"नारदस्मृतिः/व्यवहारपदानि/दिव्यानि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८९:
पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च ।<br>सशूकस्याव्यसनिनः कोशपानं विधीयते । । १९.४२ । । </tr></p>
<tr><td><p>
यद्भक्तः सोऽभियुक्तः स्यात्तद्दैवत्यं तु पाययेत् ।<br>सप्ताहाद्यस्य दृश्यते द्विसप्ताहेन वा पुनः ।<br>प्रत्यात्मिकं तु यत्किंचित्सैव तस्य विभावना । । २०.४३ । । </tr></p>
<tr><td><p>
द्विसप्ताहात्परं यस्य महद्वा वैकृतं भवेत् ।<br>नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् । । २०.४४ । । </tr></p>
प्रत्यात्मिकं तु यत्किंचित्सैव तस्य विभावना । । १९.४३ । ।<br>द्विसप्ताहात्परं यस्य महद्वा वैकृतं भवेत् । </tr></p>
<tr><td><p>
महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।<br>नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् । । २०.४५ । । </tr></p>
नाभियोज्यः स विदुषां कृतकालव्यतिक्रमात् । । १९.४४ । ।<br>महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते । </tr></p>
<tr><td><p>
यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् ।<br>दद्याद्राजाभियुक्तानां प्रेत्य चेह च नन्दति । । २०.४६ । । </tr></p>
नास्तिकव्रात्यदासेषु कोशपानं विवर्जयेत् । । १९.४५ । ।<br>यथोक्तेन प्रकारेण पञ्च दिव्यानि धर्मवित् । </tr></p>
<tr><td><p>
न विषं ब्राह्मणे दद्यान्न लोहं क्षत्रियो हरेत् ।<br>न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् । । २०.४७ । । </tr></p>
दद्याद्राजाभियुक्तानां प्रेत्य चेह च नन्दति । । १९.४६ । ।<br>न विषं ब्राह्मणे दद्यान्न लोहं क्षत्रियो हरेत् । </tr></p>
<tr><td><p>
वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् ।<br>न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि । । १९२०.४८ । । </tr></p>
न निमज्ज्याप्सु वैश्यश्च शूद्रः कोशं न पाययेत् । । १९.४७ । ।<br>वर्षासु न विषं दद्यात्हेमन्ते नाप्सु मज्जयेत् । </tr></p>
 
<tr><td><p>
न लोहं हारयेद्ग्रीष्मे न कोशं पाययेन्निशि । । १९.४८ । ।</tr></p>
</table>
<center>'''नारदीयधर्मशास्त्रमं समाप्तम्। ।'''</center>