"नारदस्मृतिः/व्यवहारपदानि/दिव्यानि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{व्यवहारपदानि}}
<table>
<tr><td><p>
Line १३ ⟶ १४:
<tr><td><p>
धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।<br>उक्तान्येतानि दिव्यानि दूषितानां विशोधने । । १९.६ । । </tr></p>
<tr><td><p>संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना ।<br>नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः । </tr></p>
नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः ।<br>
वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । १९.७ । ।<br> </tr></p>
<tr><td><p>
चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ ।<br>षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः । । १९.८ । । </tr></p>
संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना ।<br>नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः । </tr></p>
<tr><td><p>
पादयोरन्तरं हस्तं भवेदध्यर्धं एव च ।<br>शिक्यद्वयं समासज्य धटे कर्कटके दृढे । । १९.९ । । </tr></p>
वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । १९.७ । ।<br> </tr></p>
<tr><td><p>
तुलयित्वा नरं पूर्वं चिह्नं कुर्याद्धटस्य तु ।<br>कक्षास्थानेन तं तुल्यं अवतार्य ततो धटात् । । १९.१० । । </tr></p>
[धटः]<br>चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ । </tr></p>
<tr><td><p>
समयैः परिगृह्यैनं पुनरारोपयेन्नरः ।<br>तस्मिन्नेवं कृते सा चेत्कक्षे स्थाप्य सुनिश्चला । । १९.११ । ।<br>तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः । </tr></p>
षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः । । १९.८ । ।<br>पादयोरन्तरं हस्तं भवेदध्यर्धं एव च । </tr></p>
<tr><td><p>
तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः ।<br>समो वा हीयमानो वा न विशुद्धो भवेन्नरः । । १९.१२ । । </tr></p>
शिक्यद्वयं समासज्य धटे कर्कटके दृढे । । १९.९ । ।<br>तुलयित्वा नरं पूर्वं चिह्नं कुर्याद्धटस्य तु । </tr></p>
<tr><td><p>धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।<br>
<tr><td><p>
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।<br>त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.१३ । । </tr></p>
कक्षास्थानेन तं तुल्यं अवतार्य ततो धटात् । । १९.१० । ।<br>समयैः परिगृह्यैनं पुनरारोपयेन्नरः । </tr></p>
यथावदेवत्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.२३१३ । ।<br>व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति । </tr></p>
<tr><td><p>
तस्मिन्नेवं कृते सा चेत्कक्षे स्थाप्य सुनिश्चला । । १९.११ । ।<br>तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः । </tr></p>
<tr><td><p>
समो वा हीयमानो वा न विशुद्धो भवेन्नरः । । १९.१२ । ।<br>धर्मपर्यायवचनैर्धट इत्यभिधीयसे । </tr></p>
<tr><td><p>
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।<br>त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.१३ । । </tr></p>
<tr><td><p>
व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते तथा ।<br>तदेव संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.१४ । । </tr></p>
Line ४४ ⟶ ४३:
न मण्डलं अतिक्रामेन्नाप्यर्वाक्पादयेत्पदम् ।<br>न च पातयेताप्राप्तः यावद्भूमिर्प्रकल्पिता । । १९.१९ । । </tr></p>
<tr><td><p>
तीर्त्वानेन विधानेन मण्डलानि समाहितः ।<br>अदग्धः सर्वतो यस्तु स विशुद्धो भवेन्नरः । । १९.१९२० । । </tr></p>
<tr><td><p>भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते ।<br>पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी । </tr></p>
पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी ।<br>
अनेन विधिना कार्यो हुताशसमयः स्मृतः । । १९.२१ । ।<br>त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् । </tr></p>
<tr><td><p>
त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् ।<br>सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया । । १९.२२ । । </tr></p>
भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते ।<br>पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी । </tr></p>
<tr><td><p>
प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च ।<br>यथावदेव जानीषे न विदुर्यानि मानुषाः । । १९.२३ । । </tr></p>
अनेन विधिना कार्यो हुताशसमयः स्मृतः । । १९.२१ । ।<br>त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् । </tr></p>
<tr><td><p>
व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति ।<br>तदेनं संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.२४ । । </tr></p>
सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया । । १९.२२ । ।<br>प्रच्छन्नानि मनुष्याणां पापानि सुकृतानि च । </tr></p>
<tr><td><p>
अतः परं प्रवक्ष्यामि तोयस्य विधिं उत्तमम् ।<br>नातिक्रूरेण धनुषा प्रेरयेत्सायकत्रयम् । । १९.२५ । । </tr></p>
यथावदेव जानीषे न विदुर्यानि मानुषाः । । १९.२३ । ।<br>व्यवहाराभिशस्तोऽयं पुरुषः शुद्धिं इच्छति । </tr></p>
<tr><td><p>
मध्यमस्तु शरो ग्राह्यः पुरुषेण यवीयसा ।<br>प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन्नरः । । १९.२६ । । </tr></p>
तदेनं संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.२४ । ।<br>अतः परं प्रवक्ष्यामि तोयस्य विधिं उत्तमम् । </tr></p>
