ दासी॑र॒भीत्य॑ ॥१०
 
प्र । ते॒ । वो॒चा॒म॒ । वी॒र्या॑ । याः । म॒न्द॒सा॒नः । आ । अरु॑जः ।
 
पुरः॑ । दासीः॑ । अ॒भि॒ऽइत्य॑ ॥१०
 
प्र । ते । वोचाम । वीर्या । याः । मन्दसानः । आ । अरुजः ।
 
पुरः । दासीः । अभिऽइत्य ॥१०
 
हे इन्द्र “मन्दसानः - सोमेन मोदमानस्त्वं “दासीः क्षेप्तुरसुरस्य स्वभूताः “याः “पुरः यानि नगराणि "अभीत्य अभिगम्य “आ “अरुजः आ समन्तात् अभाङ्क्षीः । हे इन्द्र “ते त्वदीयानि तत्रत्यानि “वीर्या वीर्याणि वयं स्तोतारः “प्र “वोचाम प्रकर्षेण वदाम ॥ ॥ २८ ॥
 
 
ता ते॑ गृणंति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या॑ ।
 
सु॒तेष्विं॑द्र गिर्वणः ॥११
 
ता । ते॒ । गृ॒ण॒न्ति॒ । वे॒धसः॑ । यानि॑ । च॒कर्थ॑ । पौंस्या॑ ।
 
सु॒तेषु॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ॥११
 
ता । ते । गृणन्ति । वेधसः । यानि । चकर्थ । पौंस्या ।
 
सुतेषु । इन्द्र । गिर्वणः ॥११
 
हे “इन्द्र “गिर्वणः गिरां स्तुतिरूपाणां वाचां संभक्ता त्वं “यानि “पौंस्या पौंस्यानि बलानि “चकर्थ कृतवानसि । हे इन्द्र "वेधसः प्राज्ञाः “सुतेषु अभिषुतेषु सोमेषु “ते त्वदीयानि “ता तानि बलानि “गृणन्ति कीर्तयन्ति ॥
 
 
अवी॑वृधंत॒ गोत॑मा॒ इंद्र॒ त्वे स्तोम॑वाहसः ।
 
ऐषु॑ धा वी॒रव॒द्यशः॑ ॥१२
 
अवी॑वृधन्त । गोत॑माः । इन्द्र॑ । त्वे इति॑ । स्तोम॑ऽवाहसः ।
 
आ । ए॒षु॒ । धाः॒ । वी॒रऽव॑त् । यशः॑ ॥१२
 
अवीवृधन्त । गोतमाः । इन्द्र । त्वे इति । स्तोमऽवाहसः ।
 
आ । एषु । धाः । वीरऽवत् । यशः ॥१२
 
“स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारः “गोतमाः ऋषयो हे “इन्द्र “त्वे त्वाम् “अवीवृधन्त स्तोत्रैर्वर्धयन्ति । त्वम् “एषु गोतमेषु "वीरवत् पुत्रपौत्रादियुक्तं “यशः अन्नम् “आ “धाः निधेहि ॥
 
 
यच्चि॒द्धि शश्व॑ता॒मसींद्र॒ साधा॑रण॒स्त्वं ।
 
तं त्वा॑ व॒यं ह॑वामहे ॥१३
 
यत् । चि॒त् । हि । शश्व॑ताम् । असि॑ । इन्द्र॑ । साधा॑रणः । त्वम् ।
 
तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ ॥१३
 
यत् । चित् । हि । शश्वताम् । असि । इन्द्र । साधारणः । त्वम् ।
 
तम् । त्वा । वयम् । हवामहे ॥१३
 
हे “इन्द्र “त्वं “यच्चिद्धि यद्यपि खलु “शश्वतां बहूनां सर्वेषां यजमानानां “साधारणः “असि सामान्यो भवसि । तथापि "तम् एव “त्वा त्वां “वयं स्तोतारः "हवामहे आह्वयामः ॥
 
