"ऋग्वेदः सूक्तं १०.३६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
उषासानक्ता बर्हती सुपेशसा दयावाक्षामा वरुणोमित्रो अर्यमा |
इन्द्रं हुवे मरुतः पर्वतानप आदित्यान्द्यावाप्र्थिवी अपः सवः ॥
दयौश्च नः पर्थिवी च परचेतस रतावरी रक्षतामंहसोरिषः |
मा दुर्विदत्रा निरतिर्न ईशत तद देवानामवोद्या वर्णीमहे ॥
विश्वस्मान नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्यरेवतः |
सवर्वज्ज्योतिरव्र्कं नशीमहि तद देवानां ... ॥
 
गरावा वदन्नप रक्षांसि सेधतु दुष्वप्न्यं निरतिंविश्वमत्रिणम |
आदित्यं शर्म मरुतामशीमहि तद्देवानां ... ॥
एन्द्रो बर्हिः सीदतु पिन्वतामिळा बर्हस्पतिः सामभिरकवो अर्चतु |
सुप्रकेतं जीवसे मन्म धीमहि तद्देवानां ... ॥
दिविस्प्र्शं यज्ञमस्माकमश्विना जीराध्वरं कर्णुतंसुम्नमिष्टये |
पराचीनरश्मिमाहुतं घर्तेन तद्देवानां ... ॥
 
उप हवये सुहवं मारुतं गणं पावकं रष्वं सख्यायशम्भुवम |
रायस पोषं सौश्रवसाय धीमहि तद्देवानां ... ॥
अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम |
सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानां ... ॥
सनेम तत सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रानागसः |
बरह्मद्विषो विष्वगेनो भरेरत तद्देवानां ... ॥
 
ये सथा मनोर्यज्ञियास्ते शर्णोतन यद वो देवा ईमहेतद ददातन |
जैत्रं करतुं रयिमद वीरवद यशस्तद्देवानां ... ॥
महदद्य महतामा वर्णीमहे.अवो देवानां बर्हतामनर्वणाम |
यथा वसु वीरजातं नशामहै तद्देवानां ... ॥
महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणेस्वस्तये |
शरेष्ठे सयाम सवितुः सवीमनि तद्देवानां ... ॥
 
ये सवितुः सत्यसवस्य विश्वे मित्रस्य वरते वरुणस्यदेवाः |
ते सौभगं वीरवद गोमदप्नो दधातनद्रविणं चित्रमस्मे ॥
सविता पश्चातात सविता पुरस्तात सवितोत्तरात्तात्सविताधरात्तात |
सविता नः सुवतु सर्वतातिं सविता नोरासतां दीर्घमयुः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.३६" इत्यस्माद् प्रतिप्राप्तम्