"ऋग्वेदः सूक्तं १०.३४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परावेपाप्रावेपा मा बर्हतोबृहतो मादयन्ति परवातेजाप्रवातेजा इरिणे वर्व्र्तानाःवर्वृतानाः
सोमस्येव मौजवतस्य भक्षो विभीदको जाग्र्विर्मह्यमछानजागृविर्मह्यमच्छान् ॥१॥
न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीतमह्यमासीत्
अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधमजायामरोधम् ॥२॥
दवेष्टिद्वेष्टि शवश्रूरपश्वश्रूरप जाया रुणद्धि न नाथितो विन्दतेमर्डितारमविन्दते मर्डितारम्
अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामिकितवस्यविन्दामि भोगमकितवस्य भोगम् ॥३॥
अन्ये जायां परि मर्शन्त्यस्यमृशन्त्यस्य यस्याग्र्धद वेदनेयस्यागृधद्वेदने वाज्यक्षः ।
पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥४॥
यदादीध्ये न दविषाण्येभिः परायद्भ्यो.अवपरायद्भ्योऽव हीयेसखिभ्यःहीये सखिभ्यः
न्युप्ताश्च बभ्रवो वाचमक्रतँ एमीदेषां निष्कृतं जारिणीव ॥५॥
सभामेति कितवः पर्छमानोपृच्छमानो जेष्यामीति तन्वाशूशुजानःतन्वा शूशुजानः
अक्षासो अस्य वि तिरन्ति कामं परतिदीव्नेदधतप्रतिदीव्ने दधतकर्तानिकृतानि ॥६॥
अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वासम्प्र्क्ताःमध्वा सम्पृक्ताः कितवस्य बर्हणा ॥७॥
त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।
उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥८॥
नीचा वर्तन्त उपरि सफुरन्त्यहस्तासोस्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥९॥
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः कवस्वितक्व स्वित्
ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥१०॥
स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् ।
पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद ॥११॥
यो वः सेनानीर्महतो गणस्य राजा वरातस्यव्रातस्य परथमोबभूवप्रथमो बभूव
तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥१२॥
अक्षैर्मा दीव्यः कर्षिमित कर्षस्वकृषिमित्कृषस्व वित्ते रमस्व बहुमन्यमानःबहु मन्यमानः
तत्र गावः कितव तत्र जाया तनतन्मे मेवि विचष्टेचष्टे सवितायमर्यः ॥१३॥
मित्रं कर्णुध्वंकृणुध्वं खलु मर्लतामृळता नो मा नो घोरेण चरताभिध्र्ष्णुचरताभि धृष्णु
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणाम्प्रसितौबभ्रूणां नवस्तुप्रसितौ न्वस्तु ॥१४॥
 
अन्ये जायां परि मर्शन्त्यस्य यस्याग्र्धद वेदने वाज्यक्षः ।
पिता मता भरातर एनमाहुर्न जानीमो नयताबद्धमेतम ॥
यदादीध्ये न दविषाण्येभिः परायद्भ्यो.अव हीयेसखिभ्यः ।
नयुप्ताश्च बभ्रवो वाचमक्रतनेमीदेषां निष्क्र्तं जारिणीव ॥
सभामेति कितवः पर्छमानो जेष्यामीति तन्वाशूशुजानः ।
अक्षासो अस्य वि तिरन्ति कामं परतिदीव्नेदधत आ कर्तानि ॥
 
अक्षास इदनकुशिनो नितोदिनो निक्र्त्वानस्तपनास्तापयिष्णवः ।
कुमारदेष्णा जयतः पुनर्हणो मध्वासम्प्र्क्ताः कितवस्य बर्हणा ॥
तरिपञ्चाशः करीळति वरात एषां देव इव सवितासत्यधर्मा ।
उग्रस्य चिन मन्यवे ना नमन्ते राजा चिदेभ्योनम इत कर्णोति ॥
नीचा वर्तन्त उपरि सफुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
दिव्या अङगारा इरिणे नयुप्ताः शीताः सन्तो हर्दयंनिर्दहन्ति ॥
 
जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः कवस्वित ।
रणावा बिभ्यद धनमिछमानो.अन्येषामस्तमुपनक्तमेति ॥
सत्रियं दर्ष्ट्वाय कितवं ततापान्येषां जायांसुक्र्तं च योनिम ।
पूर्वाह्णे अश्वान युयुजे हि बभ्रून सोग्नेरन्ते वर्षलः पपाद ॥
यो वः सेनानीर्महतो गणस्य राजा वरातस्य परथमोबभूव ।
तस्मै कर्णोमि न धना रुणध्मि दशाहम्प्राचीस्तद रतं वदामि ॥
 
अक्षैर्मा दीव्यः कर्षिमित कर्षस्व वित्ते रमस्व बहुमन्यमानः ।
तत्र गावः कितव तत्र जाया तन मे विचष्टे सवितायमर्यः ॥
मित्रं कर्णुध्वं खलु मर्लता नो मा नो घोरेण चरताभिध्र्ष्णु ।
नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणाम्प्रसितौ नवस्तु ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३४" इत्यस्माद् प्रतिप्राप्तम्