"नारदस्मृतिः/व्यवहारपदानि/दिव्यानि" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४:
<tr><td><p>
धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमः ।<br>उक्तान्येतानि दिव्यानि दूषितानां विशोधने । । १९.६ । । </tr></p>
<tr><td><p>संदिग्धेष्वभियुक्तानां विशुद्ध्यर्थं महात्मना ।<br>नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः ।<br>वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । १९.७ । ।</tr></p>
नारदेन पुनः प्रोक्ताः सत्यानृतविभावनाः ।<br>
वादिनोऽनुमतेनैनं कारयेन्नान्यथा बुधः । । १९.७ । ।</tr></p>
<tr><td><p>
चतुर्हस्तौ तुलापादावुच्छ्रयेण प्रकीर्तितौ ।<br>षड्ढस्तं तु तयोर्दृष्टं प्रमाणं परिमाणतः । । १९.८ । । </tr></p>
Line २७ ⟶ २५:
<tr><td><p>
तुलितो यदि वर्धेत शुद्धः स्यान्नात्रे संशयः ।<br>समो वा हीयमानो वा न विशुद्धो भवेन्नरः । । १९.१२ । । </tr></p>
<tr><td><p>धर्मपर्यायवचनैर्धट इत्यभिधीयसे ।<br>त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।<br>त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.१३ । ।</tr></p>
त्वं वेत्सि सर्वभूतानां पापानि सुकृतानि च ।<br>
त्वं एव धट जानीषे न विदुर्यानि मानुषाः । । १९.१३ । ।</tr></p>
<tr><td><p>
व्यवहाराभिशस्तोऽयं मानुषस्तुल्यते तथा ।<br>तदेव संशयापन्नं धर्मतस्त्रातुं अर्हसि । । १९.१४ । । </tr></p>
Line ४४ ⟶ ४०:
<tr><td><p>
तीर्त्वानेन विधानेन मण्डलानि समाहितः ।<br>अदग्धः सर्वतो यस्तु स विशुद्धो भवेन्नरः । । १९.२० । । </tr></p>
<tr><td><p>भयाद्वा पातयते यस्त्वदग्धो यो विभाव्यते ।<br>पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी ।<br>अनेन विधिना कार्यो हुताशसमयः स्मृतः । । १९.२१ । ।</tr></p>
पुनस्तं हारयेल्लोहं स्थितिरेषा पुरातनी ।<br>
अनेन विधिना कार्यो हुताशसमयः स्मृतः । । १९.२१ । ।</tr></p>
<tr><td><p>
त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् ।<br>सुकृतं दुःकृतं लोकेन्(अ) अज्ञातं विद्यते त्वया । । १९.२२ । । </tr></p>
Line ६० ⟶ ५४:
अन्यथा न विशुद्धः स्यादेकाङ्गं अपि दर्शयेत् ।<br>स्थानादन्यत्र वा गच्छेद्यस्मिन्पूर्वं निवेषितः । । १९.२७ । । </tr></p>
<tr><td><p>
स्त्रियस्तु न बलात्कार्या न पुमानपि दुर्बलः ।<br>भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् ।<br>सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् । । १९.२८ । । </tr></p>
भीरुत्वाद्योषितो मृत्युः कृशस्यापि बलात्कुर्यात् ।<br>सहसा प्राप्नुयात्सर्वांस्तस्मादेतान्न मज्जयेत् । । १९.२८ । । </tr></p>
<tr><td><p>तोयमध्ये मनुष्यस्य गृहीत्वोरू सुसंयतः । । १९.२९ । । </tr></p>
<tr><td><p>