 
अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वांध॑सः ।
 
सोमा॑नामिंद्र सोमपाः ॥१४
 
अ॒र्वा॒ची॒नः । व॒सो॒ इति॑ । भ॒व॒ । अ॒स्मे इति॑ । सु । म॒त्स्व॒ । अन्ध॑सः ।
 
सोमा॑नाम् । इ॒न्द्र॒ । सो॒म॒ऽपाः॒ ॥१४
 
अर्वाचीनः । वसो इति । भव । अस्मे इति । सु । मत्स्व । अन्धसः ।
 
सोमानाम् । इन्द्र । सोमऽपाः ॥१४
 
हे “वसो यज्ञनिवासक इन्द्र त्वम् “अस्मे अस्मासु यजमानेषु “अर्वाचीनः अभिमुखः “भव । तथा हे "सोमपाः सोमानां पातः “इन्द्र त्वं “सोमानाम् “अन्धसः अन्नेन “सु सुष्ठु “मत्स्व माद्य ॥
 
 
अ॒स्माकं॑ त्वा मती॒नामा स्तोम॑ इंद्र यच्छतु ।
 
अ॒र्वागा व॑र्तया॒ हरी॑ ॥१५
 
अ॒स्माक॑म् । त्वा॒ । म॒ती॒नाम् । आ । स्तोमः॑ । इ॒न्द्र॒ । य॒च्छ॒तु॒ ।
 
अ॒र्वाक् । आ । व॒र्त॒य॒ । हरी॒ इति॑ ॥१५
 
अस्माकम् । त्वा । मतीनाम् । आ । स्तोमः । इन्द्र । यच्छतु ।
 
अर्वाक् । आ । वर्तय । हरी इति ॥१५
 
“मतीनां स्तोतॄणाम् ॥ मन्यतेः कर्तरि क्तिच् ॥ "अस्माकं संबन्धि “स्तोमः स्तोत्रं हे "इन्द्र “त्वा त्वाम् "आ "यच्छतु अस्मासु नियच्छतु । त्वमपि “हरी त्वदीयावश्वौ “अर्वाक् अस्मदभिमुखं यथा भवति तथा “आ “वर्तय परिवर्तनं कुरु ॥
 
 
पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
 
व॒धू॒युरि॑व॒ योष॑णां ॥१६
 
पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।
 
व॒धू॒युःऽइ॑व । योष॑णाम् ॥१६
 
पुरोळाशम् । च । नः । घसः । जोषयासे । गिरः । च । नः ।
 
वधूयुःऽइव । योषणाम् ॥१६
 
हे इन्द्र त्वं “नः अस्मदीयं “पुरोळाशं “च पुरोडाशरूपमन्नं च “घसः अद्धि । तथा “नः अस्मदीयाः “गिरश्च स्तुतिरूपा वाचश्च “जोषयासे सेवस्व । तत्र दृष्टान्तः । “वधूयुरिव । स्त्रीकामो यथा “योषणां स्त्रीणां गिरः सेवते तद्वत् ॥ ॥ २९ ॥
 
 
स॒हस्रं॒ व्यती॑नां यु॒क्ताना॒मिंद्र॑मीमहे ।
 
श॒तं सोम॑स्य खा॒र्यः॑ ॥१७
 
स॒हस्र॑म् । व्यती॑नाम् । यु॒क्ताना॑म् । इन्द्र॑म् । ई॒म॒हे॒ ।
 
श॒तम् । सोम॑स्य । खा॒र्यः॑ ॥१७
 
सहस्रम् । व्यतीनाम् । युक्तानाम् । इन्द्रम् । ईमहे ।
 
शतम् । सोमस्य । खार्यः ॥१७
 
वयं स्तोतारः “इन्द्रं परमैश्वर्ययुक्तं "युक्तानां शिक्षितानां “व्यतीनां गमनवतामश्वानां “सहस्रं सहस्रसंख्याकम् “ईमहे याचामहे । तथा “सोमस्य अभिषुतसोमस्य “शतं शतसंख्याकाः “खार्यः खारीः ईमहे द्रोणकलशान् याचामहे। अत्र मानविशेषवाचिना खारीशब्देन द्रोणकलश उपलक्ष्यते । अपरिमितद्रोणकलशान् बहून् यज्ञान् याचामह इत्यर्थः ॥
 
