"तैत्तिरीयब्राह्मणम् (विस्वरपाठः)/काण्डः १/प्रपाठकः ०६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८३:
तो होतव्यः २६
 
वाजिनो यजति । अग्निर्वायुः सूर्यः । ते वै वाजिनः । तनेवतानेव तद्यजति । अथो खल्वाहुः । छन्दाँ सिछन्दाँसि वै वाजिन इति । तान्येव तद्यजति । ऋक्सामे वा इन्द्र स्यइन्द्रस्य हरी सोमपानौ । तयोः परिधय आधानम् । वाजिनं भागधेयम्
२७
 
यदप्रहृत्य परिधीञ्जुहुयात् । अन्तराधानाभ्यां घासं प्रयच्छेत् । प्रहृत्य परिधीञ्जुहोति । निराधानाभ्यामेव घासं प्रयच्छति । बर्हिषि विषिञ्चन्वा-जिनमानयतिविषिञ्चन्वाजिनमानयति । प्रजा वै बर्हिः । रेतो वाजिनम् । प्रजास्वेव रेतो दधाति । समुपहूय भक्षयन्ति । एतत्सोमपीथा ह्येते । अथो आत्मन्नेव रेतो दधते । यजमान उत्तमो भक्षयति । पशवो वै वाजिनम् । यजमान एव
पशून्प्रतिष्ठापयन्ति २८