"वामनपुराणम्/नवाशीतितमोऽध्यायः" इत्यस्य संस्करणे भेदः

वामनपुराणम् using AWB
No edit summary
पङ्क्तिः १:
{{वामनपुराणम्}}
 
<poem><span style="font-size: 14pt; line-height: 200%">
<poem>
पुलस्त्य उवाच।।
गतेऽथ तीर्थयात्रायां प्रह्लादे दानवेश्वरे।
पङ्क्तिः १८५:
यैर्दृष्टमात्रैः सहसैव नाशं प्रयाति पापं द्विजवर्य कीर्तनैः।। ८९.५९
 
इति श्रीवामनपुराणे द्विषष्टितमोऽध्यायःपुलस्त्यनारदसंवादे प्रह्लादतीर्थयात्रायां वामनप्रादुर्भावे वामनजन्म नाम नवाशीतितमोऽध्यायः ।। ८९ ।।
 
</span></poem>
 
[[वर्गः:वामनपुराणम्]]