 
स॒हस्रा॑ ते श॒ता व॒यं गवा॒मा च्या॑वयामसि ।
 
अ॒स्म॒त्रा राध॑ एतु ते ॥१८
 
स॒हस्रा॑ । ते॒ । श॒ता । व॒यम् । गवा॑म् । आ । च्य॒व॒या॒म॒सि॒ ।
 
अ॒स्म॒ऽत्रा । राधः॑ । ए॒तु॒ । ते॒ ॥१८
 
सहस्रा । ते । शता । वयम् । गवाम् । आ । च्यवयामसि ।
 
अस्मऽत्रा । राधः । एतु । ते ॥१८
 
हे इन्द्र "ते त्वदीयानि “गवां “सहस्रा सहस्रसंख्याकानि “शता शतसंख्याकानि च “आ “च्यावयामसि आच्यावयामः । अस्मदभिमुखं कुर्मः। तथा “अस्मत्रा अस्मासु त्वदीयं “राधः धनं “ते त्वत्तः “एतु आगच्छतु ।।
 
 
दश॑ ते क॒लशा॑नां॒ हिर॑ण्यानामधीमहि ।
 
भू॒रि॒दा अ॑सि वृत्रहन् ॥१९
 
दश॑ । ते॒ । क॒लशा॑नाम् । हिर॑ण्यानाम् । अ॒धी॒म॒हि॒ ।
 
भू॒रि॒ऽदाः । अ॒सि॒ । वृ॒त्र॒ऽह॒न् ॥१९
 
दश । ते । कलशानाम् । हिरण्यानाम् । अधीमहि ।
 
भूरिऽदाः । असि । वृत्रऽहन् ॥१९
 
हे इन्द्र “ते त्वत्तः “कलशानां कुम्भानाम् । कुम्भपरिमितानामिति यावत् । “हिरण्यानां हितरमणीयानां धनानां “दश दशसंख्याकानि “अधीमहि धारयामः । हे “वृत्रहन् वृत्राणां शत्रूणां हिंसकेन्द्र त्वं “भूरिदाः “असि बहुप्रदो भवसि ॥
 
 
भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र ।
 
भूरि॒ घेदिं॑द्र दित्ससि ॥२०
 
भूरि॑ऽदाः । भूरि॑ । दे॒हि॒ । नः॒ । मा । द॒भ्रम् । भूरि॑ । आ । भ॒र॒ ।
 
भूरि॑ । घ॒ । इत् । इ॒न्द्र॒ । दि॒त्स॒सि॒ ॥२०
 
भूरिऽदाः । भूरि । देहि । नः । मा । दभ्रम् । भूरि । आ । भर ।
 
भूरि । घ । इत् । इन्द्र । दित्ससि ॥२०
 
हे “इन्द्र “भूरिदाः बहुप्रदस्त्वं “भूरि बहु धनं “नः अस्मभ्यं “देहि प्रयच्छ । किंतु "दभ्रम् अल्पं धनं “मा प्रयच्छ । “भूरि बहुलं धनमस्मभ्यम् “आ “भर आहर । किंच “भूरि “इत् अदभ्रमेव धनं “दित्ससि “घ अस्मभ्यं दातुमिच्छसि खलु ॥
 
 
भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू॑र वृत्रहन् ।
 
आ नो॑ भजस्व॒ राध॑सि ॥२१
 
भू॒रि॒ऽदाः । हि । असि॑ । श्रु॒तः । पु॒रु॒ऽत्रा । शू॒र॒ । वृ॒त्र॒ऽह॒न् ।
 
आ । नः॒ । भ॒ज॒स्व॒ । राध॑सि ॥२१
 
भूरिऽदाः । हि । असि । श्रुतः । पुरुऽत्रा । शूर । वृत्रऽहन् ।
 
आ । नः । भजस्व । राधसि ॥२१
 
हे “वृत्रहन् वृत्रस्य हिंसक “शूर विक्रान्तेन्द्र "भूरिदाः बहुप्रदस्त्वं “पुरुत्रा पुरुषु बहुषु यजमानेषु "श्रुतः “असि “हि विख्यातो भवसि खलु । “राधसि धने "नः अस्मान् "आ "भजस्व ॥ समन्तात् भागिनः कुरु ।।
 