<tr><td><p>
नातिक्रूरेण धनुषा प्रेरयेत्सायकत्रयम् । । १९.२५ । ।<br>मध्यमस्तु शरो ग्राह्यः पुरुषेण यवीयसा । </tr></p>
<tr><td><p>
प्रत्यानीतस्य तस्याथ स विशुद्धो भवेन्नरः । । १९.२६ । ।<br>अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् । </tr></p>
<tr><td><p>
स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । १९.२७ । ।<br>स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः । </tr></p>
<tr><td><p>
अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् ।<br>स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । १९.२७ । । </tr></p>
<tr><td><p>
स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । १९.२७ । ।<br>स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः । </tr></pbr>
भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् ।<br>सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् । । १९.२८ । । </tr></p>
<tr><td><p>तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः । । १९.२९ । ।<br>सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ । </tr></p>
<tr><td><p>
सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ ।<br>यतश्चाग्निरभूदस्मात्ततस्तोयं विशिष्यते । । १९.३० । । </tr></p>
तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः । । १९.२९ । ।<br>सत्यानृतविभागस्य तोयाग्नी स्पष्टकृत्तमौ । </tr></p>
<tr><td><p>
क्रियते धर्मतत्त्वज्ञैर्दूषितानां विशोधनम् ।<br>तस्मात्सत्येन भगवञ् जलेश त्रातुं अर्हसि । । १९.३१ । । </tr></p>
यतश्चाग्निरभूदस्मात्ततस्तोयं विशिष्यते । । १९.३० । ।<br>क्रियते धर्मतत्त्वज्ञैर्दूषितानां विशोधनम् । </tr></p>
<tr><td><p>
अतः परं प्रवक्ष्यामि विषस्य विधिं उत्तमम् ।<br>तुलयित्वा विषं पूर्वं देयं एतद्धिमागमे । । १९.३२ । । </tr></p>
तस्मात्सत्येन भगवञ् जलेश त्रातुं अर्हसि । । १९.३१ । ।<br>अतः परं प्रवक्ष्यामि विषस्य विधिं उत्तमम् । </tr></p>
<tr><td><p>
न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् ।<br>शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । । १९.३३ । । </tr></p>
तुलयित्वा विषं पूर्वं देयं एतद्धिमागमे । । १९.३२ । ।<br>न पूर्वाह्णे न मध्याह्ने न संध्यायां तु धर्मवित् । </tr></p>
<tr><td><p>
भग्नं च दारितं चैव धूपितं मिश्रितं तथा ।<br>कालकूटं अलंबुं च विषं यत्नेन वर्जयेत् । । १९.३४ । । </tr></p>
शरद्ग्रीष्मवसन्तेषु वर्षासु च न दापयेत् । । १९.३३ । ।<br>भग्नं च दारितं चैव धूपितं मिश्रितं तथा । </tr></p>
<tr><td><p>
शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् ।<br>महादोषवते देयं राज्ञा तत्त्वबुभुत्सया । । १९.३५ । । </tr></p>
कालकूटं अलंबुं च विषं यत्नेन वर्जयेत् । । १९.३४ । ।<br>शार्ङ्गहैमवतं शस्तं गन्धवर्णरसान्वितम् । </tr></p>
<tr><td><p>
न बालातुरवृद्धेषु नैव स्वल्पापराधिषु ।<br>विषस्य तु यवान्सप्त दद्याच्छोद्ये घृतप्लुतान् । । १९.३६ । ।<br>विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । </tr></p>
महादोषवते देयं राज्ञा तत्त्वबुभुत्सया । । १९.३५ । ।<br>न बालातुरवृद्धेषु नैव स्वल्पापराधिषु । </tr></p>
<tr><td><p>
विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः ।<br>तं अष्टभागहीनं तु शोध्ये दद्याद्घृतप्लुतम् । । १९.३७ । । </tr></p>
विषस्य तु यवान्सप्त दद्याच्छोद्ये घृतप्लुतान् । । १९.३६ । ।<br>विषस्य पलषड्भागाद्भागो विंशतिमस्तु यः । </tr></p>
<tr><td><p>
यथोक्तेन विधानेन विप्रान्स्प्र्ष्ट्वानुमोदितः ।<br>सोपवासश्च खादेत देवब्राह्मणसंनिधौ । । १९.३८ । । </tr></p>
तं अष्टभागहीनं तु शोध्ये दद्याद्घृतप्लुतम् । । १९.३७ । ।<br>यथोक्तेन विधानेन विप्रान्स्प्र्ष्ट्वानुमोदितः । </tr></p>
<tr><td><p>
विषं वेगक्लमापेतं सुखेन यदि जीर्यते ।<br>विशुद्धं इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् । । १९.३९ । ।<br>त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः । </tr></p>
सोपवासश्च खादेत देवब्राह्मणसंनिधौ । । १९.३८ । ।<br>विषं वेगक्लमापेतं सुखेन यदि जीर्यते । </tr></p>
<tr><td><p>
त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः ।<br>शोधयैनं नरं पापात्सत्येनास्यामृतीभव । । १९.४० । । </tr></p>
विशुद्धं इति तं ज्ञात्वा राजा सत्कृत्य मोक्षयेत् । । १९.३९ । ।<br>त्वं विष ब्रह्मणः पुत्रः सत्यधर्मरतौ स्थितः । </tr></p>
शोधयैनं नरं पापात्सत्येनास्यामृतीभव । । १९.४० । ।<brtr><td><p>अतः परं प्रवक्ष्यामि कोशस्य विधिं उत्तमम् । । १९.४१ । । </tr></p>
<tr><td><p>
शोधयैनं नरं पापात्सत्येनास्यामृतीभव । । १९.४० । ।<br>अतः परं प्रवक्ष्यामि कोशस्य विधिं उत्तमम् । । १९.४१ । । </tr></p>
<tr><td><p>
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।<br>सशूकस्याव्यसनिनः कोशपानं विधीयते । । १९.४२ । । </tr></p>
Line १०२ ⟶ १०१:
न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् । । १९.४७ । ।<br>वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् । </tr></p>
<tr><td><p>
न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि । । १९.४८ । ।<br> </tr></p>
 
<tr><td><p>
<center>'''नारदीयधर्मशास्त्रमं समाप्तम्। ।'''</center>
नारदीयधर्मशास्त्रः समाप्तः.<br>असंभाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् । । १९.५२ । । </tr></p>