 
प्र ते॑ ब॒भ्रू वि॑चक्षण॒ शंसा॑मि गोषणो नपात् ।
 
माभ्यां॒ गा अनु॑ शिश्रथः ॥२२
 
प्र । ते॒ । ब॒भ्रू इति॑ । वि॒ऽच॒क्ष॒ण॒ । शंसा॑मि । गो॒ऽस॒नः॒ । न॒पा॒त् ।
 
मा । आ॒भ्या॒म् । गाः । अनु॑ । शि॒श्र॒थः॒ ॥२२
 
प्र । ते । बभ्रू इति । विऽचक्षण । शंसामि । गोऽसनः । नपात् ।
 
मा । आभ्याम् । गाः । अनु । शिश्रथः ॥२२
 
हे “विचक्षण प्राज्ञेन्द्र “ते त्वदीयौ “बभ्रू बभ्रुवर्णावश्वौ “प्र “शंसामि प्रकर्षेण स्तौमि । हे “गोसनः गवां सनितः हे “नपात् न पातयितः स्तोतॄनविनाशयितः । किंतु पालयितरित्यर्थः । हे इन्द्र त्वम् “आभ्यां त्वदीयाभ्यामश्वाभ्यां “गा “अनु अस्मदीया गा लक्षीकृत्य “मा “शिश्रथः विनष्टा मा कार्षीः । गावोऽश्वदर्शनात् विश्लिष्यन्ते । तन्मा भूदित्यर्थः ॥
 
 
क॒नी॒न॒केव॑ विद्र॒धे नवे॑ द्रुप॒दे अ॑र्भ॒के ।
 
ब॒भ्रू यामे॑षु शोभेते ॥२३
 
क॒नी॒न॒काऽइ॑व । वि॒द्र॒धे । नवे॑ । द्रु॒ऽप॒दे । अ॒र्भ॒के ।
 
ब॒भ्रू इति॑ । यामे॑षु । शो॒भे॒ते॒ इति॑ ॥२३
 
कनीनकाऽइव । विद्रधे । नवे । द्रुऽपदे । अर्भके ।
 
बभ्रू इति । यामेषु । शोभेते इति ॥२३
 
“विद्रधे विदृढे व्यूढे “नवे नवजाते “अर्भके अल्पके “द्रुपदे दुमाख्यस्थाने स्थिते “कनीनकेव कमनीये शालभञ्जिके इव हे इन्द्र “बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ “यामेषु यज्ञेषु “शोभेते कान्तियुक्तौ भवतः ॥ ‘ कनीनके कन्यके । कन्या कमनीया भवति क्वेयं नेतव्येति वा कमनेनानीयत इति बा कनतेर्वा स्यात् कान्तिकर्मणः ' ( निरु. ४. १५) इत्यादि निरुक्तम् ।।
 
 
अरं॑ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे ।
 
ब॒भ्रू यामे॑ष्व॒स्रिधा॑ ॥२४
 
अर॑म् । मे॒ । उ॒स्रऽया॑म्ने । अर॑म् । अनु॑स्रऽयाम्ने ।
 
ब॒भ्रू इति॑ । यामे॑षु । अ॒स्रिधा॑ ॥२४
 
अरम् । मे । उस्रऽयाम्ने । अरम् । अनुस्रऽयाम्ने ।
 
बभ्रू इति । यामेषु । अस्रिधा ॥२४
 
हे इन्द्र “अस्रिधा अस्रिधावहिंसकौ "बभ्रू बभ्रुवर्णौ त्वदीयावश्वौ “यामेषु गमनेषु प्राप्तेषु सत्सु “उस्रयाम्णे । उस्राभ्यामनडुद्भ्यां युक्तेन रथेन यातीत्युस्रयामा । तस्मै “मे मह्यम् "अरम् अलं पर्याप्तकारिणौ भवताम् । अनुस्रयाम्णे पद्भ्यामेव गच्छते मह्यम् "अरं पर्याप्तकारिणौ भवताम् ।। ॥ ३० ॥ ॥ ३ ॥
 
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
 
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
 
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके षष्ठोऽध्यायः समाप्तः ।।
 
}}
 
*[[ऋग्वेद:]]
</pre>
</div>
{{ऋग्वेदः मण्डल ४}}
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.३२" इत्यस्माद् प्रतिप्राप्तम्